UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 7 प्रहेलिकाः

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 7 प्रहेलिकाः

पाठः ७ प्रहेलिकाः का सम्पूर्ण हल

दन्तैर्हीनः शिलाभक्षी निर्जीवो बहुभाषकः ।

गुणस्यूतिः समृद्धोऽपि परपादेन गच्छति ।। 1 ।।

शोभितोऽस्मि शिखण्डेन दीघैः पक्षैरलङ्कृतः ।

राष्ट्रियो विहगश्चास्मि, नृत्यं पश्यन्ति मे जनाः ।। 2 ।।

पठितो नास्म्यहं किचित् तथापि साक्षरोऽस्म्यहम् ।

पादैर्विनैव गच्छामि कथयामि विना मुखम् ।। 3 ।।

क्वचित् प्रस्तरतुल्योऽस्मि क्वचिच्च तरलं पुनः ।

क्वचिद्वायुसमं सूक्ष्मं, मां पश्यन्ति सदा जनाः ।। 4 ।।

रेफादौ मकारोऽन्ते वाल्मीकिः यस्य गायकः ।

सर्वश्रेष्ठं यस्य राज्यं वद कोऽसौ जनप्रियः ।। 5 ।।

शब्दार्थः

दन्तैः हीनः = दाँतो से रहित (बिना दाँत के)। शिलाभक्षी= पत्थर खाने वाला । निर्जीवः = बेजान। गुणस्यूतिः =सूत (रस्सी) से सिला। समृद्धोऽपि = धनवान होने पर भी। परपादेन = (मयूर पिच्छ) से। विहगश्चास्मि =दूसरे के पैर से। शिखण्डेन= पंख (विहगः+च+अस्मि) और पक्षी हूँ। पादैर्विनैव = (पादैः विना+एव) पैरों के बिना ही। साक्षरोऽस्म्यहम् = (साक्षरः+अस्मि+अहम्) मं साक्षर हूँ, अक्षर सहित । प्रस्तर-तुल्यम् = पत्थर की तरह (कठोर)। रेफादौ =प्रारम्भ में रेफ (र)। उपानह= जूता (इसका रूप ‘उपानत्-उपानहौ-उपानहः’ जैसा चलता है।)

अभ्यासः

1- उच्चारणं कुरुत पुस्तिकायां च लिखत-

दन्तैर्हीनः पक्षैरलङ्कृतः क्वचिद्वायुसमम् साक्षरोऽस्म्यहम् पादैर्विनैव प्रस्तरतुल्योऽस्मि

2- एकपदेन उत्तरत –

(क) दन्तैः हीनः शिलाभक्षी कः अस्ति ?

(ख) पादैः विना कः गच्छति ?

(ग) राष्ट्रियः विहगः कः अस्ति ?

(घ) कस्य राज्यं सर्वश्रेष्ठम् ?

(ङ) पाठे जलस्य कति रूपाणि वर्णितानि ?

3- मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत-

न विना सदा पुनः च

यथा – छात्राः .. सदा….. शिक्षकं नमन्ति ।

(क) असत्यवचनं ……….. कथनीयम् ।

(ख) प्रतिदिनं दन्तधावनं स्नानं.. ………. कुर्यात् ।

(ग) जलं …………….जीवनं न सम्भवति ।

(घ) स्वपाठं………… .पठ

4- पाठे प्रयुक्तानि ललकारस्य क्रियापदानि लिखत-

यथा- गच्छति, अस्मि

5- सन्धि-विच्छेदं कुरुत-

पदम् सन्धि-विच्छेदः

समृद्धोऽपि

शोभितोऽस्मि

मकारोऽन्ते

क्वचिच्च

6- उपयुक्तशब्देन वाक्यं पूरयत-

(क) मयूराः .। (नृत्यति, नृत्यन्ति।)

(ख) जनाः पिबन्ति। (जलम्, जलेन ।)

(ग) जनाः चित्राणि । (पश्यन्ति, पश्यति ।)

7- रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

यथा- मयूरस्य नृत्यं जनाः पश्यन्ति। मयूरस्य नृत्यं के पश्यन्ति ?

(क) उपानत् परपादेन गच्छति ।

(ख) पत्रं पादेन विना गच्छति ।

(ग) हिमः जलस्य एव रूपम् अस्ति।

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment