Bhaswati class 12 solutions chapter 7 नैकेनापि समं गता वसुमती full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 3 मातुराञा गरीयसी full solution
Bhaswati class 12 solutions chapter 7

Bhaswati class 12 solutions chapter 7 नैकेनापि समं गता वसुमती full solution

Bhaswati, 7 नैकेनापि समं गता वसुमती


1 – एकपदेन उत्तरत

(क) धारराज्ये को जा प्रजाः पर्यपालयत्‌?

उत्तर–धाराराज्ये सिधुल-संज्ञः राजा प्रजाः पर्यपालयत् ।

(ख) सिन्धुलः कस्यै रज्यम्‌ अयच्छत्‌?

उत्तर–सिन्धुलः मुञ्जाय राज्यम् अयच्छत् ।

(ग) सिन्धुलः कस्य उत्सङ्गे भोजं मुमोच?

उत्तर–सिन्धुलः मुञ्जस्य उत्सङ्गे भोज मुमोच ।

(घ) मुञ्जः कं मुख्यामात्यं दूरोकृतवान्‌?

उत्तर–मुञ्जः बुद्धिसागर नामानम् मुख्यामात्यं दूरीकृतवान् ।

(ङ) कः विच्छाय्वदनः अभूत्‌?

उत्तर–मुञ्जः विच्छायवदनः अभूत् ।

(च) मुञ्जः कं समाकारितवान्‌?

उत्तर–मुञ्जः वस्तराजम् समाकारितवान् ।

(छ) वत्सराजः भोजं रथे निवेश्य कुत्र नीतवान्‌?

उत्तर–वत्सराजः भोज रथे निवेश्य वनम् नीतवान् ।

(ज) कृतयुगालद्भारभूतः क आसीत्‌?

उत्तर–कुतयुगालंकारभूतः मान्धाता आसीत् ।

(झ) महोदधौ सेतुः केन रचितः?

उत्तर–महोदधौ सेतुः दशास्यान्तकः (राम:) रचितः ।

(ञ) कः वहौ प्रवेशं निरिचतवान्‌?

उत्तर–मुञ्जः वहौ प्रवेशं निश्चितवान् ।

2 पूर्ण वाक्येन उत्तरत


(क) .भोजः कस्य पुत्रः आसीत्‌?

उत्तर–भोजः सिंधुलस्य पुत्रः आसीत् ।

(ख) .सिन्धुलः किं विचारयामास?

उत्तर– “यद्यहं राज्यलक्ष्मीभारधारणसमर्थं सहोदरपमहाय राज्यं पुत्राय प्रयच्छामि, तदा लोकापवादः अथवा बालं मे पुत्रं मुज्जो राज्यलोभाद्विषादिना मारयिष्यति तदा दत्तमपि राज्यं वृथा पुत्रहानिर्वंशोच्छेदश्च” इति ।

(ग) .सभायां कौदृशः ज्ाद्यणः आगतवान्‌?

उत्तर–सभायां ज्योति:-शास्त्रपारङ्गतः ब्राह्मणः आगतवान् ।

(घ) .कः भोजस्य जन्मपत्रिकां निर्मितवान्‌?

उत्तर–ज्योतिः शास्त्रपारङ्गतः ब्राह्मणः भोजस्य जन्मपत्रिका निर्मितवान् ।

(ङ) .मुञ्जः किम्‌ अचिन्तयत्‌?

उत्तर–“यदि राजलक्ष्मी जकुमारं गमिष्यति तदाहं जीवन्नपि मृतः” इति ।

(च) .वत्सराजः भोजं कुत्र नीतवान्‌?

उत्तर–वत्सराजः भोज वनं नीतवान् ।

(छ) .वत्सगजः कम्‌ अनमत्‌?

उत्तर–वत्सराज: नृपम् अनमत् ।

(ज) .मुञ्जः कापलिकं किम्‌ उक्तवान्‌?

उत्तर–“हे योगीन्द्र ! महापापिनो मया हतस्य पुत्रस्य प्राणदानेन रक्षेति” ।

Bhaswati class 12 solutions chapter 7 नैकेनापि समं गता वसुमती full solution

३ प्रश्न निर्माण कुरु

(क) .सिन्धुलस्य भोजः पुत्रः अभवत्‌ ।

उत्तर–कस्य भोजः पुत्रः अभवत् ?

(ख) .सिन्धुलः एन्यं मुञ्जाय॒ अयच्छत्‌ ।

उत्तर–सिन्धुल: राज्यं कस्मै अयच्छत् ?

(ग) .एकदा एकः ब्राह्मणः सभायाम्‌ आगच्छत्‌ ।

उत्तर–एकदा एकः ब्राह्मणः कुत्र आगच्छत् ?

(घ) .मुञ्जः भोजस्य जन्मपत्रिकां अदर्शयत्‌ ।

उत्तर–मुजः कस्य जन्मपत्रिकाम् अदर्शयत् ?

(ङ) .वत्सराजः भोजं गृहाभ्यन्तरे ररक्ष ।

उत्तर–वत्सराजः कं गृहाभ्यन्तरे ररक्ष ?

(च) .मुञ्जः वह्नौ प्रवेशं निश्चितवान्‌ ।

उत्तर–मुञ्जः कुत्र प्रवेशं निश्चितवान्

(छ) .मुञ्जः सभामागतं कापालिकं दण्डवत्‌ प्राणमत्‌ ।

उत्तर–मुजः सभामागतं कं दण्डवत् प्राणमत्?

(ज) .भोजः चिरं प्रजाः पालित्तवान्‌ ।

उत्तर–भोजः चिरं कां पालितवान् ?

4—- प्रकृतिप्रत्ययविभागं कूरुत-

यथा – उपसर्गः…… धातुः ………..प्रत्ययः

ज्ञात्वा – ज्ञा क्त्वा

(क) आलोक्य

(ख) संवीक्ष्य

(ग) अपहाय

(घ) दत्तम्‌

(ङ) विचार्यं

(च) दूरीकृत्य

(छ) समागम्य

(ज) विधाय

(झ) भोक्तव्य

(ञ) सम्प्रेष्य

उत्तर:
(क) आलोक्य → आ + लुक् + ल्यप्

(ख) संवीक्ष्य → सम् + वि+ ईक्ष् + ल्यप्

(ग) अपहाय → अप् + हा + ल्यप्

(घ) दत्तम् → दा + क्त

(ङ) विचार्य → वि + चर् + ल्यप्

(च) दूरीकृत्य → दूरी + कृ + ल्यप्

(छ) समागत्य → सम् + आ + गम् + ल्यप्

(ज) विधाय → वि + धा + ल्यप्

(झ) भोक्तव्य → भुज् + तव्यत्

(ज) सम्प्रेष्य → सम् + प्र + ई + ल्यप्

5— प्रकृति -प्रत्ययं नियुज्य लिखत-

यथा – आ + सीद्‌ + ल्यप्‌ = आसाद्य

(क) जीव्‌ + शतृ

(ख) मृ‌ + क्त

(ग) चिन्त्‌ + क्त्वा

(घ) हन्‌ + तव्यत्

(ङ) आ + नी + तव्यत्‌

(च) नि + शम्‌ + ल्यप्‌

(छ) नम्‌ + क्त्वा

(ज) आ + कर्ण्‌ + ल्यप्‌

(झ) नि + क्षिप्‌ + ल्यप्‌

(ञ) मन्‌ + क्त्वा

(ट) ज्ञा + क्त्वा

(ठ) नी + क्तवतु

(ड) आ + पद्‌ + क्त

(ढ) हन्‌ + क्तवतु

(ण) आ, दिश्‌ + क्त

उत्तर:
(क) जीव + शत् → जीवन्

(ख) मृ + क्त → मृतः

(ग) चिन्त् + तव्यत् → चिन्तयित्वा

(घ) हन् + तव्यत् → हन्तव्यम्

(ड़) आ + नी + तव्यत् → आनेतव्यम्

(च) नि + शम् + ल्यप् → निशम्य

(छ) नम् + क्त्वा → नत्वा

(ज) आ + कर्ण + ल्यप् → आकर्ण्य

(झ) नि + क्षिप् + ल्यप् → निक्षिप्या

(ञ) मन् + क्त्वा → मत्वा

(ट) ज्ञा + क्त्वा → ज्ञात्वा

(ठ) नी + क्तवतु → नीतवान्

(ड) आ + पद् + क्त → आपद:

(ढ) हन् + क्तवतु → हतवान्

(ण) आ + दिश् + क्त → आदिष्टः

6 उचित अर्थेन सह मेंलनं कुरुत-
यथा- वसुमती – पृथ्वी

(क) निशीथं – गमिष्यति

(ख) प्रणिपत्य – समुद्र

(ग) निशम्य – गत्रौ

(ष) पाश्वं – प्रणम्य

(ङ) विषिनि – श्रुत्वा

(च) दशास्यान्तकः – समीपे

(छ) दिवम्‌ – वने

(ज) अधीत्य – रमः

(झ) महोदधौ – स्वर्गम्‌

(ञ) मस्यति – पठित्वा

उत्तर:
(क) निशीथे → रात्रौ

(ख) प्रणिपत्य → प्रणम्य

(ग) निशम्य → श्रुत्वा

(घ) पार्श्वे → समीपे

(ङ) विपिने → वने

(च) दशास्यान्तकः → रामः

(छ) दिवम् → स्वर्गम्

(ज) अधीत्य → पठित्वा

(झ) महोदधौ → समुद्रे

(ञ) यास्यति → गमिष्यति

7 मञ्जूषायां प्रदत्तै: अव्यय शब्दै : रिक्तस्थानानि पूरयत –

(तु एव तदा किमर्थम्‌ पुरा चिरम् )
………….. सिन्धुलः नाम राजा आसीत्‌ । सः ………….. प्रजाः पर्यपालयत्‌ । वृद्धावस्थायां तस्य
एकः पुत्रः अभवत्‌ । ………….. सः अचिन्तयत्‌ ………….. न स्वपुत्रं भ्रातुः मुञ्जस्य उत्सङ्खं
समर्पयामि । सिन्धुलः पुत्रं मुञ्जस्य उत्सङ्गे समर्प्यं ………….. परलोकम्‌ अगच्छत्‌ । सिन्धुले
दिवङ्गते मुञ्जस्य मनसि लोभः समुत्पनः । लोभाविष्टः सः “भोजस्य विनाशार्थं उपायं चिन्तितवान्‌ ।

उत्तर:
पुरा सिन्धुलः नाम राजा आसीत् । सः चिरम् प्रजाः पर्यपालयत् । वृद्धावस्थायां तस्य एकः पुत्रः अभ्ज्ञवत् । तदा सः अचिन्तयत् किमर्थम् न स्वपुत्रं भ्रातुः मुञ्जस्य उत्सङ्गे समर्पयामि । सिन्धुलः पुत्र मुञ्जस्य उत्सङ्गे समर्प्य एव परलोकम् अगच्छत् । सिन्धुले दिवंगते मुञ्जस्य मनसि लोभः समुत्पन्नः । लोभाविष्टः सः तु मुञ्जस्य विनाशार्थं उपायं चिन्तितवान् ।

8 – उदाहरणानुसारं लिखत-

(क) यथा – पर्यपालयत्‌—
उपसर्गः….. धातुः……. लकारः ……..पुरुषः……. वचनम्‌
परि…. पाल्‌………. लड्‌……….. प्रथम…… पुरुष…. एकवचन

(1) प्रयच्छामि

(2) व्यचिन्तयत्‌

(३) यास्यति

(4) मारयिष्यति

(5) कथयन्ति

(6) भवति

(7) असि


उत्तर: WWW.MPBOARDINFO.IN
उपसर्गः धातुः लकारः पुरुष: वचनम्
प्रयच्छामि → प्र यच्छ् लट् उत्तम पुरुष एकवचनम्
व्यचिन्तयत् → वि चिन्त् लङ् प्रथम पुरुष एकवचनम्
यास्यति → – या लुट् प्रथम पुरुष एकवचनम्
मारयिष्यति → – मृ (मारय्) लुट् प्रथम पुरुष एकवचनम्
कथयन्ति → – कथ् (कथय) लृट् प्रथम पुरुष बहुवचनम्
भवति → – भू लट् प्रथम पुरुष एकवचनम
असि → – अस् लट् मध्यम पुरुष एकवचनम्

(ख) यथा – आत्मनः
शब्वः ——-लिङ्गः —-विभक्तिः—- वचनम्‌
आत्मन्‌—— पुल्लिङ्गः —षष्ठौ —-एकवचनम्‌

(1) पुत्राय

(2) लोकाः

(3) वचः

(4) भूमौ

(5) श्रीमता

(6) महोदधौ

(7) वह्नौ

उत्तर: WWW.MPBOARDINFO.IN
शब्द: लिङ्गः विभक्तिः वचनम्
पुत्राय → पुत्र पुं. चतुर्थी एकवचनम्
लोकाः → लोक पुं. प्रथमा बहुवचनम्
वचः → वचस् नपुं. प्रथमा एकवचनम्
भूमौ → भूमि स्त्री. सप्तमी एकवचनम्
श्रीमता →श्रीमत् पुं. तृतीया एकवचनम्
महोदधौ → महोदधि स्त्री. सप्तमी एकवचनम्
वह्नौ → वह्नि स्त्री. सप्तमी एकवचनम्

9- विशेषणं विशेष्येण सह योजयत-

यथा – महाबलम्‌ मुञ्जम्‌

(क) बालम्‌ राज्यम्‌

(ख) दत्तम्‌ पुत्रम्‌

(ग) दिवंगते भविष्यवाणीम्‌

(घ) ज्योतिः शास्त्रपारंगतः राजनि

(ङ) इमाम्‌ वत्सराजम्‌

(च) बद्ग देशाधीश्वरम्‌ ब्राह्मणः

(छ) सन्तप्तः वत्सराजम्

उत्तर: WWW.MPBOARDINFO.IN
(क) बालम् → पुत्रम्

(ख) दत्तम् → राज्यम्

(ग) दिवंगते → राजनि

(घ) ज्योतिः शास्त्रपारंगतः → ब्राह्मणः

(ङ) इमाम् → भविष्यवाणीम्

(च) बङ्गदेशाधीश्वरम् → वत्सराजम्

(छ) सन्तप्तः → वत्सराज:

  • Avyay in sanskrit
    Avyay in sanskrit संस्कृत में अव्यय – संस्कृत में अव्यय वे सजबद होते है जो हमेशा अपने मूल रूप में प्रयोग होते है। अहो आश्चर्य एवमेव – ऐसा ही नो = नहीं अद्य … Read more
  • Mp board class 6 science varshik paper 2024 विज्ञान वार्षिक पेपर
    Mp board class 6 science varshik paper 2024 विज्ञान वार्षिक पेपर प्रिय छात्र और छात्र और छात्राओं आज यहां पर हम आपको कक्षा 6 विज्ञान वार्षिक पेपर उपलब्ध करा रहे हैं तथा साथ … Read more
  • Mp board class 6 english varshik paper 2024 अंग्रेजी वार्षिक पेपर
    Mp board class 6 english varshik paper 2024 अंग्रेजी वार्षिक पेपर वार्षिक परीक्षा सत्र 2023-24 कक्षा-6 परीक्षा अवधि-2 घण्टे Subject- English General पूर्णांक – 60 कुल प्रश्न संख्या-24 बहुविकल्पीय प्रश्न (प्रश्न० 1-10 निर्देश … Read more
  • Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में
    Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में सज्जनानां संगतिः सत्सङ्गतिः कथ्यते । मानवः एकः सामाजिक प्राणी अस्ति, अनेनैव सः एकलः स्थातुं न शक्यते । सत्यं तु एतत् संसारे नैव कोऽपि प्राणी संसर्गेण … Read more
  • Up Board Solution For Class 12 Sanskrit Character sketch of chandal kanya चाण्डालकन्या का चरित्र चित्रण
    Up Board Solution For Class 12 Sanskrit Character sketch of chandal kanya चाण्डालकन्या का चरित्र चित्रण चाण्डालकन्या का चरित्र चित्रण (2018 BD, 19 DA, 20 ZU) सौन्दर्य की प्रतिमा— अपने अत्यधिक सौन्दर्य के … Read more

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment