UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 15 संस्कृतम्
पाठ 15 का सम्पूर्ण हल
भारतीयैकता-साधकं संस्कृतम्
भारतीयत्व-सम्पादकं संस्कृतम्
ज्ञान-पुञ्ज – प्रभादर्शकं संस्कृतम्
सर्वदानन्द-सन्दोहदं संस्कृतम् । । 1 ।।
हिन्दी अनुवाद – संस्कृत भारतीय एकता सिद्ध करने वाली है; भारतीयता की भावना का पोषण करने वाली है; ज्ञान समूह का प्रकाश दिखाने वाली है तथा आनन्द देने वाली है ।
विश्वबन्धुत्व-विस्तारकं संस्कृतम् सर्वभूतैकता-कारकं संस्कृतम्
सर्वतः शान्तिसंस्थापकं संस्कृतम् पञ्चशील- प्रतिष्ठापकं संस्कृतम्। । 2।।
हिन्दी अनुवाद – संस्कृत विश्व बन्धुत्व बढ़ाने वाली, सब में एकता लाने वाली, हर ओर शान्ति स्थापित करने वाली एवं पंचशील के सिद्धान्तों की प्रतिष्ठा करने वाली है । ।
त्याग-सन्तोष-सेवा-व्रतं संस्कृतम्
विश्वकल्याण-निष्ठायुतं संस्कृतम्
ज्ञान – विज्ञान – सम्मेलनं संस्कृतम्
भुक्ति-मुक्ति-द्वयोद्भावनं संस्कृतम् । । 3।।
हिन्दी अनुवाद – संस्कृत त्याग, सन्तोष, सेवा का व्रत वाली है; विश्व की भलाई की निष्ठा से युक्त है; ज्ञान-विज्ञान का सम्मेलन तथा योग एवं मोक्ष की उत्पत्ति करने वाली है । ।
नगरे-नगरे ग्रामे-ग्रामे विलसतु संस्कृत-वाणी।
सदने-सदने जन-जनवदने जयतु चिरं कल्याणी । ।4।।
हिन्दी अनुवाद – नगर-नगर और गाँव-गाँव में संस्कृतवाणी फैले । हर एक घर में और जन-जन में ।बहुत समय तक बसे कल्याणी ।
शब्दार्थ: –
भारतीयैकता-साधकम् = भारतीय एकता को सिद्ध करने वाला, . भारतीयत्वे-सम्पादकम् = भारतीयता की भावना का सम्पोषक, ज्ञानपुञ्जप्रभादर्शकम् = ज्ञान-समूह के प्रकाश को दिखलाने वाला, आनन्दसन्दोहदम् = आनन्द समूह को देने वाला, सर्वभूतैकता = सभी प्राणियों के प्रति ऐक्यभावना, सर्वतः = चारों ओर.शान्तिसंस्थापकम् = शान्ति की स्थापना करने वाला, पञ्चशीलप्रतिष्ठापकम् = पंचशील के सिद्धान्तों की प्रतिष्ठा करने वाला, त्यागसन्तोषसेवाव्रतम् = त्याग, सन्तोष और सेवा जिसका व्रत है । विश्वकल्याणनिष्ठायुतम् = विश्व की भलाई की निष्ठा से युक्त, भुक्तिमुक्तिद्वयोभावनम् = भोग और मोक्ष दोनों की उद्भावना (उत्पत्ति) करने वाला, सदने = घर में, चिरम् = बहुत समय तक (सदा), कल्याणी = कल्याण करने वाली ।
अभ्यासः
प्रश्न 1.उच्चारणं कुरुत पुस्तिकायां च लिखत
नोट – विद्यार्थी स्वयं पढ़ें ।
प्रश्न 2.पूर्णवाक्येन उत्तरत
(क) संस्कृतं कस्य साधकम् अस्ति?
उत्तर : संस्कृतं भारतीयैकतायाः साधकम् अस्ति ।
(ख) संस्कृतं कस्य विस्तारकम् अस्ति?
उत्तर : संस्कृतं विश्वबन्धुत्वस्य विस्तारकं अस्ति ।
(ग) संस्कृतं कयोः सम्मेलनम् अस्ति?
उत्तर : संस्कृतं ज्ञान-विज्ञानयोः सम्मेलनम् अस्ति ।
(घ) भुक्तिमुक्तिद्वयोद्भावनं किम् अस्ति?
उत्तर : भुक्तिमुक्तिद्वयोभावनं संस्कृतम् अस्ति ।
(ङ) कल्याणी का अस्ति?
उत्तर : कल्याणी वाणी अस्ति ।
प्रश्न 3. हिन्दीभाषायाम् अनुवादं कुरुत (अनुवाद करके)
(क) पशीलप्रतिष्ठापकं संस्कृतम् । ।
हिन्दी अनुवाद : संस्कृत पंचशील के सिद्यान्तों को प्रतिष्ठा देने वाली है ।
(ख) नगरे–नगरे, ग्रामे-ग्रामे विलसतु संस्कृत-वाणी । ।
हिन्दी अनुवाद : नगर-नगर और गाँव-गाँव में फैले संस्कृत वाणी ।
(ग) विश्वबन्धुत्व-विस्तारकं संस्कृतम् ।
हिन्दी अनुवाद : संस्कृत विश्ववन्धुत्व बढ़ाने वाली है ।
प्रश्न 4. पाठे आगतानि विशेष्य-विशेषणपदानि लिखत (लिखकर) –
यथा- साधकं संस्कृतम्
सम्पादकं संस्कृतम् प्रभादर्शकं संस्कृतम्
सर्वदानन्द-सन्दोहदं संस्कृतम् । विस्तारकं संस्कृतम्
प्रश्न 5. विशेष्यपदानां पूर्वम् उपयुक्तविशेषणपदं लिखत
(क) …………….पुष्पम् (सुन्दरः, सुन्दरम्)
(क) सुन्दरम् पुष्पम् (सुन्दरः, सुन्दरम्)
(ख) ………………चित्रम् (मनोहरम्, मनोहारी)
(ख)मनोहरम् चित्रम् (मनोहरम्, मनोहारी)
(ग) …………….कमले । (सुन्दरे, सुन्दराः)
(ग) सुन्दरे कमले । (सुन्दरे, सुन्दराः)
(घ) ……………….वस्त्राणि । (स्वच्छ, स्वच्छानि)
(घ) स्वच्छानि वस्त्राणि । (स्वच्छ, स्वच्छानि)
प्रश्न 6. संस्कृतभाषायाम् अनुवादं कुरुत (अनुवाद करके)
(क) संस्कृत विश्वबन्धुत्व को फैलाने वाली है ।
अनुवाद : विश्वबन्धुत्व विस्तारकं संस्कृतम्
(ख) संस्कृत चारों ओर शान्ति की स्थापना करने वाली है ।
अनुवाद : सर्वतः शान्ति स्थापकं संस्कृतम् ।
(ग) संस्कृत ज्ञान-विज्ञान का मेल कराने वाली है ।
अनुवाद : ज्ञान-विज्ञान सम्मेलनं संस्कृतम् ।
प्रश्न 7. मजूषातः पदानि चित्वा वाक्यानि पूरयत ( पूरे करके)
(क) ज्ञानपुञ्ज प्रभादर्शकम् ……………….।
(क) ज्ञानपुञ्ज प्रभादर्शकम् संस्कृतम् ।
(ख) नगरे–नगरे, ग्रामे-ग्रामे …………………… । ।
(ख) नगरे–नगरे, ग्रामे-ग्रामे विलसतु संस्कृतवाणी । ।
(ग) सदने-सदने, जन-जनवदने ………………. ।
(ग) सदने-सदने, जन-जनवदने जयतु चिरं कल्याणी ।
(घ) सर्वदानन्द ………………..संस्कृतम् ।।
(घ) सर्वदानन्द सहोदरम् संस्कृतम् ।।
How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में
Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में