UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते पाठ का सम्पूर्ण हल

अमेरिकादेशे एकस्मिन् स्थाने सैनिकानाम् आवासाय निर्माणकार्य प्रचलद् आसीत् । तत्र द्वारादिनिर्माणहेतोः काष्ठस्य गुरुतरः खण्डः नीयते स्म । केचित् सैनिकाः बृहत्कायं तं काष्ठखण्डं भूमेः उत्थाप्य यानम् आरोपयितुं यतमानाः आसन् । किन्तु काष्ठस्य अतिभारत्वात् बहुप्रत्यये अपि ते अक्षमा अभवन् । तेषां सैनिकानाम् एकः नायकः अपि आसीत्, य दूरत एव अधिकबलप्रयोगाय तान् प्रेरयति स्म ।

हिन्दी अनुवाद :-

अत्रान्तरे कश्चन् तुरङ्गाधिरूढः तत्र आगतः । स भारवहने अक्षमान् सैनिकान् विलोकयन् नायकम् अवदत् किं पश्यति भवान् ? यदि एतेषां सहयोगं भवान् कुर्यात्, तदा कार्यं सुकरं स्यात् । नायकः प्रोवाच किं न वेत्ति भवान् ? अहम् एतेषाम् अधिकारी अस्मि । कथम् एतैः सह कार्यं कुर्याम् ? तत्कथनं श्रुत्वा सः अश्वसादी अश्वाद् अवातरत्, निजं कोटपरिधानं च अवतार्य भूमौ न्यदधात् । ततः असौ काष्ठखण्डस्य उन्नयने सैनिकैः साकं बलसाहाय्यम् अकरोत् । काष्ठखण्डः याने आरोपितः अभवत् । सर्वे तस्य सहयोगं प्राशंसन् । नायकः अपि धन्यवादं वितीर्णवान् । तदनु स आगन्तुकः पुनः अश्वम् आरुह्य नायकम् अभाषत- महाशय! यदा कदाचिद् ईदृशः अवसरः आपतेत्, प्रधानसेनापतिः वाशिंगटनः स्मर्यताम् । स पुनरपि आगमिष्यति । स्वसेनापतिं वाशिंगटनम् अभिजानन् स नायकः लज्जितो भूत्वा क्षमाम् अयाचत ।


शब्दार्थ –


द्वारादिनिर्माणहेतोः = द्वार आदि के निर्माण के लिए । उत्थाप्य = उठाकर । काष्ठस्य = लकड़ी का । यानम् सवारी । आरोपयितुं चढ़ाने के लिए । यतमानाः = प्रयत्नशील । अतिभारवत्वात् अधिक भारी होने से । अक्षमाः = असमर्थ । दूरतः = दूर से । तुरगाधिरूढः घोड़े पर सवार । सुकरम् = सरल (आसान) । परिधानम् = वस्त्र । आगच्छन् = आता हुआ । अश्वसादी = घुड़सवार । अवधेयम् = याद रखें । प्राशंसन् = प्रशंसा किये । आपतेत् = आये । स्मर्यताम् = याद करें । अभिजानन् जानते हुए ।


अभ्यास कार्य :-

१- उच्चारणं कुरुत पुस्तिकायां च लिखत-

    द्वारादिनिर्माणहेतोः काष्ठस्य उत्थाप्य स्मार्यताम्
    अतिभारवत्त्वात् आपतेत् आरुह्य आगमिष्यति


    2- पूर्णवाक्येन उत्तरत –

    (क) किमर्थं काष्ठस्य गुरुतरः खण्डः नीयते स्म?

    उत्तर – द्वारादि निर्माण हेतोः काष्ठस्य गुरुतरः खण्डः नीयते स्म

    (ख) सैनिकाः कथं बहुप्रत्यये अपि अक्षमाः जाताः ?

    उत्तर – सैनिकाः अतिभारवत्त्वात् बहुप्रत्यये अपि अक्षमाः जाताः

    (ग) कः दूरतः एव अधिकबलप्रयोगाय तान् प्रेरयति स्म ?

    उत्तर – नायकः दूरतः एव अधिक बलप्रयोगाय तान् प्रेरयतिस्म

    (घ) तुरगाधिरूढः पुरुषः सैनिकान् विलोकयन् नायकं किम् अवदत् ?

    उत्तर – तुरगाधिरूढः पुरुषः सैनिकान् विलोकयन् नायक अवदत्- किं पश्यति भवान सहयोग कुरु स्यात्

    3- अधोलिखितपदानां विभक्तिं वचनं च लिखत

    पदम् विभक्तिः वचनम्

    यथा- सैनिकानाम् षष्ठी बहुवचनम्

    अश्वाद् …………पंचमी …………… एकवचन

    याने …………….सप्तमी ………..एकवचन

    क्षमाम् …………द्वितीया ……………एकवचन

    4- अधोलिखितक्रियापदानां लकारं पुरुषं वचनं च लिखत –
    क्रियापदम् लकारः पुरुषः वचनम्

    यथा- अवदत् लड्. लकारः प्रथमपुरुषः एकवचनम्
    भवन्ति

    आसीत्

    गमिष्यति

    अकरोत्

    5- उपसर्गं लिखत –
    पदम् उपसर्गः

    यथा- अधिरूढः ………अधि……….
    प्रोवाच
    अभिजानन्.
    विलोकयन्

    6- मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत –
    आवासाय, काष्ठखण्डम्, नायकः, अश्वसादी, वायुयानस्य ।

    (क) ……………….सैनिकान् प्रेरयति

    (ख). ……………गतिः तीव्रा भवति ।

    (ग). …………अश्वाद् अवातरत् ।

    (घ) भूमे उत्थाय ………आरोपयितुम् ।


    7- संस्कृतभाषायाम् अनुवादं कुरुत –

    (क) सैनिकों के आवास के लिए निर्माणकार्य चल रहा था ।

    अनुवाद – सैनिकानाम् आवासाय निर्माणकार्य प्रचलत् आसीत्

    (ख) उन सैनिकों का एक नायक भी था ।

    अनुवाद – तेषां सैनिकानाम् एक: नायक: आपि आसीत्

    (ग) वह घुड़सवार घोड़े से उतरा ।

    अनुवाद – सः अश्वासादी अश्वात् अवातरेत्

    (घ) कोई भी कार्य बड़ा या छोटा नहीं होता ।

    अनुवाद – कोऽपि कार्यं गुरु लघु वा न भवति

    (ङ) मैं खाता हुआ नहीं चलता हूँ ।

    अनुवाद – – अहं खादन् न चलामि

    (च) मैं हँसता हुआ पानी नहीं पीता हूँ ।

    अहं हसन् जलं न पिबामि

    HOME PAGE

    How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

    संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

    Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

    Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

    MP LOGO

    Leave a Comment