Bhaswati class 12 solutions chapter 7 नैकेनापि समं गता वसुमती full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 3 मातुराञा गरीयसी full solution
Bhaswati class 12 solutions chapter 7

Bhaswati class 12 solutions chapter 7 नैकेनापि समं गता वसुमती full solution

Bhaswati, 7 नैकेनापि समं गता वसुमती


1 – एकपदेन उत्तरत

(क) धारराज्ये को जा प्रजाः पर्यपालयत्‌?

उत्तर–धाराराज्ये सिधुल-संज्ञः राजा प्रजाः पर्यपालयत् ।

(ख) सिन्धुलः कस्यै रज्यम्‌ अयच्छत्‌?

उत्तर–सिन्धुलः मुञ्जाय राज्यम् अयच्छत् ।

(ग) सिन्धुलः कस्य उत्सङ्गे भोजं मुमोच?

उत्तर–सिन्धुलः मुञ्जस्य उत्सङ्गे भोज मुमोच ।

(घ) मुञ्जः कं मुख्यामात्यं दूरोकृतवान्‌?

उत्तर–मुञ्जः बुद्धिसागर नामानम् मुख्यामात्यं दूरीकृतवान् ।

(ङ) कः विच्छाय्वदनः अभूत्‌?

उत्तर–मुञ्जः विच्छायवदनः अभूत् ।

(च) मुञ्जः कं समाकारितवान्‌?

उत्तर–मुञ्जः वस्तराजम् समाकारितवान् ।

(छ) वत्सराजः भोजं रथे निवेश्य कुत्र नीतवान्‌?

उत्तर–वत्सराजः भोज रथे निवेश्य वनम् नीतवान् ।

(ज) कृतयुगालद्भारभूतः क आसीत्‌?

उत्तर–कुतयुगालंकारभूतः मान्धाता आसीत् ।

(झ) महोदधौ सेतुः केन रचितः?

उत्तर–महोदधौ सेतुः दशास्यान्तकः (राम:) रचितः ।

(ञ) कः वहौ प्रवेशं निरिचतवान्‌?

उत्तर–मुञ्जः वहौ प्रवेशं निश्चितवान् ।

2 पूर्ण वाक्येन उत्तरत


(क) .भोजः कस्य पुत्रः आसीत्‌?

उत्तर–भोजः सिंधुलस्य पुत्रः आसीत् ।

(ख) .सिन्धुलः किं विचारयामास?

उत्तर– “यद्यहं राज्यलक्ष्मीभारधारणसमर्थं सहोदरपमहाय राज्यं पुत्राय प्रयच्छामि, तदा लोकापवादः अथवा बालं मे पुत्रं मुज्जो राज्यलोभाद्विषादिना मारयिष्यति तदा दत्तमपि राज्यं वृथा पुत्रहानिर्वंशोच्छेदश्च” इति ।

(ग) .सभायां कौदृशः ज्ाद्यणः आगतवान्‌?

उत्तर–सभायां ज्योति:-शास्त्रपारङ्गतः ब्राह्मणः आगतवान् ।

(घ) .कः भोजस्य जन्मपत्रिकां निर्मितवान्‌?

उत्तर–ज्योतिः शास्त्रपारङ्गतः ब्राह्मणः भोजस्य जन्मपत्रिका निर्मितवान् ।

(ङ) .मुञ्जः किम्‌ अचिन्तयत्‌?

उत्तर–“यदि राजलक्ष्मी जकुमारं गमिष्यति तदाहं जीवन्नपि मृतः” इति ।

(च) .वत्सराजः भोजं कुत्र नीतवान्‌?

उत्तर–वत्सराजः भोज वनं नीतवान् ।

(छ) .वत्सगजः कम्‌ अनमत्‌?

उत्तर–वत्सराज: नृपम् अनमत् ।

(ज) .मुञ्जः कापलिकं किम्‌ उक्तवान्‌?

उत्तर–“हे योगीन्द्र ! महापापिनो मया हतस्य पुत्रस्य प्राणदानेन रक्षेति” ।

Bhaswati class 12 solutions chapter 7 नैकेनापि समं गता वसुमती full solution

३ प्रश्न निर्माण कुरु

(क) .सिन्धुलस्य भोजः पुत्रः अभवत्‌ ।

उत्तर–कस्य भोजः पुत्रः अभवत् ?

(ख) .सिन्धुलः एन्यं मुञ्जाय॒ अयच्छत्‌ ।

उत्तर–सिन्धुल: राज्यं कस्मै अयच्छत् ?

(ग) .एकदा एकः ब्राह्मणः सभायाम्‌ आगच्छत्‌ ।

उत्तर–एकदा एकः ब्राह्मणः कुत्र आगच्छत् ?

(घ) .मुञ्जः भोजस्य जन्मपत्रिकां अदर्शयत्‌ ।

उत्तर–मुजः कस्य जन्मपत्रिकाम् अदर्शयत् ?

(ङ) .वत्सराजः भोजं गृहाभ्यन्तरे ररक्ष ।

उत्तर–वत्सराजः कं गृहाभ्यन्तरे ररक्ष ?

(च) .मुञ्जः वह्नौ प्रवेशं निश्चितवान्‌ ।

उत्तर–मुञ्जः कुत्र प्रवेशं निश्चितवान्

(छ) .मुञ्जः सभामागतं कापालिकं दण्डवत्‌ प्राणमत्‌ ।

उत्तर–मुजः सभामागतं कं दण्डवत् प्राणमत्?

(ज) .भोजः चिरं प्रजाः पालित्तवान्‌ ।

उत्तर–भोजः चिरं कां पालितवान् ?

4—- प्रकृतिप्रत्ययविभागं कूरुत-

यथा – उपसर्गः…… धातुः ………..प्रत्ययः

ज्ञात्वा – ज्ञा क्त्वा

(क) आलोक्य

(ख) संवीक्ष्य

(ग) अपहाय

(घ) दत्तम्‌

(ङ) विचार्यं

(च) दूरीकृत्य

(छ) समागम्य

(ज) विधाय

(झ) भोक्तव्य

(ञ) सम्प्रेष्य

उत्तर:
(क) आलोक्य → आ + लुक् + ल्यप्

(ख) संवीक्ष्य → सम् + वि+ ईक्ष् + ल्यप्

(ग) अपहाय → अप् + हा + ल्यप्

(घ) दत्तम् → दा + क्त

(ङ) विचार्य → वि + चर् + ल्यप्

(च) दूरीकृत्य → दूरी + कृ + ल्यप्

(छ) समागत्य → सम् + आ + गम् + ल्यप्

(ज) विधाय → वि + धा + ल्यप्

(झ) भोक्तव्य → भुज् + तव्यत्

(ज) सम्प्रेष्य → सम् + प्र + ई + ल्यप्

5— प्रकृति -प्रत्ययं नियुज्य लिखत-

यथा – आ + सीद्‌ + ल्यप्‌ = आसाद्य

(क) जीव्‌ + शतृ

(ख) मृ‌ + क्त

(ग) चिन्त्‌ + क्त्वा

(घ) हन्‌ + तव्यत्

(ङ) आ + नी + तव्यत्‌

(च) नि + शम्‌ + ल्यप्‌

(छ) नम्‌ + क्त्वा

(ज) आ + कर्ण्‌ + ल्यप्‌

(झ) नि + क्षिप्‌ + ल्यप्‌

(ञ) मन्‌ + क्त्वा

(ट) ज्ञा + क्त्वा

(ठ) नी + क्तवतु

(ड) आ + पद्‌ + क्त

(ढ) हन्‌ + क्तवतु

(ण) आ, दिश्‌ + क्त

उत्तर:
(क) जीव + शत् → जीवन्

(ख) मृ + क्त → मृतः

(ग) चिन्त् + तव्यत् → चिन्तयित्वा

(घ) हन् + तव्यत् → हन्तव्यम्

(ड़) आ + नी + तव्यत् → आनेतव्यम्

(च) नि + शम् + ल्यप् → निशम्य

(छ) नम् + क्त्वा → नत्वा

(ज) आ + कर्ण + ल्यप् → आकर्ण्य

(झ) नि + क्षिप् + ल्यप् → निक्षिप्या

(ञ) मन् + क्त्वा → मत्वा

(ट) ज्ञा + क्त्वा → ज्ञात्वा

(ठ) नी + क्तवतु → नीतवान्

(ड) आ + पद् + क्त → आपद:

(ढ) हन् + क्तवतु → हतवान्

(ण) आ + दिश् + क्त → आदिष्टः

6 उचित अर्थेन सह मेंलनं कुरुत-
यथा- वसुमती – पृथ्वी

(क) निशीथं – गमिष्यति

(ख) प्रणिपत्य – समुद्र

(ग) निशम्य – गत्रौ

(ष) पाश्वं – प्रणम्य

(ङ) विषिनि – श्रुत्वा

(च) दशास्यान्तकः – समीपे

(छ) दिवम्‌ – वने

(ज) अधीत्य – रमः

(झ) महोदधौ – स्वर्गम्‌

(ञ) मस्यति – पठित्वा

उत्तर:
(क) निशीथे → रात्रौ

(ख) प्रणिपत्य → प्रणम्य

(ग) निशम्य → श्रुत्वा

(घ) पार्श्वे → समीपे

(ङ) विपिने → वने

(च) दशास्यान्तकः → रामः

(छ) दिवम् → स्वर्गम्

(ज) अधीत्य → पठित्वा

(झ) महोदधौ → समुद्रे

(ञ) यास्यति → गमिष्यति

7 मञ्जूषायां प्रदत्तै: अव्यय शब्दै : रिक्तस्थानानि पूरयत –

(तु एव तदा किमर्थम्‌ पुरा चिरम् )
………….. सिन्धुलः नाम राजा आसीत्‌ । सः ………….. प्रजाः पर्यपालयत्‌ । वृद्धावस्थायां तस्य
एकः पुत्रः अभवत्‌ । ………….. सः अचिन्तयत्‌ ………….. न स्वपुत्रं भ्रातुः मुञ्जस्य उत्सङ्खं
समर्पयामि । सिन्धुलः पुत्रं मुञ्जस्य उत्सङ्गे समर्प्यं ………….. परलोकम्‌ अगच्छत्‌ । सिन्धुले
दिवङ्गते मुञ्जस्य मनसि लोभः समुत्पनः । लोभाविष्टः सः “भोजस्य विनाशार्थं उपायं चिन्तितवान्‌ ।

उत्तर:
पुरा सिन्धुलः नाम राजा आसीत् । सः चिरम् प्रजाः पर्यपालयत् । वृद्धावस्थायां तस्य एकः पुत्रः अभ्ज्ञवत् । तदा सः अचिन्तयत् किमर्थम् न स्वपुत्रं भ्रातुः मुञ्जस्य उत्सङ्गे समर्पयामि । सिन्धुलः पुत्र मुञ्जस्य उत्सङ्गे समर्प्य एव परलोकम् अगच्छत् । सिन्धुले दिवंगते मुञ्जस्य मनसि लोभः समुत्पन्नः । लोभाविष्टः सः तु मुञ्जस्य विनाशार्थं उपायं चिन्तितवान् ।

8 – उदाहरणानुसारं लिखत-

(क) यथा – पर्यपालयत्‌—
उपसर्गः….. धातुः……. लकारः ……..पुरुषः……. वचनम्‌
परि…. पाल्‌………. लड्‌……….. प्रथम…… पुरुष…. एकवचन

(1) प्रयच्छामि

(2) व्यचिन्तयत्‌

(३) यास्यति

(4) मारयिष्यति

(5) कथयन्ति

(6) भवति

(7) असि


उत्तर: WWW.MPBOARDINFO.IN
उपसर्गः धातुः लकारः पुरुष: वचनम्
प्रयच्छामि → प्र यच्छ् लट् उत्तम पुरुष एकवचनम्
व्यचिन्तयत् → वि चिन्त् लङ् प्रथम पुरुष एकवचनम्
यास्यति → – या लुट् प्रथम पुरुष एकवचनम्
मारयिष्यति → – मृ (मारय्) लुट् प्रथम पुरुष एकवचनम्
कथयन्ति → – कथ् (कथय) लृट् प्रथम पुरुष बहुवचनम्
भवति → – भू लट् प्रथम पुरुष एकवचनम
असि → – अस् लट् मध्यम पुरुष एकवचनम्

(ख) यथा – आत्मनः
शब्वः ——-लिङ्गः —-विभक्तिः—- वचनम्‌
आत्मन्‌—— पुल्लिङ्गः —षष्ठौ —-एकवचनम्‌

(1) पुत्राय

(2) लोकाः

(3) वचः

(4) भूमौ

(5) श्रीमता

(6) महोदधौ

(7) वह्नौ

उत्तर: WWW.MPBOARDINFO.IN
शब्द: लिङ्गः विभक्तिः वचनम्
पुत्राय → पुत्र पुं. चतुर्थी एकवचनम्
लोकाः → लोक पुं. प्रथमा बहुवचनम्
वचः → वचस् नपुं. प्रथमा एकवचनम्
भूमौ → भूमि स्त्री. सप्तमी एकवचनम्
श्रीमता →श्रीमत् पुं. तृतीया एकवचनम्
महोदधौ → महोदधि स्त्री. सप्तमी एकवचनम्
वह्नौ → वह्नि स्त्री. सप्तमी एकवचनम्

9- विशेषणं विशेष्येण सह योजयत-

यथा – महाबलम्‌ मुञ्जम्‌

(क) बालम्‌ राज्यम्‌

(ख) दत्तम्‌ पुत्रम्‌

(ग) दिवंगते भविष्यवाणीम्‌

(घ) ज्योतिः शास्त्रपारंगतः राजनि

(ङ) इमाम्‌ वत्सराजम्‌

(च) बद्ग देशाधीश्वरम्‌ ब्राह्मणः

(छ) सन्तप्तः वत्सराजम्

उत्तर: WWW.MPBOARDINFO.IN
(क) बालम् → पुत्रम्

(ख) दत्तम् → राज्यम्

(ग) दिवंगते → राजनि

(घ) ज्योतिः शास्त्रपारंगतः → ब्राह्मणः

(ङ) इमाम् → भविष्यवाणीम्

(च) बङ्गदेशाधीश्वरम् → वत्सराजम्

(छ) सन्तप्तः → वत्सराज:

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment

Your email address will not be published. Required fields are marked *

join us
Scroll to Top