Bhaswati class 12 solutions chapter 10 प्रतीक्षा full solution

Bhaswati class 12 solutions chapter 10 प्रतीक्षा full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 3 मातुराञा गरीयसी full solution

1 (क) -का प्रतीक्षां करोति?

उत्तर – राधा प्रतीक्षां करोति ।

(ख) -प्रतोक्षा कौदुशी अस्ति?

उत्तर -प्रतीक्षा चाञ्चल्यपूरिता अस्ति

(ग) -कः दर्शनं न ददाति?

उत्तर -श्रीकृष्णः दर्शनं न ददाति ।

(घ) -‘ प्रतीक्षा” पाठः कस्मात्‌ ग्रन्थात्‌ अनूदितः?

उत्तर -‘प्रतीक्षा’ पाठः ‘श्रीराधा’ ग्रन्थात् अनूदितः ।

2(क) -अहं कथं प्रतीक्षे ?

उत्तर -अहं दिन-दिनं रजनीं-रजनीं च प्रतीक्षे।

(ख) -राधा पूर्णतया आत्मनः किं करतुं वाञ्छति?

उत्तर -राधा पूर्णतया आत्मनः एकमेव रूपं कर्तुं वाञ्छति।

(ग) -एकदा कूत्र समुपस्थास्यसि?

उत्तर -एकदा निर्जनवेलायां मे परमायुषः मदन्तिके समुपस्थास्यसि।

घ) -एकमेव रूपं भूत्वा कर्थं चिहितम्‌?

उत्तर -एकमेव रूपं भूत्वा अन्यच्चन किंचन रूपं नामान्तर-चिह्नितम्।

(ङ) -छायेव सः कत्र दश्यते?

उत्तर -छायेव सः कस्यचिन्नाम्नो रूपे स्थाने तस्योपजायमानं दृश्यते।


(च) -यदा वा दश्यते तदा कथं भूत्वा तिष्ठति?

उत्तर -यदा वा दृश्यते तदा लोचनविषयातीतं भूत्वा तिष्ठति।

३- (क) -तथापि न भजति स्पष्टरूपताम्‌।

उत्तर -तथापि न भजति काम् ?


(ख) -अथवा दश्यते स्फुरज्जलवक्षसि।

उत्तर -अथवा दृश्यते कुत्र ?

(ग) -स्थाने तस्य उपजायमानं दश्यते।

उत्तर -स्थाने कस्य उपजायमानं दृश्यते ?

(घ) -निर्जनवेलायां मदन्तिके समुपस्थास्यसि।

उत्तर -कदा मदन्तिके समुपस्थास्यति ?

(ङ) -पुनः कालो वर्तते शेषः।

उत्तर -पुनः को वर्तते शेषः ?

4 –विशेषण-विशेष्यपदवानां समुचितं मेलनं कुरुत-

चाज्वलपुरितायाम्‌……….. कालः

उपकूलवर्तिनाम्‌…… रूपम्‌

नामान्तरचिहितम्‌….. दुश्याभिलापैः

शेषः…… प्रतीक्षायाम्‌

बहुविधैः …… पादपानाम्

उत्तर –
विशेषणपदम् …….. विषेष्यपदम्

चाञ्चल्यपूरितायाम् → प्रतीक्षायाम्

उपकूलवर्तिनाम् → पादपानाम्

नामान्तरचिह्नितम् → रूपम्

शेषः → काल:

बहुविधैः → दृश्याभिलाषैः

5 अधोलिखितेषु सन्धिच्छेदं कुरूत-

अर्धाधिकम्‌. छयेव, तस्योपजायमानम्‌, अन्यच्चन, कस्यचित्नाम्नः, तद्रुपतया, प्रतीक्चेऽहम्‌, तावन्मे।

उत्तर –
अर्धाधिकम् → अर्ध + अधिकम्

छायेव → छाया + इव

तस्योपजायमानम् → तस्य + उपजायमानम्

अन्यच्चन → अन्यत् + चन

कस्यचिन्नाम्नः → कस्यचित् + नाम्नः

तद्रूपतया → तत् + रूपतया

प्रतीक्षेऽहम् → प्रतीक्षे + अहम्

तावन्मे → तावत् + मे

6 अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

भूत्वा. स्थाने, दृश्यते, विद्यते. प्रतीक्षा. दर्शनम्‌. अन्तके।
उत्तर –
भूत्वा → राधा निराशा भूत्वा इदं कथयति।

स्थाने → स्थाने महान् प्रजाधनापव्ययः न कर्त्तव्यः।

दृश्यते → श्रीकृष्णः कदाचित् दृश्यते कदाचिन्न।

विद्यते → अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती।

प्रतीक्षा → राधायाः प्रतीक्षा अतिदीर्घा आसीत्।

दर्शनम् → न जाने तव दर्शनं कदा भविष्यति।

अन्तिके → कृष्णस्य अन्तिके एव राधा वसति।

7 अधोलिखितानां पदपरिच्चयो देयः।

ददासि. भूत्वा, दृष्टे, वक्षसि, आयुषः, आत्मनः, कर्तुम्‌. समाच्छन्म्‌।

उत्तर –
ददासि → दा धातुः, लट्लकारः, मध्यम पुरुषः, एकवचनम्।

भूत्वा → भू धातु + क्त्वा प्रत्ययः, अव्ययपदम्।

दष्टे → ‘दृष्ट’ शब्द: पुल्लिङ्गः, सप्तमी विभक्तिः एकवचनम्।

वक्षसि → ‘वक्षस्’ शब्द: नपुंसकलिंगः, सप्तमी विभक्तिः, एकवचनम्।

आयुषः → ‘आयुस्’ शब्द: नपुंसकलिंगः, पञ्चमी/षष्ठी विभक्तिः, एकवचनम्।

आत्मनः → ‘आत्मन्’ शब्दः, नपुंसकलिंगः, पञ्चमी/षष्ठी विभक्तिः, एकवचनम्।

कर्तुम् → कृ धातुः + तुमुन् प्रत्ययः, अव्ययपदम्।

समाच्छन्नम् → सम् + आ + छद् + क्त प्रत्ययः।

  • Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में
    Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में सज्जनानां संगतिः सत्सङ्गतिः कथ्यते । मानवः एकः सामाजिक प्राणी अस्ति, अनेनैव सः एकलः स्थातुं न शक्यते । सत्यं तु एतत् संसारे नैव कोऽपि प्राणी संसर्गेण विना भवितुं स्थातुं वा न शक्यते । … Read more
  • Up Board Solution For Class 12 Sanskrit Character sketch of chandal kanya चाण्डालकन्या का चरित्र चित्रण
    Up Board Solution For Class 12 Sanskrit Character sketch of chandal kanya चाण्डालकन्या का चरित्र चित्रण चाण्डालकन्या का चरित्र चित्रण (2018 BD, 19 DA, 20 ZU) सौन्दर्य की प्रतिमा— अपने अत्यधिक सौन्दर्य के कारण चाण्डालकन्या सौन्दर्य की प्रतिमा के सदृश … Read more
  • UP BOARD CLASS 10 ENGLISH POETRY CHAPTER 3 THE PERFECT LIFE SUMMARY AND CENTRAL IDEA
    UP BOARD CLASS 10 ENGLISH POETRY CHAPTER 3 THE PERFECT LIFE SUMMARY AND CENTRAL IDEA (CENTRAL IDEA In English) In the poem “The Perfect Life’, the poet Ben Johnson tells us what perfect life is! A man does not become … Read more
  • UP BOARD CLASS 10 ENGLISH POETRY CHAPTER 4 The Nation Builders
    UP BOARD CLASS 10 ENGLISH POETRY CHAPTER 4 The Nation Builders हिन्दी अनुवाद प्रश्न उत्तर सहित COMPREHENSION Read the following stanzas and answer the questions that follow:[A] Notgold, but………………………………… suffer long.Vocabulary: gold ……………..स्वर्णa people…………………………….एक राष्ट्रstrong …………….. शक्तिशालीhonour……………..सम्मानsake …………….. लिएstand fast…………….. … Read more
  • Essay of Importance Of Computer Today Or Computer in India
    essay of Importance Of Computer Today Or Computer in India Hints: 1. Introduction, 2. Forms and Function, 3. Importance, 4. Conclusion. 1. Introduction-Socrates once said, “Handsome is he who handsome does.” In the same way. I say, “Wonderful is he … Read more

Leave a Comment