
Bhaswati class 12 solutions chapter 7 नैकेनापि समं गता वसुमती full solution
Bhaswati, 7 नैकेनापि समं गता वसुमती
1 – एकपदेन उत्तरत
(क) धारराज्ये को जा प्रजाः पर्यपालयत्?
उत्तर–धाराराज्ये सिधुल-संज्ञः राजा प्रजाः पर्यपालयत् ।
(ख) सिन्धुलः कस्यै रज्यम् अयच्छत्?
उत्तर–सिन्धुलः मुञ्जाय राज्यम् अयच्छत् ।
(ग) सिन्धुलः कस्य उत्सङ्गे भोजं मुमोच?
उत्तर–सिन्धुलः मुञ्जस्य उत्सङ्गे भोज मुमोच ।
(घ) मुञ्जः कं मुख्यामात्यं दूरोकृतवान्?
उत्तर–मुञ्जः बुद्धिसागर नामानम् मुख्यामात्यं दूरीकृतवान् ।
(ङ) कः विच्छाय्वदनः अभूत्?
उत्तर–मुञ्जः विच्छायवदनः अभूत् ।
(च) मुञ्जः कं समाकारितवान्?
उत्तर–मुञ्जः वस्तराजम् समाकारितवान् ।
(छ) वत्सराजः भोजं रथे निवेश्य कुत्र नीतवान्?
उत्तर–वत्सराजः भोज रथे निवेश्य वनम् नीतवान् ।
(ज) कृतयुगालद्भारभूतः क आसीत्?
उत्तर–कुतयुगालंकारभूतः मान्धाता आसीत् ।
(झ) महोदधौ सेतुः केन रचितः?
उत्तर–महोदधौ सेतुः दशास्यान्तकः (राम:) रचितः ।
(ञ) कः वहौ प्रवेशं निरिचतवान्?
उत्तर–मुञ्जः वहौ प्रवेशं निश्चितवान् ।
2 पूर्ण वाक्येन उत्तरत
(क) .भोजः कस्य पुत्रः आसीत्?
उत्तर–भोजः सिंधुलस्य पुत्रः आसीत् ।
(ख) .सिन्धुलः किं विचारयामास?
उत्तर– “यद्यहं राज्यलक्ष्मीभारधारणसमर्थं सहोदरपमहाय राज्यं पुत्राय प्रयच्छामि, तदा लोकापवादः अथवा बालं मे पुत्रं मुज्जो राज्यलोभाद्विषादिना मारयिष्यति तदा दत्तमपि राज्यं वृथा पुत्रहानिर्वंशोच्छेदश्च” इति ।
(ग) .सभायां कौदृशः ज्ाद्यणः आगतवान्?
उत्तर–सभायां ज्योति:-शास्त्रपारङ्गतः ब्राह्मणः आगतवान् ।
(घ) .कः भोजस्य जन्मपत्रिकां निर्मितवान्?
उत्तर–ज्योतिः शास्त्रपारङ्गतः ब्राह्मणः भोजस्य जन्मपत्रिका निर्मितवान् ।
(ङ) .मुञ्जः किम् अचिन्तयत्?
उत्तर–“यदि राजलक्ष्मी जकुमारं गमिष्यति तदाहं जीवन्नपि मृतः” इति ।
(च) .वत्सराजः भोजं कुत्र नीतवान्?
उत्तर–वत्सराजः भोज वनं नीतवान् ।
(छ) .वत्सगजः कम् अनमत्?
उत्तर–वत्सराज: नृपम् अनमत् ।
(ज) .मुञ्जः कापलिकं किम् उक्तवान्?
उत्तर–“हे योगीन्द्र ! महापापिनो मया हतस्य पुत्रस्य प्राणदानेन रक्षेति” ।
Bhaswati class 12 solutions chapter 7 नैकेनापि समं गता वसुमती full solution
३ प्रश्न निर्माण कुरु
(क) .सिन्धुलस्य भोजः पुत्रः अभवत् ।
उत्तर–कस्य भोजः पुत्रः अभवत् ?
(ख) .सिन्धुलः एन्यं मुञ्जाय॒ अयच्छत् ।
उत्तर–सिन्धुल: राज्यं कस्मै अयच्छत् ?
(ग) .एकदा एकः ब्राह्मणः सभायाम् आगच्छत् ।
उत्तर–एकदा एकः ब्राह्मणः कुत्र आगच्छत् ?
(घ) .मुञ्जः भोजस्य जन्मपत्रिकां अदर्शयत् ।
उत्तर–मुजः कस्य जन्मपत्रिकाम् अदर्शयत् ?
(ङ) .वत्सराजः भोजं गृहाभ्यन्तरे ररक्ष ।
उत्तर–वत्सराजः कं गृहाभ्यन्तरे ररक्ष ?
(च) .मुञ्जः वह्नौ प्रवेशं निश्चितवान् ।
उत्तर–मुञ्जः कुत्र प्रवेशं निश्चितवान्
(छ) .मुञ्जः सभामागतं कापालिकं दण्डवत् प्राणमत् ।
उत्तर–मुजः सभामागतं कं दण्डवत् प्राणमत्?
(ज) .भोजः चिरं प्रजाः पालित्तवान् ।
उत्तर–भोजः चिरं कां पालितवान् ?
4—- प्रकृतिप्रत्ययविभागं कूरुत-
यथा – उपसर्गः…… धातुः ………..प्रत्ययः
ज्ञात्वा – ज्ञा क्त्वा
(क) आलोक्य
(ख) संवीक्ष्य
(ग) अपहाय
(घ) दत्तम्
(ङ) विचार्यं
(च) दूरीकृत्य
(छ) समागम्य
(ज) विधाय
(झ) भोक्तव्य
(ञ) सम्प्रेष्य
उत्तर:
(क) आलोक्य → आ + लुक् + ल्यप्
(ख) संवीक्ष्य → सम् + वि+ ईक्ष् + ल्यप्
(ग) अपहाय → अप् + हा + ल्यप्
(घ) दत्तम् → दा + क्त
(ङ) विचार्य → वि + चर् + ल्यप्
(च) दूरीकृत्य → दूरी + कृ + ल्यप्
(छ) समागत्य → सम् + आ + गम् + ल्यप्
(ज) विधाय → वि + धा + ल्यप्
(झ) भोक्तव्य → भुज् + तव्यत्
(ज) सम्प्रेष्य → सम् + प्र + ई + ल्यप्
5— प्रकृति -प्रत्ययं नियुज्य लिखत-
यथा – आ + सीद् + ल्यप् = आसाद्य
(क) जीव् + शतृ
(ख) मृ + क्त
(ग) चिन्त् + क्त्वा
(घ) हन् + तव्यत्
(ङ) आ + नी + तव्यत्
(च) नि + शम् + ल्यप्
(छ) नम् + क्त्वा
(ज) आ + कर्ण् + ल्यप्
(झ) नि + क्षिप् + ल्यप्
(ञ) मन् + क्त्वा
(ट) ज्ञा + क्त्वा
(ठ) नी + क्तवतु
(ड) आ + पद् + क्त
(ढ) हन् + क्तवतु
(ण) आ, दिश् + क्त
उत्तर:
(क) जीव + शत् → जीवन्
(ख) मृ + क्त → मृतः
(ग) चिन्त् + तव्यत् → चिन्तयित्वा
(घ) हन् + तव्यत् → हन्तव्यम्
(ड़) आ + नी + तव्यत् → आनेतव्यम्
(च) नि + शम् + ल्यप् → निशम्य
(छ) नम् + क्त्वा → नत्वा
(ज) आ + कर्ण + ल्यप् → आकर्ण्य
(झ) नि + क्षिप् + ल्यप् → निक्षिप्या
(ञ) मन् + क्त्वा → मत्वा
(ट) ज्ञा + क्त्वा → ज्ञात्वा
(ठ) नी + क्तवतु → नीतवान्
(ड) आ + पद् + क्त → आपद:
(ढ) हन् + क्तवतु → हतवान्
(ण) आ + दिश् + क्त → आदिष्टः
6 उचित अर्थेन सह मेंलनं कुरुत-
यथा- वसुमती – पृथ्वी
(क) निशीथं – गमिष्यति
(ख) प्रणिपत्य – समुद्र
(ग) निशम्य – गत्रौ
(ष) पाश्वं – प्रणम्य
(ङ) विषिनि – श्रुत्वा
(च) दशास्यान्तकः – समीपे
(छ) दिवम् – वने
(ज) अधीत्य – रमः
(झ) महोदधौ – स्वर्गम्
(ञ) मस्यति – पठित्वा
उत्तर:
(क) निशीथे → रात्रौ
(ख) प्रणिपत्य → प्रणम्य
(ग) निशम्य → श्रुत्वा
(घ) पार्श्वे → समीपे
(ङ) विपिने → वने
(च) दशास्यान्तकः → रामः
(छ) दिवम् → स्वर्गम्
(ज) अधीत्य → पठित्वा
(झ) महोदधौ → समुद्रे
(ञ) यास्यति → गमिष्यति
7 मञ्जूषायां प्रदत्तै: अव्यय शब्दै : रिक्तस्थानानि पूरयत –
(तु एव तदा किमर्थम् पुरा चिरम् )
………….. सिन्धुलः नाम राजा आसीत् । सः ………….. प्रजाः पर्यपालयत् । वृद्धावस्थायां तस्य
एकः पुत्रः अभवत् । ………….. सः अचिन्तयत् ………….. न स्वपुत्रं भ्रातुः मुञ्जस्य उत्सङ्खं
समर्पयामि । सिन्धुलः पुत्रं मुञ्जस्य उत्सङ्गे समर्प्यं ………….. परलोकम् अगच्छत् । सिन्धुले
दिवङ्गते मुञ्जस्य मनसि लोभः समुत्पनः । लोभाविष्टः सः “भोजस्य विनाशार्थं उपायं चिन्तितवान् ।
उत्तर:
पुरा सिन्धुलः नाम राजा आसीत् । सः चिरम् प्रजाः पर्यपालयत् । वृद्धावस्थायां तस्य एकः पुत्रः अभ्ज्ञवत् । तदा सः अचिन्तयत् किमर्थम् न स्वपुत्रं भ्रातुः मुञ्जस्य उत्सङ्गे समर्पयामि । सिन्धुलः पुत्र मुञ्जस्य उत्सङ्गे समर्प्य एव परलोकम् अगच्छत् । सिन्धुले दिवंगते मुञ्जस्य मनसि लोभः समुत्पन्नः । लोभाविष्टः सः तु मुञ्जस्य विनाशार्थं उपायं चिन्तितवान् ।
8 – उदाहरणानुसारं लिखत-
(क) यथा – पर्यपालयत्—
उपसर्गः….. धातुः……. लकारः ……..पुरुषः……. वचनम्
परि…. पाल्………. लड्……….. प्रथम…… पुरुष…. एकवचन
(1) प्रयच्छामि
(2) व्यचिन्तयत्
(३) यास्यति
(4) मारयिष्यति
(5) कथयन्ति
(6) भवति
(7) असि
उत्तर: WWW.MPBOARDINFO.IN
उपसर्गः धातुः लकारः पुरुष: वचनम्
प्रयच्छामि → प्र यच्छ् लट् उत्तम पुरुष एकवचनम्
व्यचिन्तयत् → वि चिन्त् लङ् प्रथम पुरुष एकवचनम्
यास्यति → – या लुट् प्रथम पुरुष एकवचनम्
मारयिष्यति → – मृ (मारय्) लुट् प्रथम पुरुष एकवचनम्
कथयन्ति → – कथ् (कथय) लृट् प्रथम पुरुष बहुवचनम्
भवति → – भू लट् प्रथम पुरुष एकवचनम
असि → – अस् लट् मध्यम पुरुष एकवचनम्
(ख) यथा – आत्मनः
शब्वः ——-लिङ्गः —-विभक्तिः—- वचनम्
आत्मन्—— पुल्लिङ्गः —षष्ठौ —-एकवचनम्
(1) पुत्राय
(2) लोकाः
(3) वचः
(4) भूमौ
(5) श्रीमता
(6) महोदधौ
(7) वह्नौ
उत्तर: WWW.MPBOARDINFO.IN
शब्द: लिङ्गः विभक्तिः वचनम्
पुत्राय → पुत्र पुं. चतुर्थी एकवचनम्
लोकाः → लोक पुं. प्रथमा बहुवचनम्
वचः → वचस् नपुं. प्रथमा एकवचनम्
भूमौ → भूमि स्त्री. सप्तमी एकवचनम्
श्रीमता →श्रीमत् पुं. तृतीया एकवचनम्
महोदधौ → महोदधि स्त्री. सप्तमी एकवचनम्
वह्नौ → वह्नि स्त्री. सप्तमी एकवचनम्
9- विशेषणं विशेष्येण सह योजयत-
यथा – महाबलम् मुञ्जम्
(क) बालम् राज्यम्
(ख) दत्तम् पुत्रम्
(ग) दिवंगते भविष्यवाणीम्
(घ) ज्योतिः शास्त्रपारंगतः राजनि
(ङ) इमाम् वत्सराजम्
(च) बद्ग देशाधीश्वरम् ब्राह्मणः
(छ) सन्तप्तः वत्सराजम्
उत्तर: WWW.MPBOARDINFO.IN
(क) बालम् → पुत्रम्
(ख) दत्तम् → राज्यम्
(ग) दिवंगते → राजनि
(घ) ज्योतिः शास्त्रपारंगतः → ब्राह्मणः
(ङ) इमाम् → भविष्यवाणीम्
(च) बङ्गदेशाधीश्वरम् → वत्सराजम्
(छ) सन्तप्तः → वत्सराज:
How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में
Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में
