Up board solution for class 7 sanskrit chapter 16

Up board solution for class 7 sanskrit chapter 16 विश्वस्य सर्वान् जनान् प्रति बन्धुतायाः भावः विश्वबन्धुत्वम् इति कथ्यते । शान्तिमयाय जीवनाय विश्वबन्धुत्वस्य भावना महत्त्वं भजते। सर्वजनहितं सर्वजनसुखं च बन्धुत्वं विना न सम्भवति । विश्वबन्धुत्वम् अधिकृत्य केनापि मनीषिणा निर्दिष्टम्- अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ।। साम्प्रतम् जगति सर्वत्र कलहस्य अशान्तेः … Read more

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 15 संस्कृतम्

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 15 संस्कृतम् पाठ 15 का सम्पूर्ण हल भारतीयैकता-साधकं संस्कृतम् भारतीयत्व-सम्पादकं संस्कृतम् ज्ञान-पुञ्ज – प्रभादर्शकं संस्कृतम् सर्वदानन्द-सन्दोहदं संस्कृतम् । । 1 ।। हिन्दी अनुवाद – संस्कृत भारतीय एकता सिद्ध करने वाली है; भारतीयता की भावना का पोषण करने वाली है; ज्ञान समूह का प्रकाश दिखाने वाली है तथा … Read more

Up board solution for class 7 sanskrit chapter 14 वीरांगना विश्पला

Up board solution for class 7 sanskrit chapter 14 वीरांगना विश्पला Up board solution for class 7 sanskrit chapter 14 वीरांगना विश्पला संस्कृत कक्षा 7 पाठ 14 का सम्पूर्ण हल वैदिकयुगे कश्चित् ‘खेलः’ इति नाम्ना प्रसिद्धः राजा आसीत्। सः क्रीडायाम् अतीव कुशलः आसीत्, अतएव तस्य नाम ‘खेलः’ इति अभवत् । तस्य पत्नी अतीव युद्धनिपुणा वीराङ्गना … Read more

Up board solution for class 7 sanskrit chapter 13

Up board solution for class 7 sanskrit chapter 13 यक्ष उवाच किंस्विद् गुरुतरं भूमेः किंस्विदुच्चतरं च खात् । किंस्विच्छीघ्रतरं वायोः किंस्विद् बहुतरं तृणात्।।1।। हिन्दी अनुवाद – पृथ्वी पर गुरु से बड़ा कौन है? आसमान से ऊँचा कौन है? । वायु से ज्यादा तेज कौन है? ईंधन से ज्यादा जलाने वाला कौन है? युधिष्ठिर उवाच माता … Read more

up board solution for class 7 sanskrit chapter 12 आदिकविः वाल्मीकिः

up board solution for class 7 sanskrit chapter 12 आदिकविः वाल्मीकिः पूरा वाल्मीकिः ………………………………………………………… काममोहितम्॥ पुरा वाल्मीकिः नाम एकः ऋषिः आसीत्। एकदा सः शिष्यैः सह स्नातुं तमसानद्याः तीरम् अगच्छत् । मार्गे सः व्याधेन विद्धम् एकं क्रौंचपक्षिणमपश्यत्। सहचरस्य वियोगेन व्याकुलितायाः क्रौ च्याः उच्चैः क्रन्दनम् अशृणोत्। तत् श्रुत्वा तस्याः दयनीयां दशां दृष्ट्वा कारुणिकः ऋषिः द्रवितोऽभवत्। क्रौ चीक्रन्दनात् … Read more

up board result 2024 out top 10 topers

up board result 2024 out top 10 topers यूपी बोर्ड रिजल्ट 2024 आउट – उत्तर प्रदेश माध्यमिक शिक्षा परिषद UPMSP की ओर से यूपी बोर्ड कक्षा 10वीं और कक्षा 12वीं का रिजल्ट जारी कर दिया गया है सभी छात्र अपना रिजल्ट ऑफिशल वेबसाइट UPMSP.EDU.IN के साथ-साथ अन्य वेबसाइट पर भी देख सकते हैं । कक्ष … Read more

kadamb ka ped poem कदम्ब का पेड़ कविता

kadamb ka ped poem कदम्ब का पेड़ कविता कदंब का पेड़ यह कदंब का पेड़ अगर माँ होता यमुना तीरे मैं भी उस पर बैठ कन्हैया बनता धीरे-धीरे। ले देतीं यदि मुझे बाँसुरी तुम दो पैसे वाली किसी तरह नीची हो जाती यह कदंब की डाली। तुम्हें नहीं कुछ कहता पर मैं चुपके-चुपके आता उस … Read more

up board solution for class 7 sanskrit chapter 11 सिंह-दिलीपयोः संवादः

up board solution for class 7 sanskrit chapter 11 सिंह-दिलीपयोः संवादः पाठ 11 सिंह-दिलीपयोः संवादः का सम्पूर्ण हल (महाराजः दिलीपः सिंहं हन्तं धनुः आकृष्य सज्जः भवति । ) हिन्दी अनुवाद – महाराज दिलीप सिंह को मारने के लिए धनुष की प्रत्यंचा को खींचकर तैयार होते हैं । सिंहः- (उच्चैः हसन्) महीपाल ! तव श्रमः वृथा … Read more

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 10 निम्बतरो साक्ष्यम्

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 10 निम्बतरो साक्ष्यम् पुरा एकस्मिन् ग्रामे मनोहरः धर्मचन्दश्च द्वे मित्रे प्रतिवसतः । तौ विदेशात्धनं अर्जयित्वा नीतवन्तौ । तौ विचारितवन्तौ यद् गृहे इदं धनं सुरक्षितं न स्यात् । एवं विमृश्य तद् धनम् एकस्य वृक्षस्य मूले गत्रतं विधाय निक्षिप्तवन्तौ । द्वयोर्मध्ये परस्परं मतैक्यम् अभवत् यत् यस्मै आवश्यकता भविष्यति स … Read more

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 9 सुभाषितानि

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 9 सुभाषितानि कक्षा ७ संस्कृत पाठ ७ सुभाषितनी का सम्पूर्ण हल क्षणशः कणशश्चैव विद्यामर्थं च चिन्तयेत् । क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम्।।1। Up board solution for class 7 sanskrit हिन्दी अनुवाद :–एक एक पल और एक-एक कण से विद्या और धन को जोड़ना चाहिए क्षण त्यागने … Read more