Up board solution for class 7 sanskrit chapter 17 समाज निर्माणे नारीणां भूमिका

Up board solution for class 7 sanskrit chapter 17 समाज निर्माणे नारीणां भूमिका

Up board solution for class 7 sanskrit chapter 17 समाज निर्माणे नारीणां भूमिका

वैदिकवाङ्मये अपाला – घोषा लोपामुद्राप्रभृतयः विदुष्यः नार्यः अभवन् ।

गार्गी ब्रह्मवादिनी, तीक्ष्णबुद्धिः अध्यात्मतत्त्वस्य विवेचिका आसीत् सा याज्ञवल्क्येन सह शास्त्रार्थमकरोत् तथा याज्ञवल्क्यं निरुत्तरम् अकरोत्। याज्ञवल्क्यपत्नी मैत्रेयी अपि प्रज्ञावती सूक्ष्मविवेचिका चासीत् । आचार्यमण्डनमिश्रस्य पत्नी भारती अतीव विदुषी साक्षात् सरस्वत्यवतारभूता आसीत्। तस्याः वैशिष्ट्यमिदं यत् आचार्यशङ्करेण सह सा मण्डनमिश्रस्य शास्त्रार्थे निर्णायिकाऽभवत्। यदा मण्डनमिश्रः पराजितोऽभवत् तदा स्वयमपि सा शास्त्रार्थं शङ्करेण सह कृतवती ।

आधुनिके काले-विमानचालने, चन्द्रगमने, जलयानचालने महिलाः अग्रेसरन्ति। पुरुषवत् स्त्रियः अपि सार्वजनिकराजकीयसेवासु संलग्नाः दृश्यन्ते। व्यापारे, आपणेष्वपि तासां संख्या पुरुषापेक्षया न्यूना नास्ति।

सम्प्रति राजनीतौ अपि स्त्रियः पुरुषैः सार्धं सहयोगितया प्रगतिं कुर्वन्ति । ताः पार्षदविधायक-सांसदेत्यादीनि पदानि चालंकुर्वन्ति। भाषणेऽपि तासाम् ओजस्विता अवलोक्यते। किं बहुना, राष्ट्रपति प्रधानमन्त्रि मन्त्रि – प्रभृतीनि महत्त्वपूर्णानि पदानि भूषयन्त्यः गौरवं लभन्ते। क्रिकेट बालीबाल टेनिसेत्यादिषु पाश्चात्यक्रीडाक्षेत्रेष्वपि नवाः युवतयः बालिकाश्च देशान्तरेषु गत्वा विजयं प्राप्य जगति भारतस्य मानं वर्धयन्ति। आधुनिक समये तु कबड्‌डीभारोत्तोलनसदृशीषु भारतीयक्रीडास्वपि ताः स्पर्धन्ते । सम्पन्नायाम् ओलम्पिकक्रीडाप्रतिस्पर्धांयां भारोत्तोलने कर्णममल्लेश्वरी पदकं प्राप्तवती । शिक्षाक्षेत्रेऽपि युवतयः प्राध्यापकाचार्यपदेषु प्रतिष्ठिताः सन्ति । केवलं न कुलपतिपदं प्रत्युत मन्त्रिपदमपि ताः भूषयन्ति। एवं हि नार्यः समाजस्य सर्वेषु कर्मक्षेत्रेषु महत्तवपूर्ण योगदानं कुर्वाणाः राष्ट्रस्य अभ्युन्नतौ संलग्नाः सन्ति ।

शब्दार्थः – कठिन शब्दों के अर्थ

ब्रह्मवादिनी = ब्रह्मविषयक ज्ञान में निष्णात। परमतत्त्वचिन्तने अध्यात्म तत्त्व के चिन्तन में। प्रज्ञावती बुद्धिमती। दक्षा समर्थ। समकक्षताम् = समानता को । आपणेषु दुकानों मं। सहयोगितया (सहयोगी के रूप में) कंधे से कंधा मिलाकर। भूषयन्तः शोभित करती हुई। पुष्णाति = पुष्ट करता है। सरस्वत्यवतारभूता = (सरस्वति $ अवतारभूता) सरस्वती का अवतार। अग्रेसरन्ति आगे चलती हैं। आपणेष्वपि (आपणेषु अपि) बाजारों में भी। सांसदेत्यादीनि (सांसद इत्यादीनि) सांसद इत्यादि। अभ्युन्नत = अधिक ऊँचा।

अभ्यास कार्य

1- उच्चारणं कुरुत पुस्तिकायां च लिखत-

    विदुष्यः तीक्ष्णबुद्धिः अध्यात्मतत्त्वस्य सरस्वत्यवतारभूतः वैशिष्ट्यमिदम् कबड्‌डी भारोत्तोलन सदृशीषु ओलम्पिकक्रीडा-प्रतिस्पर्धायाम्

    2- पूर्णवाक्येन उत्तरत –

      (क) समाजस्य निर्माणे कासां महती भूमिका स्वीक्रियन्ते ?

      उत्तर – समाजस्य निर्माण नारीणां महती भूमिका स्वीक्रियन्ते । अर्थात् समाजस्य निर्माणे स्त्रीपुरुषयोः समानतायाः महती भूमिका स्वीक्रियन्ते ।

      (ख) समाजस्य कल्याणं कदा भवति ?

      उत्तर – यदा स्त्रीपुरुषयोः समभावो भवेत् ।

      (ग) प्राचीनकाले अस्माकं देशे काः विदुष्यः आसन् ?

      उत्तर – प्राचीनकाले अस्माकं देशे स्त्रियः विदुष्यः आसन्

      (घ) विदुष्यः नार्यै का: ?

      उत्तर – अपाला, घोषा, रोमगा, विश्ववारा, प्रभृतयः विदुष्यः नार्थ्यः अभवन्

      (ङ) गार्गी केन सह शास्त्रार्थमकरोत् ?

      उत्तर – गार्गी याज्ञवल्क्येन सह शास्त्रार्थमकरोत् ।

      (च) मैत्रेयी कीदृशी आसीत् ?

      उत्तर – प्रज्ञावती, सूक्ष्मविवेचिका, परमत्वचिन्तने दक्षा आसीत् ।

      (छ) आधुनिके समाजे स्त्रियः केषु क्षेत्रेषु स्वीकायं योगदानं कुर्वाणाः दृश्यन्ते ?

      उत्तर :- आधुनिके समाजे स्त्रियः सर्वेषु कर्मक्षेत्रेषु स्वं महत्वपूर्ण योगदानं कुर्वाणाः दृश्यन्ते ।

      3- पदेषु सन्धि-विच्छेदं कुरुत –

        पदम् सन्धि-विच्छेदः

        तथैव………..= तथा + एव

        चन्द्रोपरि ……..= चन्द्र + उपरि

        क्षेत्रेऽपि …….= क्षेत्रे + अपि

        शास्त्रार्थे ……….= शास्त्र + अर्थे

        4 . निम्नलिखितपदेषु उपसर्गं लिखत –

        पदम् … उपसर्गः

        विजयम् ………= वि

        संलग्नः ……….. = सम्

        प्रचलितः ………..= प्र

        प्राध्यापकः……… = प्र

        5 . मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत –

        (क) वैदिक वाङ् मये नार्यः. ……. अभवन् ।

        (क) वैदिक वाङ्मये नार्यः विदुष्यः अभवन् ।

        (ख) साम्प्रतं मनुष्याणां……. परिवर्तिता ।

        (ख) साम्प्रतं मनुष्याणां जीवनदृष्टिः परिवर्तिता ।

        (ग) मण्डनमिश्रस्य पत्नी ……….. अतीव विदुषी आसीत् ।

        (ग) मण्डनमिश्रस्य पत्नी भारती अतीव विदुषी आसीत् ।

        (घ) भारोत्तोलने………. पदं प्राप्तवती ।

        (घ) भारोत्तोलने कर्णमूमल्लेश्वरी पदं प्राप्तवती । ।

        6- संस्कृतभाषायाम् अनुवादं कुरुत –

          (क) समाज में स्त्री और पुरुष का महत्त्व समान है।

          अनुवाद : समाजे स्त्रीपुरुषयोः समानः महत्वः । ।

          (ख) स्त्री और पुरुष की समानता की भावना प्राचीनकाल से है।

          अनुवाद : स्त्री पुरुषयोः समताभावः प्राचीनकालादेव प्रचलितः अस्ति ।

          (ग) वह युद्ध तथा यज्ञों में भी भाग लेती थी।

          अनुवाद : सा युद्धे यज्ञे च सम्मिलिता आसीत् ।

          (घ) माता बच्चों की प्रथम शिक्षिका होती हैं।

          अनुवाद : माता बालकानां प्रथमा शिक्षिका भवति । ।

          MPBOARDINFO.IN

          (ङ) इस समय भारतीय राजनीति में महिलाओं की महती भूमिका है।

          अनुवाद : अधुना भारतीय राजनीत्यां महिलानां महती भूमिका अस्ति ।

          7- ‘मम माता’ इति विषये संस्कृतभाषायां पञ्च वाक्यानि लिखत ।

            शिक्षण-सङ्केतः

            स्त्रीपुरुषयोः समानतायाः स्वरूपं छात्रान् स्पष्टं कारयत। विदुष्यः, कर्णममल्लेश्वरी, भारती, जीवनदृष्टिः ।

            यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।

            (पुनरावृत्तिः

            1 . दीर्घस्वराः के-के सन्ति, इति लिखत ।

            2 . संयुक्तव्यञ्जनानां पञ्च उदाहरणानि लिखत ।

            3 . निम्नलिखित-वर्णानाम् उच्चारणस्थानानि लिखत- ई, ण, ए, ब, व।

            4 . अक्’ प्रत्याहारे ‘ए’ प्रत्याहारे च के के वर्णाः भवन्ति, इति लिखत ।

            5 . ‘श’, ‘ष’ स’ चैतेषाम् उच्चारणस्थानानि वदत।

            6 . निम्नलिखितपदेषु सन्धि-विच्छेदं कृत्वा सन्धिनाम लिखत

            पदम् सन्धि-विच्छेदः सन्धि-नाम

            सूक्तिः …………

            औषधालयः ………..

            तथापि………

            सूर्योदयः

            7- निर्देशानुसारेण शब्दरूपाणि लिखत –

              शब्दः रूपम्

              ‘राम’ शब्दस्य तृतीयाविभक्तेः बहुवचने =

              ‘रमा’ शब्दस्य षष्ठीविभक्तेः एकवचने =

              ‘पुस्तक’ शब्दस्य सप्तमीविभक्तेः बहुवचने =

              ‘नदी’ शब्दस्य षष्ठीविभक्तेः एकवचने =

              8- शुद्धेषु उत्तरेषु (च्) चिह्न योजयत् =

                (क) ………….कारकाणि सन्ति। (षट्/सप्त/अष्ट)

                (ख) ……………विभक्तयः सन्ति। (षट्/सप्त/अष्ट)

                (ग) त्वं ……………पठसि । (पुस्तकम्/पुस्तकस्य)

                (घ) सीता …………फलं खादति। (मधरः / मधरम)

                HOME PAGE

                How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

                संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

                Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

                Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

                MP LOGO

                Leave a Comment