Bhaswati class 12 solutions chapter 4 प्रजानुरज्जको नृपः full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 3 मातुराञा गरीयसी full solution

Bhaswati class 12 solutions chapter 4 प्रजानुरज्जको नृपः full solution

Bhaswati, chapter  4. प्रजानुरज्जको नृपः

1- एकपदेन उत्तरत

(क) केषाम्‌ अन्वयः कालिदासेन विवक्षितः?

उत्तर–रघूणाम् अन्वयः कालिदासेन विवक्षित: ।

.(ख) रघुवंशिनः अन्ते केन तनुं त्यजन्ति?

उत्तर–रघुवंशिनः अन्ते योगेन तनुं त्यजन्ति ।

(ग) महीक्षिताम्‌ आद्यः कः आसीत्‌?

उत्तर–महीक्षिताम् आद्यः मनुः आसीत् ।

(घ) कासां पितरः केवलं जन्महेतवः?

उत्तर–प्रजानाम् पितर: केवलं जन्महेतवः ।

(ङ) कः प्रियः अपि त्याज्यः?

उत्तर–दुष्टः प्रियः अपि त्याज्यः ।

(च) दिलीपः प्रजानां भूत्यर्थं कम्‌ अग्रहीत्‌?

उत्तर–दिलीपः प्रजानां भूत्यर्थं बलिम् अग्रहीत् ।

(छ) राजेन्दुः दिलीपः रघूणामन्वये क्षीरनिधौ कः: इव प्रसूतः?

उत्तर–राजेन्दुः दिलीपः रघूणामन्वये क्षीरनिधौ इन्दुः इव प्रसूतः ।

2- पूर्णवाक्येन उत्तरत.

(क) महाकविकालिदासेन वैवस्वतो मनुः महीक्षितां कौदृशः निगदितः?

उत्तर–महाकवि कालिदासेन वैवस्वतो मनुः महीक्षितामाद्यः प्रणवश्छन्दसामिव निगदितः ।


2 ख) कालिदासः तनुवाग्विभवः सन्‌ अपि तद्गुणैः कथं प्रचोदितः?

उत्तर–कालिदासः तनुवाग्विभवः सन् अपि तद्गुणैः चापलाय प्रचोदितः ।

2 (ग) के तं (रघुवंशं) श्रोतुमर्हन्ति?

उत्तर–लोकाः तं (रघुवंश) श्रोतुमर्हन्ति ।


2 (घ) . दिलीपस्य कार्याणाम्‌ आरम्भः कीदशः आसीत्‌?

उत्तर–दिलीपस्य कार्याणाम् आरम्भः आगमैः सदृशः वर्णित: ।

(ङ) .रविः रसं किमर्थम्‌ आदत्ते?

उत्तर–रवि रसं सहस्रगुणम् उत्सष्टम् आदत्ते ।


3 .प्रश्न निर्माण कुरु


(क) सः प्रजानामेव भूत्यथं बलिम्‌ अग्रहीत्‌ ।

उत्तर–कः प्रजानामेव भूत्यर्थं बलिम् अग्रहीत्?

3 (ख) .प्रजानां विनयाधानात्‌ सः पिता आसीत्‌ ।

उत्तर–कासां विनयाधानात् सः पिता आसीत् ?


३ (ग) .मनीषिणां माननीयः मनुः आसीत्‌ ।

उत्तर–केषां माननीयः मनुः आसीत् ?

३ (घ) .शुद्धिमति अन्वये दिलीपः प्रसूतः ।

उत्तर–शुद्धिमति कुत्र दिलीपः प्रसूतः ?

3 (ङ) .पितरः जन्महेतवः आसन्‌ ।

उत्तर–के जन्महेतवः आसन् ?

4- अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत भाषायाम लिखत-

(क) प्रजानामेव भूत्यर्थं स॒ ताभ्यो बलिमग्रहीत्‌ ।

(ख) आगमैः सदृशारम्थः आरम्भसदृशोदयः ।

(ग) स पिता पितरस्तासां केवलं जन्महेतवः ।

(घ) अनन्यशासनामुवीं शशारैकपुरीमिव ।


उत्तर:—(क) राजा दिलीप प्रजा की सुख-स्मृद्धि के लिए ही उससे कर लेते थे ।

(ख) दिलीप शास्त्रोचित व्यवहाराचरण करने वाले और उसी के समान फल की सिद्धि वाले थे ।

(ग) वे प्रजा के लिए पिता के समान थे क्योंकि पिता केवल जन्म देने मात्र से नहीं होता ।

(घ) दूसरे द्वारा न शासित पृथ्वी पर एक नगर के समान शासन किया ।


5- अधोलिखितेषु विपरीतार्थमेलनं कुरुत-

यौवने…….. चपलताम्‌

मौनम्‌……… शाषनम्‌ न अकरोत्‌

त्याज्यः —— अक्षता

शशास……. ग्रद्मः

क्षता——– वार्धके


उत्तर:–


यौवने → वार्धके

मौनम् → चपलताम्

त्याज्य: → ग्राह्यः

शशास → शासनम् अकरोत्

क्षता → अक्षता

6- अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्‌

आगत्य, उत्सष्टुम्‌. सम्मतः, त्याज्यः, शिष्टः


उत्तर:–


आगत्य → आ + गम् + ल्यप्

उत्स्रष्टुम् → उत् + सृज् + तुमुन

संमतः → सम् + मन् + क्त

त्याज्यः → त्यज् + यत्

शिष्टः → शिष् + क्त

7- सन्धिम्‌ सन्धि-विच्छेदं वा कुरुत-

तनुवाग्विभवोऽपि. योगेनान्ते, ताभ्यः , बलिम्‌. शशासैकपुरीमिव ।

उत्तर:—तनुवाग्विभवोऽपि → तनुवाक् + विभव: + अपि

योगेनान्ते → योगेन + अन्ते

ताभ्यः + बलिम् → ताभ्यो बलिम्

शशासैकपुरीमिव → शशास + एकपुरीम् + इव

8 – अधोलिखितस्य श्लोकद्वयस्य अन्वयं कुरुत-

क–प्रजानां विनयाधानाद्रक्षणाद्धरणादपि ।


स पिता पितरस्तासां केवलं जन्महेतवः॥

अन्वयं :- सः प्रजानाम् विनयाधानात् रक्षणात् भरणात् अपि पिता (आसीत्) । तासाम् पितरः केवलम् जन्महेतवः (आसन्) ।

(ख) स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्वी शशासैकपुरीमिव । ।

अन्वयं :- स: वेलावप्रवलयाम् परिखीकृतसागराम् अन्यशासनाम् उर्वीम् एकपुरीम् इव शशास ।

9- अधोलिखितेषु विशेषण-विशेष्ययोः मेलनं कुरुत-

माननीयः….. अङ्गुली

राजेन्दुः …… आर्तस्य

जन्महेतवः….. मनुः

उरगक्षता ………दिलीपः

तस्य……. पितरः

उत्तर:
माननीयः → मनुः

राजेन्दुः → दिलीप:

जन्महेतवः → पितरः

उरगक्षता → अङ्गुली

तस्य → आर्त्तस्य

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

2 thoughts on “Bhaswati class 12 solutions chapter 4 प्रजानुरज्जको नृपः full solution”

Leave a Comment