UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 6 प्रयत्ने किं न लभेत

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 6 प्रयत्ने किं न लभेत

षष्ठः पाठः प्रयत्ने किं न लभेत

जीवने नास्ति किमपि असाध्यम्। प्रयत्नेन सर्वं खलु साध्यम् इति । कर्मनिश्ठाः जनाः विशमपरिस्थितौ स्वकर्तव्यपथात् विचलिताः न भवन्ति । ऐतेशु कर्मवीरेशु सुधाचन्द्रन्-भागवत सुब्रह्मण्यम चन्द्रषेखर-स्टीफन हाकिंग्समहोदयानां जीवनम् अस्माकं कृते प्रेरणादायकमस्ति ।

सुधाचन्द्रन्

सुधाचन्द्रन् महोदया एका प्रसिद्धा नृत्यकलानिपुणा अभिनेत्री अस्ति । अस्याः जन्म तमिलभाशीपरिवारे अभवत्। बाल्यकालादेव सा नृत्याभ्यासं प्रारभत्। दुर्भाग्यवषात् एकस्यां दुर्घटनायां तस्याः दक्षिणपादः भङ्गः अभवत्। प्राणरक्षायै चिकित्सकैः तस्याः दक्षिणपादं षरीरात् पृथक कृतम्। षनैः षनैः सा स्वस्था अभवत् । आत्मबलेन कृत्रिमपादस्य सहाय्येन सा पुनः नर्तनम् आरब्धवती । इदानीं नर्तने अभिनये च तस्याः कीर्तिः राजते ।

भागवत सुब्रह्मण्यम चन्द्रषेखरः

भारतीय क्रिकेटक्रीडायां ‘स्पिन’ इति कलायाः ऐन्द्रजालिकम् भागवतचन्द्रषेखरं को न जानाति । अस्य जन्म कर्णाटक प्रान्तस्य मैसूर नगरे 17 मई 1945 तमे वर्षे अभवत् । षैषवे एव चन्द्रषेखरः ‘पोलियो’ इति व्याधिना ग्रस्तः । येन दक्षिणहस्तस्य मणिबन्धः अत्यन्तं प्रभावितोऽभवत् । किन्तु आत्मबलेन क्रिकेट स्पर्धायां कन्दुकक्षेपविधौ तथा निश्णातः अभवत् येन क्रिकेटक्रीडा जगति स ‘स्पिन्’ कलायाम् अद्वितीयः जातः । चन्द्रषेखरः अश्टपंचाषत् (58) टेस्ट स्पर्धासु द्विचत्वारिंषदधिकंषतद्वयम् (242) विकेटं गृहीतवान्। अयं भारतसर्वकारेण ‘पद्मश्रीः’ इति अलड्. करणेन अर्जुन पुरस्कारेण च विभूशितः ।

स्टीफन हांकिंग्स
स्टीफनहॉकिंग इति नाम्ना सुप्रसिद्धस्य आङ्ग्ल वैज्ञानिकस्य जन्म 1942 तमेवर्शे जनवरीमासस्य अश्टमे दिनाङ्‌के अभवत्। अयं बाल्यकालादेव प्रतिभावान् आसीत्। अस्य बुद्विमत्तां विलोक्य जनाः इमं ‘आईंस्टीन’ इति नाम्ना संबोधयन्ति स्म। अयं स्व अध्ययनकाले संगणकयन्त्रं निर्मितवान् । पुनष्च भौतिकषास्त्रे ‘ष्यामविवर’ (ब्लैकहोल) इति विशयमधिकृत्य षोधकार्य कृतवान् ।

स स्वगृहे सोपानेभ्यः पतितः तथा मोटर न्यूरान’ इति असाध्यरोगेण ग्रस्तः । रोगवषात् षारीरिकदृश्ट्या अषक्तोऽपि स आत्मबलेन स्वकीयं लक्ष्यं प्राप्तुं संघर्श न त्यक्तवान्। गच्छताकालेन अयं महानुभावः विज्ञान विशयकानि अनेकानि पुस्तकानि लिखितवान्। ‘हॉकिंग विकिरण’ इति अस्य विषिश्टं योगदानमधिकृत्य अस्मै विविधाः पुरस्काराः प्रदाः ।
अनेनप्रकारेण अस्माभिः ज्ञातं यत् उद्यमेन, साहसेन, धैर्येण आत्मविष्वासेन च स्वलक्ष्यं प्राप्तुं षक्यते ।

हिन्दी अनुवाद –

शब्दार्थः

किमपि कुछ भी। असाध्यम् कठिन। खलु निष्चय। कर्तव्यपथात् – कर्तव्यसे। विचलिताः विचलित। बाल्यकालादेव बचपन से ही। प्रारभत्- आरम्भ किया। पादभङ्गः = पैर टूट गया। ऐन्द्रजालिकम् जादूगर । बैषवे एव = बचपन में ही। व्याधिना रोग से। मणिबन्धः = कलाई । कन्दुकक्षेपविधौ गेंदबाजी (क्रिकेट क्षेत्र में) निश्णातः = निपुण । अश्टपंचाषत् अठ्ठावन (58)। द्विचत्वारिंषतधिकंषतद्वयम् दो सौ बयालीस (242)। एकविंषतितमे वयसि इक्कीस वर्श में। सोपानेभ्यः सीढ़ियों से।

अभ्यासः


1- उच्चारणं कुरूत पुस्तिकायां च लिखत-

असाध्यम्, विशमपरिस्थितौ, दुर्घटनायाम्, पृथक्कृतम्, आत्मबलेन,
क्रिकेटक्रीडायाम्, दक्षिणहस्तस्य, प्रभावितोऽभवत्, कन्दुकक्षेपविधौ,
द्विचत्वारिंषदधिकषतद्वयम्, आङ्गलवैज्ञानिकस्य, विशयमधिकृत्य,
साहाय्येन, अषक्तोऽपि, स्वकर्व्यपथात्, सोपानेभ्यः, अश्टपंचाषत्, ।

2- एकपदेन उत्तरत

(क) सुधाचन्द्रन्महोदयायाः जन्म कस्मिन् परिवारे अभवत् ?

(ख) कस्यां कलायां सा अपूर्वा प्रतिभां प्राप्तवती ?

(ग) चन्द्रषेखरः टेस्टस्पर्धासु कति विकेटं गृहीतवान् ?

(घ) 1978 तमे वर्शे अयं केन पुरस्कारेण सम्मानितः ?

(ड.) स्टीफन हॉकिन्स भौतिकशास्त्रे कस्य विषयम् अधिकृत्य शोधकार्य कृतवान् ?

3- पूर्णवाक्येन उत्तरत

(क) सुधाचन्द्रन् महोदया का अस्ति ?

(ख) भागवत सुब्रह्मण्यचन्द्रषेखरः केन अलंकरणेन पुरस्कारेण च विभूशितः ?

तस्याः, द्विचत्वारिंशद्धिकंशतद्वयम्, नृत्यकलानिपुणा अभिनेत्री च, संगणकयंत्रम्

4- सन्धिविच्छेदः कुरुत-

पदम् सन्धिविच्छेदः

यथा- बाल्याकालादेव बाल्यकात्यात् एव

पृथक्कृतम् —

स्वात्मबलेन –

प्रभावितोऽभवत् –

रुग्णस्यापि –
5- मन् जूषातः पदानि चित्वा वाक्यानि पूरयत-

(क) सुधाचन्द्रन् महोदया एका सुप्रसिद्धा .. अस्ति ।

(ख) इदानीं.. कीर्तिः नर्तने अभियने च राजते ।

(ग) चन्द्रशेखरः अष्टपंचाशत् टेस्ट स्पर्धासु …………..विकेटं गृहीतवान् ।

(घ) स्टीफनहाकिंग्स स्व अध्ययनकालेः……. निर्मितवान् ।

6- संस्कृतभाशायाम् अनुवादं कुरुत-

(क) बाल्यकाल से सुधाचन्द्रन् ने नृत्य का अभ्यास प्रारम्भ किया।

(ख) भागवत चन्द्रषेखर का जन्म कर्नाटक के मैसूर नगर में हुआ था।

(ग) क्रिकेट जगत की सर्वाधिक प्रसिद्ध पत्रिका ‘विजडन’ है।

(घ) हम मेहनत, साहस, धैर्य से अपने लक्ष्य को प्राप्त कर सकते हैं।


7- अधोलिखित पदानि प्रयुज्य वाक्यरचनां कुरुत-

यथा-अभिनेत्री सुधाचन्द्रन एका अभिनेत्री अस्ति । कर्णाटक, अद्वितीय, संगणक, यंत्रम

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment