
Bhaswati class 12 solutions chapter 4 प्रजानुरज्जको नृपः full solution
Bhaswati, chapter 4. प्रजानुरज्जको नृपः
1- एकपदेन उत्तरत
(क) केषाम् अन्वयः कालिदासेन विवक्षितः?
उत्तर–रघूणाम् अन्वयः कालिदासेन विवक्षित: ।
.(ख) रघुवंशिनः अन्ते केन तनुं त्यजन्ति?
उत्तर–रघुवंशिनः अन्ते योगेन तनुं त्यजन्ति ।
(ग) महीक्षिताम् आद्यः कः आसीत्?
उत्तर–महीक्षिताम् आद्यः मनुः आसीत् ।
(घ) कासां पितरः केवलं जन्महेतवः?
उत्तर–प्रजानाम् पितर: केवलं जन्महेतवः ।
(ङ) कः प्रियः अपि त्याज्यः?
उत्तर–दुष्टः प्रियः अपि त्याज्यः ।
(च) दिलीपः प्रजानां भूत्यर्थं कम् अग्रहीत्?
उत्तर–दिलीपः प्रजानां भूत्यर्थं बलिम् अग्रहीत् ।
(छ) राजेन्दुः दिलीपः रघूणामन्वये क्षीरनिधौ कः: इव प्रसूतः?
उत्तर–राजेन्दुः दिलीपः रघूणामन्वये क्षीरनिधौ इन्दुः इव प्रसूतः ।
2- पूर्णवाक्येन उत्तरत.
(क) महाकविकालिदासेन वैवस्वतो मनुः महीक्षितां कौदृशः निगदितः?
उत्तर–महाकवि कालिदासेन वैवस्वतो मनुः महीक्षितामाद्यः प्रणवश्छन्दसामिव निगदितः ।
2 ख) कालिदासः तनुवाग्विभवः सन् अपि तद्गुणैः कथं प्रचोदितः?
उत्तर–कालिदासः तनुवाग्विभवः सन् अपि तद्गुणैः चापलाय प्रचोदितः ।
2 (ग) के तं (रघुवंशं) श्रोतुमर्हन्ति?
उत्तर–लोकाः तं (रघुवंश) श्रोतुमर्हन्ति ।
2 (घ) . दिलीपस्य कार्याणाम् आरम्भः कीदशः आसीत्?
उत्तर–दिलीपस्य कार्याणाम् आरम्भः आगमैः सदृशः वर्णित: ।
(ङ) .रविः रसं किमर्थम् आदत्ते?
उत्तर–रवि रसं सहस्रगुणम् उत्सष्टम् आदत्ते ।
3 .प्रश्न निर्माण कुरु
(क) सः प्रजानामेव भूत्यथं बलिम् अग्रहीत् ।
उत्तर–कः प्रजानामेव भूत्यर्थं बलिम् अग्रहीत्?
3 (ख) .प्रजानां विनयाधानात् सः पिता आसीत् ।
उत्तर–कासां विनयाधानात् सः पिता आसीत् ?
३ (ग) .मनीषिणां माननीयः मनुः आसीत् ।
उत्तर–केषां माननीयः मनुः आसीत् ?
३ (घ) .शुद्धिमति अन्वये दिलीपः प्रसूतः ।
उत्तर–शुद्धिमति कुत्र दिलीपः प्रसूतः ?
3 (ङ) .पितरः जन्महेतवः आसन् ।
उत्तर–के जन्महेतवः आसन् ?
4- अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत भाषायाम लिखत-
(क) प्रजानामेव भूत्यर्थं स॒ ताभ्यो बलिमग्रहीत् ।
(ख) आगमैः सदृशारम्थः आरम्भसदृशोदयः ।
(ग) स पिता पितरस्तासां केवलं जन्महेतवः ।
(घ) अनन्यशासनामुवीं शशारैकपुरीमिव ।
उत्तर:—(क) राजा दिलीप प्रजा की सुख-स्मृद्धि के लिए ही उससे कर लेते थे ।
(ख) दिलीप शास्त्रोचित व्यवहाराचरण करने वाले और उसी के समान फल की सिद्धि वाले थे ।
(ग) वे प्रजा के लिए पिता के समान थे क्योंकि पिता केवल जन्म देने मात्र से नहीं होता ।
(घ) दूसरे द्वारा न शासित पृथ्वी पर एक नगर के समान शासन किया ।
5- अधोलिखितेषु विपरीतार्थमेलनं कुरुत-
यौवने…….. चपलताम्
मौनम्……… शाषनम् न अकरोत्
त्याज्यः —— अक्षता
शशास……. ग्रद्मः
क्षता——– वार्धके
उत्तर:–
यौवने → वार्धके
मौनम् → चपलताम्
त्याज्य: → ग्राह्यः
शशास → शासनम् अकरोत्
क्षता → अक्षता
6- अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
आगत्य, उत्सष्टुम्. सम्मतः, त्याज्यः, शिष्टः
उत्तर:–
आगत्य → आ + गम् + ल्यप्
उत्स्रष्टुम् → उत् + सृज् + तुमुन
संमतः → सम् + मन् + क्त
त्याज्यः → त्यज् + यत्
शिष्टः → शिष् + क्त
7- सन्धिम् सन्धि-विच्छेदं वा कुरुत-
तनुवाग्विभवोऽपि. योगेनान्ते, ताभ्यः , बलिम्. शशासैकपुरीमिव ।
उत्तर:—तनुवाग्विभवोऽपि → तनुवाक् + विभव: + अपि
योगेनान्ते → योगेन + अन्ते
ताभ्यः + बलिम् → ताभ्यो बलिम्
शशासैकपुरीमिव → शशास + एकपुरीम् + इव
8 – अधोलिखितस्य श्लोकद्वयस्य अन्वयं कुरुत-
क–प्रजानां विनयाधानाद्रक्षणाद्धरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः॥
अन्वयं :- सः प्रजानाम् विनयाधानात् रक्षणात् भरणात् अपि पिता (आसीत्) । तासाम् पितरः केवलम् जन्महेतवः (आसन्) ।
(ख) स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्वी शशासैकपुरीमिव । ।
अन्वयं :- स: वेलावप्रवलयाम् परिखीकृतसागराम् अन्यशासनाम् उर्वीम् एकपुरीम् इव शशास ।
9- अधोलिखितेषु विशेषण-विशेष्ययोः मेलनं कुरुत-
माननीयः….. अङ्गुली
राजेन्दुः …… आर्तस्य
जन्महेतवः….. मनुः
उरगक्षता ………दिलीपः
तस्य……. पितरः
उत्तर:
माननीयः → मनुः
राजेन्दुः → दिलीप:
जन्महेतवः → पितरः
उरगक्षता → अङ्गुली
तस्य → आर्त्तस्य
- Up board solution for class 6 hindi mahan vyaktitv chapter 1 श्री रामचन्द्रUp board solution for class 6 hindi mahan vyaktitv chapter 1 श्री रामचन्द्र 📝 विस्तृत सारांश: श्री रामचन्द्र त्रेतायुग के… Read more: Up board solution for class 6 hindi mahan vyaktitv chapter 1 श्री रामचन्द्र
- Up board solution for class 6 hindi full solutionUp board solution for class 6 hindi full solution UP बोर्ड कक्षा 6 हिंदी – मंजरी (Manjari) पुस्तक का सम्पूर्ण… Read more: Up board solution for class 6 hindi full solution
- essay on diwali in sanskritमम प्रियः पर्व – दीपावली मम प्रियः पर्व दीपावली अस्ति। एषः पर्व हिन्दूनां महान् पर्व अस्ति। दीपावल्याः समये सर्वे जनाः… Read more: essay on diwali in sanskrit
- up board mukti doot class 10 hindi sharanshup board mukti doot class 10 hindi sharansh यह रहा कक्षा 10 हिंदी पाठ 7 – “मुक्तिदूत” खंडकाव्य का विस्तृत… Read more: up board mukti doot class 10 hindi sharansh
- रामचरितमानस पर निबंध हिंदी मेंरामचरितमानस पर निबंध हिंदी में प्रस्तावना:भारत एक सांस्कृतिक और धार्मिक दृष्टि से अत्यंत समृद्ध देश है। यहाँ अनेक महापुरुषों ने… Read more: रामचरितमानस पर निबंध हिंदी में
- त्रिभुजाकार जमीन का बंटवारा कैसे करेंत्रिभुजाकार खेत का बटवारा कैसे करें त्रिभुजाकार जमीन का बंटवारा कैसे करें– त्रिभुजाकार खेत को समान दो भागों में बाँटने के लिए… Read more: त्रिभुजाकार जमीन का बंटवारा कैसे करें
- मैथिलीशरण गुप्त का जीवन परिचयमैथिलीशरण गुप्त का जीवन परिचय मैथिलीशरण गुप्त का जीवन परिचय— मैथिलीशरण गुप्त (3 अगस्त 1886 – 12 दिसंबर 1964) हिन्दी… Read more: मैथिलीशरण गुप्त का जीवन परिचय
- उत्तर प्रदेश में अपनी भूमि का खसरा या खतौनी की नकल ऑनलाइन कैसे देखेंउत्तर प्रदेश में अपनी भूमि का खसरा या खतौनी की नकल ऑनलाइन कैसे देखें उत्तर प्रदेश में अपनी भूमि का… Read more: उत्तर प्रदेश में अपनी भूमि का खसरा या खतौनी की नकल ऑनलाइन कैसे देखें
- Mp board class 10 science syllabus 2025Mp board class 10 science syllabus 2025 मध्य प्रदेश बोर्ड (MPBSE) कक्षा 10वीं विज्ञान (Science) का सिलेबस 2025 में कुल… Read more: Mp board class 10 science syllabus 2025
- उत्तर प्रदेशराजस्व संहिता धारा 80उत्तर प्रदेश राजस्व संहिता, 2006 – धारा 80 (1) यदि कोई भूमिधर या उसके कब्जे में भूमि है और वह… Read more: उत्तर प्रदेशराजस्व संहिता धारा 80
- 1 acre jameen kitni hoti hai1 acre jameen kitni hoti hai 1 एकड़ जमीन नापने के लिए आप नीचे दिए गए तरीकों में से कोई… Read more: 1 acre jameen kitni hoti hai
- rajendra prasad ka jeevan parichayडॉ. राजेंद्र प्रसाद (3 दिसंबर 1884 – 28 फरवरी 1963) भारत के प्रथम राष्ट्रपति, स्वतंत्रता संग्राम सेनानी, विद्वान, और गांधीवादी… Read more: rajendra prasad ka jeevan parichay
- Saraswati shishu mandir class 5 computer paper 2025saraswati shishu mandir class 5 computer paper 2025 भारतीय शिक्षा परिषद सरस्वती प्रवेशिका परीक्षा सत्र 2024-25 समय: 2:30 घण्टे. –… Read more: Saraswati shishu mandir class 5 computer paper 2025
- एमपी बोर्ड परीक्षा में पहली बार जिले के कलेक्टर बनाएंगे उड़न दस्ताएमपी बोर्ड परीक्षा में पहली बार जिले के कलेक्टर बनाएंगे उड़न दस्ता एमपी बोर्ड परीक्षा में पहली बार जिले के… Read more: एमपी बोर्ड परीक्षा में पहली बार जिले के कलेक्टर बनाएंगे उड़न दस्ता
How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में
Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

Pingback: Mp Board 12th Sanskrit Solution Chapter 1 Anushasan Bhaswati –
Pingback: Mp Board 12th Sanskrit Solution Chapter 1 Anushasan Bhaswati –