Bhaswati class 12 solutions chapter 8 हल्दीघाटी full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 3 मातुराञा गरीयसी full solution
Bhaswati class 12 solutions chapter 8 हल्दीघाटी full solution

Bhaswati class 12 solutions chapter 8 हल्दीघाटी full solution

Bhaswati, 8. हल्दीघाटी

1 (क) .आर्यभुवि शारीतः का विराजते?

उत्तर–आर्यभुवि शाटीवः हल्दीघाटी विराजते ।


(ख) .उषसि हल्दीघारी कीदृशीं शोभां दधाति?

उत्तर–उषसि हल्दीघाटी काञ्चनकाञ्चनीयाम् शोभां दधाति ।


(ग) .सनयः तनयः कः अस्ति?

उत्तर–सनयः तनयः प्रतापः अस्ति ।


(घ) .कें नीलेन पक्षेण खम्‌ आहसन्ति?

उत्तर–सुशुकाः नीलेन पक्षेण खम् आहसन्ति ।


(ङ) .वरभुवः सुषमा कथं सम्भासते?

उत्तर–वरभुव: सुषमा अत्युदारः सम्भासते ।


(च) .तमः सहचरी का कथिता?

उत्तर–तमः सहचरी चपला कथिता ।


(छ) .प्रतापनृपतेः अग्रधारा कतिधा अभवत्‌?

उत्तर–प्रतापनृपतेः अस्रधारा शतधा अभवत् ।


(क) .मूर्तिमती हल्दीघाटौ कथम्‌ आटौकते?

उत्तर–मूर्तिमती हल्दीघाटी राणाप्रताप-बलवीर्यविभासमाना आटीकते ।


(ख) .कदा हल्दीघाटौ मतिमाननीयां शोभां दधाति?

उत्तर–उषसि हल्दीघाटी मतिमाननीयां शोभां दधाति ।


(ग) .पिकालिगीतिः किमिव मातुः पूजनं करोति?

उत्तर–पिकालिगीतिः पञ्चोपचारमिव मातुः पूजनं करोति ।
(घ) .कर्थं क्वणन्तः सुशुकाः विलसन्ति?

उत्तर–‘श्रीराम’ नाम मधुरं मधुरं क्वणन्तः सुशुकाः विलसन्ति ।
(ङ) .हल्दीघारी कंषां स्थली अस्ति?

उत्तर–हल्दीघाटी चेतकचक्रमाणां पराक्रमाणाम् अमराणां नर-पामराणां च स्थली अस्ति ।


च) .वरभुवः अत्युदारा सुषमा कीदृशौ भासते?

उत्तर–वरभुवः अत्युदारा सुषमा हर्षाङ्कितो हरितहीरक-कण्ठहारः भासते ।


छ) .प्रकृतिः कषां पञ्चपदार्थानामुपचारेण पूजनं करोति?

उत्तर–प्रकृतिः पुष्पफलगन्धसमीरादीनां पूजनं करोति ।

3– प्रश्न निर्माण कुरु
(क) .पूर्तिमती हल्दीघाटी जयति ।

उत्तर–कीदृशी हल्दीघाटी जयति ?


(ख) .या उषसि शोभां दधाति ।

उत्तर–या कदा शोभां दधाति ?
(ग) .तरूणां ततिः कदम्ककृतमर्मरम्‌ आतनोति

उत्तर–केषां ततिः कम् आतनोति ?


(घ) .निर्जनवने कुररी मातेव रोदिति ।

उत्तर–निर्जनवने का मातेव रोदिति ?


(ङ) .मातुः पञ्चोपचार पूजनं करोति ।

उत्तर–कस्याः पञ्चोपचार पूजनं करोति ?


(च) .अस्रधारा शतधा अभवत्‌ ।

उत्तर–अस्रधारा कतिधा अभवत् ?


(छ) .अमुतः अपि प्रियतमा स्थली ।

उत्तर–क:/कीदृशः अपि प्रियतमा स्थली ?

4 — अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत-

(क) स्वाधीनतार्यभुवि

(ख) दधाति + उषसि
(ग) ततिस्तरूणाम्‌
(घ) निजर्नवने + अथ
(ड) सुशुका विलसन्ति
(च) तदनु

उत्तर:– WWW.MPBOARDINFO.IN
(क) स्व + अधीनता + आर्यभूवि

(ख) दधात्युषसि

(ग) ततिः + तरूणाम्

(घ) निर्जनवनेऽथ

(ङ) सुशुकाः + विलसन्ति

(च) तत् + अनु

5- अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

(क) ततिः
(ख) भासमाना
(ग) विहिता
(घ) प्रतापी
(ङ) हसन्तः
(च) शिखौ
(छ) प्रणीतम्

उत्तर:– WWW.MPBOARDINFO.IN
(क) ततिः → तत् + क्तिन्

(ख) भासमाना → भास् + शानच

(ग) विहिता → वि + हा + क्त + टाप् (आ)

(घ) प्रतापी → प्रताप + णिनि (इनि)

(ङ) हसन्त: → हस् + शतृ

(च) शिखी → शिखा + णिनि (इनि)

(छ) प्रणीतम् → प्र + नी + क्त

6- अथः प्रदत्तं श्लोकं मञ्जूषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा पुनः लिखत-

प्रत्यहम्‌, मन्दमन्दं. मरन्दं, वहति, शोभां. काञ्चन ।

प्राचची यदा हसति हे प्रिय ……………………..

वायुर्यदा …………………….. नन्दनजं …………………….. ।

या …………………….. किल तदा मतिमाननीयां

…………………….. दधात्युषसि …………………….. काञ्चनीयाम्‌॥

उत्तर:— WWW.mPBOARDINFO.IN
प्राची यदा हसति हे प्रिय मन्दमन्दम्

वायुर्यदा वहति नन्दनजं मरन्दम् ।

या प्रत्यहं किलं तदा मतिमाननीयां

शोभां दधात्युषसि काञ्चन काञ्चनीयाम् । ।

7- विशेषणानि विशेष्याणि च योजयित्वा पुनः लिखत-

विशेषणानि——– विशेष्याणि

(क) सुशोचिः —— तनयः

(ख) पारतन्त्याः सुशुकाः

(ग) प्रतापौ —— शाटी

(घ) क्वणन्तः —— अस्रधारा

(ङ) शतधा —— कातराः

(च) नीलेन —— खच्योतपक्तिः

(छ) अमला —— पक्षनिवहेन

उत्तर:– WWW.MPBOARDINFO.IN
(क) सुशोचिः → शाटी

(ख) पारतन्त्र्या: → कातरा:

(ग) प्रतापी → तनयः

(घ) क्वणन्तः → सुशुकाः

(ङ) शतधा → अस्त्रधारा

(च) नीलेन → पक्षनिवहेन

(छ) अमला → खद्योतपंक्तिः

8- अधोलिखितानां पदानां व्याकरणानुसारं पदपरिचयः दीयताम्‌

स्वाधीनता, माननीया. सन्तः. तमः, सम्भासते, स्थली. माता

उत्तर:– WWW.MPBOARDINFO.IN
स्वाधीनता → ‘स्वाधीन’ शब्दः, प्रथमा विभक्तिः, एकवचनम्, स्त्रीलिङ्गः ।

माननीया → ‘माननीय’ शब्दः, प्रथमा विभक्तिः एकवचनम्, स्त्रीलिङ्गः ।

सन्तः → ‘सन्त’ शब्दः, प्रथमा विभक्तिः एकवचनम्, पुंल्लिंगः ।

तमः → ‘तमस्’ शब्दः, प्रथमा विभक्तिः, एकवचनम्, नपुंसकलिंगः ।

सम्भासते → सम् + भास् (आत्मनेपद), लट्लकारः, प्रथमः पुरुषः, एकवचनम् ।

स्थली → ‘स्थली’ शब्दः, स्त्रीलिंगः, प्रथमा विभक्तिः, एकवचनम् ।

माता → ‘मातृ’ शब्दः स्त्रीलिंगः, प्रथमा विभक्तिः, एकवचनम् ।

9– हल्वीघाटीयुद्धस्य एतिहासिकः परिचयः हिन्दी/आग्ल/संस्कृतभाषया देयः ।

हल्दीघाटी युद्ध का ऐतिहासिक परिचय :

इतिहास प्रसिद्ध हल्दीघाटी राजस्थान का ऐतिहासिक स्थान है । यहीं पर महाराणा प्रताप ने अपनी मातृभूमि की रक्षा के लिए अनेक लड़ाइयाँ लड़ीं और अपनी वीरता का प्रदर्शन किया । हल्दीघाटी उदयपुर जिले से 27 किमी. उत्तर-पश्चिम में स्थित है । यहीं पर सम्राट अकबर की मुगल सेना और महाराणा प्रताप की राजपूत सेना के बीच 18 जून 1576 को भीषण युद्ध हुआ ।

10 – महाराणाप्रतापस्य स्वातन्त्र्य-संघर्ष हिन्दी /आग्ल /संस्कृतभाषया वर्णयत ।

महाराणा प्रताप के स्वातन्त्र्य-संघर्ष का वर्णन :

महाराणा प्रताप का जन्म 9 मई, 1540 को मेवाड़ क्षेत्र के उदयपुर के सिसोदिया राजवंश में हुआ था । उनका जन्म कुंभलगढ़ दुर्ग में हुआ था । उनके पिता महाराणा उदयसिंह माता रानी जीवत कवंर थीं । महाराणा ने कभी अकबर की अधीनता स्वीकार नहीं की । इसलिए अकबर ने कई कोशिशें की लेकिन सब व्यर्थ हुआ । इसी कारण महाराणा ने कई वर्षों तक मुगल बादशाह अकबर के साथ संघर्ष किया । इन्होंने 1576 में मुगल सेना का डटकर मुकाबला किया था । इस युद्ध को ‘हल्दीघाटी का युद्ध‘ कहा जाता है ।

मेवाड़ राज्य को जीतने के लिए अकबर ने अनेक प्रयासों में भी सफलता नहीं पाई । राणा को घास की रोटी खानी पड़ी और दर-दर भटकना पड़ा । इसी बीच मेवाड़ के राजमंत्री भामाशाह ने अपनी सारी दौलत महाराणा प्रताप को एक बार फिर अपनी सेना खड़ी करने के लिए भेंट कर दी । महाराणा का साथ भीलों ने भी दिया और इस प्रकार उन्होंने अंत तक संघर्षरत रहकर कभी हार नहीं मानी ।

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment