Up board solution for class 7 sanskrit chapter 13

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते

Up board solution for class 7 sanskrit chapter 13

यक्ष उवाच

किंस्विद् गुरुतरं भूमेः किंस्विदुच्चतरं च खात् ।

किंस्विच्छीघ्रतरं वायोः किंस्विद् बहुतरं तृणात्।।1।।

युधिष्ठिर उवाच

माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा ।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् ।। 2।।

यक्ष उवाच

कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः ।

कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः ।।3।

युधिष्ठिर उवाच

क्रोधः सुदुर्जयः शत्रुर्लोभो व्याधिरनन्तकः ।

सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः ।।4।।

शब्दार्थ

किंस्वित् = कौन । खात् =आकाश से।
प्रवसतः = परदेश में रहने वाले का। आतुरस्य= रोगी का | बहुतरम्| अपेक्षाकृत अधिक। दुर्जयः = कठिनाई से जीतने योग्य। पुंसाम् =मनुष्यों का। अनन्तकः =कभी अन्त न होने वाला। सर्वभूतहितः =सभी प्राणियों का हित करने वाला।

अभ्यासः

1- उच्चारणं कुरुत पुस्तिकायां च लिखत-

किंस्विदुच्चतरम् किंस्विच्छीघ्रतरम् पितोच्चतरस्तथा वाताच्चिन्ता शत्रुर्दुर्जयः व्याधिरनन्तकः साधुरसाधुनिर्दयः

2- अधोलिखितान् यक्षस्य प्रश्नान् युधिष्ठिरस्य च उत्तराणि पठित्वा मननं कुरुत-

यक्षस्य प्रश्नानि यधिरिष्ठरस्य उत्तराणि

1- भूमेः गुरुतरं किंस्वित् ?

1- भूमेः गुरुतरा माता।

2 . खात् उच्चतरं च किंस्वित् ?

उत्तर:- . पिता खात् उच्चतरः ।

3 . वायोः शीघ्रतरं किंस्वित् ?

उत्तर:- . वातात् शीघ्रतरं मनः ।

4 . तृणात् बहुतरं किंस्वित् ?

उत्तर:- . तृणात् बहुतरी चिन्ता ।

5-. पुंसां दुर्जयः शत्रुः कः ?
उत्तर:- (पुंसाम्) दुर्जयः शतः क्रोधः ।

6-(पुंसाम्) अनन्तकः व्याधिः कः ?

6- (पुंसाम्) अनन्तकः व्याधिः लोभः ।

7-. साधुः कीदृशः स्मृतः ?

उत्तर:- सर्वभूतहितः साधुः स्मृतः ।

8- असाधुः कीदृशः स्मृतः ?

उत्तर:- निर्दयः असाधुः स्मृतः ।

3- संस्कृतभाषायाम् अनुवादं कुरुत –

(क) देवदत्त प्रभाकर की अपेक्षा चतुर है।

अनुवाद : देवदत्तः प्रभाकरस्य अपेक्षया चतुरः अस्ति ।


(ख) यह मिठाई उस मिठाई से मधुर है।

अनुवाद : इदं मिष्टान्नं तत् मिष्टान्ने अपेक्षम मधुरम् अस्ति ।

(ग) विन्ध्याचल से हिमालय ऊँचा है।

अनुवाद : विन्ध्याचलात् हिमालयः उच्चः अस्ति ।

(घ) ज्ञान से आचरण श्रेष्ठ है।

अनुवाद : ज्ञानात् आचरणं श्रेष्ठम् ।

(ङ) नीम से नारियल बड़ा है।

अनुवाद : निम्बात् वृहत्तर: नारिकेलः अस्ति ।

4-. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षम् ‘न’ इति लिखत –

(क) माता भूमेः गुरुतरा अस्ति। आम्

(ख) मनः वातात् शीघ्रतरं न । न

(ग) आतुरस्य धनं मित्रम् । न

(घ) दुर्जयः शत्रुः क्रोधः । आम्

(ङ) निर्दयः असाधुः स्मृतः । आम्

5- अधोलिखितपदानि प्रयुज्य वाक्यरचनां कुरुत-

यथा- उवाच यक्षः युधिष्ठिरम् उवाचः ।

कीदृशः, = मित्र कीदृशः अस्ति?

माता = , माता कीदृशी अस्ति?

= क्रोधः = क्रोधः एक: दुर्गुणः अस्ति ।

6-निम्नलिखितपदानां विलोमपदं लिखत-

यथा- गुरुतरम् – लघुतरम्

मूर्ख = विद्वान
नास्तिक = शत्रु
शत्रु: = मित्रम्
साधु = असाधु

7-रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

यथा-भूमेः गुरुतरा माता। भूमेः गुरुतरा का ?

(क) पिता खात् उच्चतरः ।

(ख) निर्दयः असाधुः स्मृतः ।

(ग) सर्वभूतहितः साधुः स्मृतः ।

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment