UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 5 वयं स्वाधीनाः

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 5 वयं स्वाधीनाः

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 5 वयं स्वाधीनाः

लोकेऽधुना वयं स्वाधीनाः ।
तिमिरो गतः प्रकाशो जातः ।।
क्रीडार्थं दिवसोऽप्यायातः ।
नव्यं युगं नवीनो देशो वार्तागताखिला प्राचीना।।
लोकेऽधुना वयं स्वाधीनाः ।। 1 ।।

पद्मश्रीर्विहसति पुलिनेषु ।
हासः खेलति जनाधरेषु ।
धनान्विताः सर्वे दृश्येरन् शिष्येरन् देशे न हि दीनाः ।।
लोकेऽधुना वयं स्वाधीनाः ।। 2 ।।

स्त्रीपुंसयोः समोऽस्त्रयधिकारः ।
स्वप्नो जातोऽयं साकारः ।
संविधाननवपथानुकूला शासननीतिर्नवा नवीना ।।
लोकेऽधुना वयं स्वाधीनाः ।। 3 ।।

शान्तिर्मिलति सुरक्षान्यायः ।
सहकारः सहचरः सहायः ।
उच्चाशयता पुना राजते मनसि भावना कापि न हीना ।।
लोकेऽधुना वयं स्वाधीनाः ।। 4 ।।

-डॉ० आजाद मिश्रः ‘मधुकर’

शब्दार्थः— UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 5

अधुना = = = नया । = इस समय। तिमिरः अन्धकार। दिवसोऽप्यायातः (दिवसः+अपि+ आयातः) दिवस भी आ गया। नव्यम् वार्तागताखिला प्राचीना = (वार्ता$ गता$ अखिला) बात सम्पूर्ण रूप से समाप्त हो गयी, पुरानी परिस्थितियां अब नहीं रहीं। पद्मश्रीः = कमलों की शोभा । पुलिनेषु = तटों पर। अधरेषु ओठों पर। धनान्विताः धन से युक्त, धनवान् । दृश्येरन् = दिखलायी दें। शिष्येरन् शेष रहें। समोऽखयधिकारः = (समः+अस्ति+अधिकारः) समान अधिकार है। सहकारः = सहयोग । सहचरः = साथी । उच्चाशयता =उच्च विचार ।

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 5


1 . उच्चारणं कुरुत पुस्तिकायां च लिखत –

क्रीडार्थम् दिवसोऽप्यायातः उच्चाशयता स्वतन्त्रतायाः
प‌द्मश्रीर्विहसति धनान्विताः शिष्येरन् समोऽस्त्रयधिकारः

2 . पूर्णवाक्येन उत्तरत-

(क) अधुना लोके वयं कीदृशाः स्मः ?
उत्तर –
(ख) अखिला प्राचीना वार्ता किम् अभवत् ?
उत्तर –
(ग) पुलिनेषु का विहसति ?
उत्तर –
(घ) अस्माकं कः स्वप्नः साकारः जातः ?
उत्तर –
(ङ) इदानीं शासननीतिः कीदृशी अस्ति ?
उत्तर –

3 . सन्धि-विच्छेदं कुरुत
पदम् सन्धि-विच्छेदः

जनाधरेषु . . . . . . . . . . . . . . . . . . .

पथा नुकूला . . . . . . . . . . . . . . . . . . . . . .

स्वाधीनाः . . . . . . . . . . . . . . . . . . . . . . . .

4 . समासविग्रहं कुरुत –

पदम् समासविग्रहः

शासननीतिः =शासनस्य नीतिः

भोजनालयः=

पाठशाला =

वटवृक्षः=

5 . उपसर्गाणां क्रियाणां च योगं कृत्वा पदनिर्माणं कुरुत-

यथा- अव + अकिरत् = अवाकिरत्

प्र + अचलत् =

आ + हसति =

सम् + अकरोत् =

परा + अवर्तत =

उप+अगच्छत् =

वि + हसति =

6 . संस्कृतभाषायाम् अनुवादं कुरुत –

(क) आज हमारा देश स्वतन्त्र है।

(ख) अन्धकार समाप्त हो गया है।

(ग) जल में कमल खिले हुए हैं।

(घ) समाज में स्त्री-पुरुषों को समान अधिकार प्राप्त है।

(ड़) हम एक साथमिलकर रहते हैं।

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment