UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 9 सुभाषितानि

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 9 सुभाषितानि


क्षणशः कणशश्चैव विद्यामर्थं च चिन्तयेत् ।

क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम्।।1।

Up board solution for class 7 sanskrit

हिन्दी अनुवाद :–एक एक पल और एक-एक कण से विद्या और धन को जोड़ना चाहिए क्षण त्यागने पर विद्या कहां और कण त्यागने पर पर धन कहां ।

प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् ।

तृतीये नार्जितो पुण्यं चतुर्थे किं करिष्यति।। 2 ।।

हिन्दी अनुवाद :–पहले विद्या प्राप्त नहीं की, दूसरा धन नहीं कमाया। तीसरा पुण्य नहीं कमाया तो फिर चौथे और क्या करोगे अर्थात बाद में कोई फायदा नहीं है ।

सर्वतीर्थमयी माता सर्वदेवमयः पिता ।

मातरं पितरं तस्मात् सर्वयत्नेन पूजयेत् । । 3 ।।

हिन्दी अनुवाद :–माता समस्त तीर्थ में श्रेष्ठ है और पिता सभी देवताओं में श्रेष्ठ है । इसलिए सभी यत्नों से माता और पिता की पूजा करनी चाहिए

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।

तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।। 4

हिन्दी अनुवाद :– सभी प्राणी प्रिया वाक्य बोलने से संतुष्ट हो जाते हैं तथा इसलिए प्रिय वचन ही बोलना चाहिए बोलने में भला कैसी दरिद्रता देता ।

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ।

प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ।। 5।।

हिन्दी अनुवाद :–सत्य बोलना चाहिए प्रिया बोलना चाहिए अप्रिय सत्य नहीं बोलना चाहिए और प्रिया झूठ नहीं बोलना चाहिए यही सनातन धर्म है

जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति ।

लक्ष्मीं तनोति वितनोति च दिक्षु कीर्ति सत्सङ्गतिः कथय किं न करोति पुंसाम्। । 6

हिन्दी अनुवाद :–सत्संगति बुद्धि की जड़ता को दूर करती है वाणी में सच्चाई उत्पन्न करती है मान बढ़ती है पाप दूर करती है लक्ष्मी की वृद्धि होती है चारों दिशाओं में कीर्ति फैलती है। बताइए सत्संगति व्यक्तियों का क्या नहीं कर सकती अर्थात सत्संगति से व्यक्ति हमेशा सुखी हो जाता है ।

शब्दार्थः

क्षणशः = प्रतिपल । चिन्तयेत् =चिन्तन करना चाहिए। नार्जिता =नहीं प्राप्त किया । तुष्यन्ति =तुष्ट होते हैं। वक्तव्यम् = बोलना चाहिए। अनृतम् , = झूठ। जाड्यं धियः = बुद्धि की जड़ता।पापमपाकरोति ( पापम्+अपाकरोति) = पापों को दूर करती है। दिक्षु =दिशाओं में। पुंसाम् = व्यक्तियों । तनोति = फैलाती है।

अभ्यासः

1- उच्चारणं कुरुत पुस्तिकायां च लिखत-

क्षणशः कणशश्चैव सर्वदेवमयः पूजयेत्

ब्रूयात् मानोन्नतिम् पापमपाकरोति सत्सङ्गतिः


2- एकपदेन उत्तरत –

(क) क्षणत्यागे किं न भवति?

(ख) द्वितीये किं नार्जितम् ?

(ग) सर्वतीर्थमयी का अस्ति?

(घ) सर्वे जन्तवः केन तुष्यन्ति?

(ङ) कीदृशं प्रियं न ब्रश्रूयात्?

3- वाक्यानि पूर्ति कुरुत –

(क) कणत्यागे कुतः …………….।

(ख) तृतीये नार्जितः

(ग) सर्वदेवमयः अस्ति ।

(घ) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति ।

4- संस्कृतभाषायाम् अनुवादं कुरुत –

(क) माता-पिता की पूजा करनी चाहिए।

(ख) समय का पालन करो।

(ग) बोलने में कैसी दरिद्रता ?

(घ) प्रिय तथा सत्य बोलना चाहिए।

(ङ) प्रियवाक्य प्रदान करने से सभी जन्तु तुष्ट होते हैं ।


5- उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्ष ‘न’ इति लिखत –

(क) कणत्यागे धनं न भवति ।

(ख) विद्यार्थिजीवने विद्या न अर्जनीया।

(ग) मातरं पितरं च सर्वयत्नेन पूजयेत् ।

(घ) प्रियवाक्यप्रदानेन सर्वे जन्तवः न तुष्यन्ति ।

(ङ) सत्संगतिः किमपि पुंसां न करोति ।

6- अधोलिखित-क्रियापदानां लकारं पुरुषं वचनं च लिखत –

क्रियापदम् लकारः पुरुषः वचनम्

चिन्तयेत्.

करिष्यति

ब्रूयात्

सिञ्चन्ति

7- रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत –

यथा- परिश्रमेण सफलता मिलति। केन सफलता मिलति ?

(क) मधुरवचनेन जनाः प्रसन्नाः भवन्ति ।

(ख) व्यायामेन शरीरं स्वस्थं भवति ।

(ग) मातुः आज्ञां पालयेत् ।

(घ) वृक्षैः प्राणवायुः प्राप्यते ।


कुछ पशु-पक्षी के संस्कृत नाम-

दर्दुरः = मेढक ।

वृकः = भेड़िया ।

मार्जारी = बिल्ली ।

वृषभः = बैल ।

बलाकः = बगुला ।

धेनुः = गाय ।

षट्पदः = भौंरा ।

गजः = हाथी ।

लूता = मकड़ी।
मेषः = भेंड़ ।

कुक्कुटः = मुर्गा ।
भल्लूकः = भालू ।
चातकः पपीहा ।
वानरः वानर ।
घोटकः /अश्वः = घोड़ा।
कपोतः = कबूतर ।
चटका = गौरैया ।
शृगालः = सियार ।

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment