UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 5 वयं स्वाधीनाः

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 5 वयं स्वाधीनाः

लोकेऽधुना वयं स्वाधीनाः ।

तिमिरो गतः प्रकाशो जातः ।।

क्रीडार्थं दिवसोऽप्यायातः ।

नव्यं युगं नवीनो देशो वार्तागताखिला प्राचीना।।

लोकेऽधुना वयं स्वाधीनाः ।। 1 ।।

पद्मश्रीर्विहसति पुलिनेषु ।

हासः खेलति जनाधरेषु ।

धनान्विताः सर्वे दृश्येरन् शिष्येरन् देशे न हि दीनाः ।।

लोकेऽधुना वयं स्वाधीनाः ।। 2 ।।

स्त्रीपुंसयोः समोऽस्त्रयधिकारः ।

स्वप्नो जातोऽयं साकारः ।

संविधाननवपथानुकूला शासननीतिर्नवा नवीना।।

लोकेऽधुना वयं स्वाधीनाः ।। 3 ।।

शान्तिर्मिलति सुरक्षान्यायः ।

सहकारः सहचरः सहायः ।

उच्चाशयता पुना राजते मनसि भावना कापि न हीना ।।

लोकेऽधुना वयं स्वाधीनाः ।। 4 ।।

लेखक — -डॉ० आजाद मिश्रः ‘मधुकर’

शब्दार्थः

अधुना = = इस समय। तिमिरः अन्धकार। दिवसोऽप्यायातः = (दिवसः+अपि+ आयातः) दिवस भी आ गया। नव्यम् = नया । वार्तागताखिला प्राचीना = (वार्ता$ गता$ अखिला) बात सम्पूर्ण रूप से समाप्त हो गयी, पुरानी परिस्थितियां अब नहीं रहीं। पद्मश्रीः कमलों की शोभा । पुलिनेषु = तटों पर । अधरेषु ओठों पर। धनान्विताः धन से युक्त, धनवान् । दृश्येरन् = दिखलायी दें। शिष्येरन् शेष रहें। समोऽखयधिकारः = (समः+अस्ति+अधिकारः) समान अधिकार है। सहकारः सहचरः = साथी । उच्चाशयता उच्च विचार । सहयोग।

1- उच्चारणं कुरुत पुस्तिकायां च लिखत –

क्रीडार्थम् दिवसोऽप्यायातः उच्चाशयता स्वतन्त्रतायाः

पद्मश्रीर्विहसति धनान्विताः शिष्येरन् समोऽस्त्रयधिकारः


2- पूर्णवाक्येन उत्तरत-

(क) अधुना लोके वयं कीदृशाः स्मः ?

(ख) अखिला प्राचीना वार्ता किम् अभवत् ?

(ग) पुलिनेषु का विहसति ?

(घ) अस्माकं कः स्वप्नः साकारः जातः ?

(ङ) इदानीं शासननीतिः कीदृशी अस्ति ?

3- सन्धि-विच्छेदं कुरुत –

पदम् सन्धि-विच्छेदः

जनाधरेषु

पथा नुकूला

स्वाधीनाः

4- समासविग्रहं कुरुत –

पदम् समासविग्रहः

शासननीतिः शासनस्य नीतिः

भोजनालयः

पाठशाला

वटवृक्षः

5- उपसर्गाणां क्रियाणां च योगं कृत्वा पदनिर्माणं कुरुत-

यथा- अव + अकिरत् = अवाकिरत्

आ + हसति =

सम् + अकरोत् =

परा + अवर्तत =

उप+अगच्छत् =

6- संस्कृतभाषायाम् अनुवादं कुरुत –

(क) आज हमारा देश स्वतन्त्र है।

(ख) अन्धकार समाप्त हो गया है।

(ग) जल में कमल खिले हुए हैं।

(घ) समाज में स्त्री-पुरुषों को समान अधिकार प्राप्त है।

(ड़) हम एक साथमिलकर रहते हैं।

7- श्लोकांशान् योजयत-

‘क’ ———-4’ख’

प‌द्मश्रीर्विहसति पुलिनेषु सहकारः सहचरः सहायः ।

स्त्रीपुंसयोः समोऽस्त्रयधिकारः हासः खेलति जनाधरेषु ।

शान्तिर्मिलति सुरक्षान्यायः स्वप्नो जातोऽयं साकारः ।

संविधाननवपथानुकूला मनसि भावना कापि न हीना।

उच्चाशयता पुना राजते शासननीतिर्नवा नवीना ।

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment