Bhaswati class 12 solutions chapter 6 सूक्ति-सौरभम् full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 3 मातुराञा गरीयसी full solution

Bhaswati class 12 solutions chapter 6 सूक्ति-सौरभम् full solution

Bhaswati, 6. सूक्ति-सौरभम्


1– एकपदेन उत्तरत
क– कः कण्टकजालं पश्यति?

उत्तर– क्रमेलकः कण्टकजालं पश्यति ।


(ख) . शर्वरी केन भाति?

उत्तर– शर्वरी चन्द्रेण भाति ।

(ग) . कः गुणं वेत्ति?

उत्तर– गुणी गुणं वेत्ति ।

(घ) अजीर्ण किं भेषजम्‌ अस्ति?

उत्तर–अजीर्णे वारि भेषजम् अस्ति ।


(ङ) .सर्वस्य लोचनं किम्‌ अस्ति?

उत्तर–सर्वस्य लोचनं शास्त्रम् अस्ति ।


(च) . कः निरन्तरं प्रलपति?

उत्तर– अल्पज्ञः निरन्तरं प्रलपति ।

2
(क) . केषां समाजे अपण्डितानां मौनं विभूषणम्‌?

उत्तर– सर्वविदां समाजे अपण्डितानां मौनं विभूषणम् ।


(ख) .के सर्वलोकस्य दासाः सन्ति?

उत्तर–आशायाः दासाः सर्वलोकस्य दासाः सन्ति ।


(ग) .केन कुलं विभाति?

उत्तर–सुपुत्रेण कुलं विभाति ।


(घ) . सिंहः केन विभाति?

उत्तर– सिंहः बलेन विभाति ।

(ङ) . भोजनान्ते किं विषम्‌?

उत्तर–भोजनान्ते वारि विषम् ।

3– प्रश्न निर्माण कुरु

(क) . विधात्रा अस्ततायाः छादनं विनिर्मितम्‌ ।

उत्तर– केन अज्ञतायाः छादनं विनिर्मितम् ।

(ख) .किद्यावतां विद्या एव रूपम्‌ अस्ति ।

उत्तर– केषां विद्या एव रूपम् अस्ति ?


(ग) .लक्ष्मीः शूरं प्राप्नोति ।

उत्तर–का शूरं प्राप्नोति ?

(घ) .बली बलं वेत्ति ।

उत्तर– बली कं/किं वेति ?

(ङ) .शास्त्रं परोक्षार्थस्य दर्शकम्‌ अस्ति ।

उत्तर–शास्त्रं कस्य दर्शकम् अस्ति ?


(च) .कांस्यम्‌ अतितरां निनादं करोति ।

उत्तर– किम् अतितरां निनादं करोति ?

4 उचित पदै: सह रिक्तस्थानानि पुरयत-

(क) ये ……… दासाः ते सर्वलोकस्य ……… ( भवन्ति) । येषाम्‌ आशा ……… (भवति) तेषां ……… दासायते ।

उत्तर–
य आशायाः दासाः ते सर्वलोकस्य दासाः (भवन्ति) । येषाम् आशा दासी (भवति) । तेषां लोकः दासायते ।

(ख) .
(ख) एकेन अपि ………… साधुना सुपुत्रेण ………… सर्वम्‌ आद्ादितं यभा ………… शर्वरो ।

उत्तर–
एकेन अपि विद्यायुक्तेन साधुना सुपुत्रेण कुलम् सर्वं आह्लादितं यथा चन्द्रेण शर्वरी ।


(ग) लक्ष्मीः उत्साह-सम्पनम्‌ अदीर्घसूत्रं “` व्यसनेषु असक्तं ………… कृतज्ञं ………… च निवासहेतोः स्वयं याति ।

उत्तर–
लक्ष्मी: उत्साह-सम्पन्नम् अदीर्घसूत्रं क्रिमवपि व्यसनेषु असक्तं शूरम कृतज्ञं दृढ़सौहवञ्च च निवासहेतोः स्वयं याति । ।

5- प्रकृति प्रस्ययकिभागं कुरुत-

                                  शब्द:                     प्रत्ययः                    विभक्ति

यथा – रूपवताम्‌ रूप मतुप्‌ षष्ठी

(क) कृतम्‌ ………. ………. ……….

(ख) प्रविश्य ………. ………. ……….

(ग) विमुच्य ………. ………. ……….

(ष) भतम्‌ ………. ………. ……….

(ङ) कर्तुम्‌ ………. ………. ……….
उत्तर:
शब्द: प्रत्ययः विभक्तिः

(क) कृतम् → कृ → क्त → प्रथमा/द्वितीया

(ख) प्रविश्य → प्र + विश् → ल्यप् → प्रथमा/द्वितीया

(ग) विमुच्य → वि + मुच → ल्यप् → प्रथमा/द्वितीया

(घ) भेत्तुम् → भिद् → तुमुन् → प्रथमा/द्वितीया

(ङ) कर्तुम् → कृ → तुमुन् → प्रथमा/द्वितीया

6- पर्यायवाधिभिः सह मेलनं कुरुत-

यथा- स्वायत्तम्‌ स्वाधीनम्‌

(क) विमुच्य क्षणमात्रम्‌

(ख) क्रमेलकः ठष्ट्ः

(ग) याति परित्यन्य

(घ) कुलालस्य रात्रिः

(ङ) शर्वरी जानाति

(च) वेत्ति कुम्भकारस्य

(छ) करौ गजः

(ज) अजस्रम्‌ निरन्तरम्‌

(ज्ञ) प्रलपति कथयति

(ज) मुहूर्तमात्रम्‌ गच्छति

उत्तर:
(क) विमुच्य → परित्यज्य

(ख) क्रमेलक: → उष्ट्र:

(ग) याति → गच्छति

(घ) कुलालस्य → कुम्भकारस्य

(ङ) शर्वरी → रात्रि:

(च) वेत्ति → जानाति

(छ) करी → गज:

(ज) अजस्रम् → निरन्तरम्

(झ) प्रलपति → कथयति

(ञ) मुहूर्तमात्रम् → क्षणमात्रम्

7- किलोपपदैः सह योजयत

यथा- स्वायत्तम्‌ पराधीनम्‌

(क) अज्ञतायाः सन्जनानाम्‌

(ख) अपण्डितानाम्‌ मूर्खाः

(ग) बुधाः अपमानम्‌

(ष) मानम्‌ आयाति

(ङ) खलानाम्‌ अकृतत्ञम्‌

(च) याति निरशायाः

(छ) कृतक्तम्‌ विद्वत्तायाः

(ज) आशायाः अनासक्तम्‌

(इ) आसक्तम्‌ अकृतम्‌

(ज) कृतम्‌ अजीर्णं

(ट) जीर्णे पण्डितानाम्‌

उत्तर:
(क) अज्ञतायाः → विद्वत्तायाः

(ख) अपण्डितानाम् → पण्डितानाम्

(ग) बुधाः → मूर्खा:

(घ) मानम् → अपमानम्

(ङ) खलानाम् → सज्जनानाम्

(च) याति → आयाति

(छ) कृतज्ञम् → अकृतज्ञम्

(ज) आशायाः → निराशाया:

(झ) आसक्तम् → अनासक्तम्

(ञ) कृतम् → अकृतम्

(ट) जीर्ण → अजीर्णे


8- विशेषणं विशेष्येण साह योजयत

यथा- शूरम्‌ पुरुषम्‌

(क) एकेन कुलम्‌

(ख) अल्पज्ञः सुपुत्रेण

(ग) सर्वम्‌ पुरुषः

(घ) एकम्‌ यत्नः

(ङ) सुमहान्‌ लोकम्


उत्तर:
(क) एकेन → सुपुत्रेण

(ख) अल्पज्ञः → पुरुषः

(ग) सर्वम् → लोकम्

(घ) एकम् → कुलम्

(ङ) सुमहान् → यत्नः


9- कः केन विभाति

(क) गुणी चन्द्रेण

(ख) शर्वरी गुणेन

(ग) विद्रान्‌ बलेन

(घ) सिंह सुपुत्रेण

(ड) कुलम्‌ विद्यया
उत्तर:
(क) गुणी → गुणेन

(ख) शर्वरी → चन्द्रेण

(ग) विद्वान् → विद्यया

(घ) सिंह → बलेन

(ङ) कुलम् → सुपुत्रेण

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment