
Up board solution for class 7 sanskrit chapter 14 वीरांगना विश्पला
Up board solution for class 7 sanskrit chapter 14 वीरांगना विश्पला संस्कृत कक्षा 7 पाठ 14 का सम्पूर्ण हल
वैदिकयुगे कश्चित् ‘खेलः’ इति नाम्ना प्रसिद्धः राजा आसीत्। सः क्रीडायाम् अतीव कुशलः आसीत्, अतएव तस्य नाम ‘खेलः’ इति अभवत् । तस्य पत्नी अतीव युद्धनिपुणा वीराङ्गना आसीत्, यस्या नाम ‘विश्पला’ इति आसीत्।
हिन्दी अनुवाद — वैदिक युग में खेल नामक कोई राजा था । वह खेल में अत्यन्त कुशल और विशेषज्ञ था; इसलिए उसका नाम खेल था । उसकी पत्नी युद्ध में निपुण और वीर नारी थी । उसका नाम ‘विश्पला’ था ।
एकस्मिन् युद्धे सा युद्धं कुर्वती शत्रुभिः परिवेष्टिता अभवत्, तस्याः द्वौ अपि पादौ छिन्नौ, सा विकलाङ्गी अभवत्, परन्तु वीराङ्गना विश्पला हतोत्साहा न अभवत्, तस्याः साहसं वीरताम् उत्साहं च दृष्ट्वा खेलराजस्य मार्गनिर्देशकः अगस्त्रयः तस्याम् एव रात्रौ देवचिकित्सकौ अश्विनीकुमारौ आहूतवान् । तौ विश्पलायै लौहनिर्मितौ पादौ अकल्पयताम्। सा च वीराङ्गना ततः अतीवोत्साहयुक्ता शत्रुभिः निहितं धनं जितवती ।
हिन्दी अनुवाद – एक युद्ध में वह युद्ध करती हुई शत्रु द्वारा घेर ली गई, उसके दोनों पैर भी कट गए, वह विकलांग हो गई परन्तु वीर नारी विश्पला निरुत्साहित नहीं हुई । उसके साहस, वीरता और उत्साह को देखकर खेलराज के मार्गनिर्देशक अगस्त्य ने उसी रात में देवचिकित्सक अश्विनी कुमार को बुलाया । उसने विश्पला के दोनों पैर लोहे के लगा दिए और उस वीर नारी ने इसके बाद बहुत उत्साह से शत्रुओं का धन जीत लिया ।
इत्थं पूर्वं दिव्याङ्गीं अपि विश्पला वीराङ्गना लौहपादसाहाय्येन शत्रून् जित्वा तदीयं धनम् आहृतवती । अत एवोक्तम् ” क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ।”
हिन्दी अनुवाद :- इस प्रकार, पहले से विकलांग होते हुए भी वीर नारी विश्पला ने लोहे के पैरों की सहायता से शत्रुओं को जीतकर उनका धन प्राप्त किया । अतः कहा गया है- बहुत साधन न होने पर भी पराक्रम से कार्य सिद्ध होता है ।
शब्दार्थः
वीराङ्गना = वीर स्त्री । कुर्वन्ती करती हुई। परिवेष्टिता जाता = घेर ली गयी। छिन्नौ = कट गये। हतोत्साहा = उत्साह रहित। आहूतवान् = बुलाया। अकल्पयताम् = जोड़ दिया, बना दिया। निहितम् = जमा किया हुआ। इत्थम् = इस प्रकार। आहृतवती ले ली। अत एवोक्तम् (अत
एव+उक्तम्) इसलिए कहा गया है। सत्त्वे पराक्रम में। उपकरणे = साधन में।
अभ्यासः
1-. उच्चारणं कुरुत पुस्तिकायां च लिखत-
कश्चित् विशेषज्ञश्च वीराङ्गना विश्पला लौहनिर्मितौ
अकल्पयताम्
लौहपादसाहाय्येन परिवेष्टिता
2-. पूर्णवाक्येन उत्तरत –
(क) विश्पला का आसीत् ?
उत्तर:- विश्पला वीराङ्गना नारी आसीत् ।
(ख) सा कस्य पत्नी आसीत् ?
उत्तर:- सा खेलराजस्य पत्नी आसीत् ।
(ग) अगस्त्रयः किम् अकरोत् ?
उत्तर:- अगस्त्यः देव चिकित्सकौ अश्विनीकुमारी आहूतवान् ।
(घ) युद्धे तस्याः किम् अभवत् ?
उत्तर:- युद्धे तस्याः द्वौ अपि पादौ छिन्नौ अभवत् ।
(ङ) उत्साहयुक्ता विश्पला किम् अकरोत् ?
उत्तर:- उत्साहयुक्ता विश्पला शत्रुभिः निहितं धनं जितवती ।
3-. सन्धि-विच्छेदं कुरुत-
पदम् सन्धि-विच्छेदः
वीराङ्गना=•••••••••••• वीर + अङ्गना
विकलाङ्गी = ••••••••••••विकल + अङ्गी
नोपकरणे = •••••••••••• न + उपकरणे
4-. पाठस्य आधारे वाक्यानि पूरयत –
(क) वैदिक युगे कश्चित् …………. राजा आसीत् ।
(क) वैदिक युगे कश्चित् खेल राजा आसीत् ।
(ख) तस्य पत्नी………… .वीराङ्गना आसीत् ।
(ख) तस्य पत्नी विश्पला वीराङ्गना आसीत् ।
(ग) एकस्मिन् युद्धे सा ………….. शत्रुभिः परिवेष्टिता जाता ।
(ग) एकस्मिन् युद्धे सा युद्धं कुर्वन्ती शत्रुभिः परिवेष्टिता जाता ।
(घ) वीराङ्गना विश्पला …………….. . न जाता ।
(घ) वीराङ्गना विश्पला हतोत्साही न जाता । ।
5-. निम्नलिखितपदेषु विभक्तिं वचनं च लिखत –
विभक्तिः वचनम्
यथा- वैदिकयुगे सप्तमी एकवचन
(क) क्रीडायाम्. = सप्तमी एकवचन
(ख) तस्य = षष्ठी एकवचन
(ग) शत्रुभिः तृतीया बहुवचन
(घ) पादौ = द्विवचन
6- संस्कृतभाषायाम् अनुवादं कुरुत-
(क) विश्पला एक बार युद्ध में शत्रुओं के द्वारा घेर ली गयी।
अनुवाद : एकदा विश्पला युद्धे शत्रुभिः परिवेष्टिता जाता ।
(ख) अश्विनीकुमारों ने लोहे के पैर लगा दिये।
अनुवाद : अश्विनीकुमारौ लौहनिर्मितौ पादौ अकल्पयताम्
(ग) उसने पुनः युद्ध किया तथा शत्रुओं को जीत लिया।
अनुवाद : सा पुनः युद्धं अकरोत् तथा शत्रून् जितवती ।
कुछ कपड़ों के संस्कृत नाम-
हिन्दी = संस्कृत
धोती = धौतवस्त्रम्
साड़ी = शाटिका
अँगौछी (तौलिया)= अङ्गप्रोक्षणी
कमीज = कञ्चुकः
हाफकमीज = अर्धकञ्चुकः
चद्दर = उत्तरीयम्
गद्दा = तूलिका/तोशकः
रूमाल = कर्पटः
पगड़ी = उष्णीषः
टोपी = टोपिका
बिछौना = आस्तरणम्
तकिया= उपधानम्
रजाई= तूलपटी
गद्दी =मर्दिका
How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में
Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में
