UP Board Solution for Class 8 Sanskrit Chapter 19 संगणकः अस्मि

UP Board Solution for Class 8 Sanskrit Chapter 19 संगणकः अस्मि

अभ्यासः

प्रश्न 1. उच्चारणं कुरुत उत्तर नोट-विद्यार्थी स्वयं करें।

प्रश्न 2.एकपदेन उत्तरत

(क) काः कोलाहलं कुर्वन्ति?

उत्तर:– छात्राः ।।

(ख) परिचयं बिना कुत्र प्रवेशः न भवति?

उत्तर — गृहे।

(ग) कः सर्वत्र अस्ति?

उत्तर;– संगणकः।

(घ) केन माध्यमेन विश्वम् एकनीडं भवति ?

उत्तर अन्तर्जालमाध्यमेन ।

प्रश्न 3. शुद्ध रूपं लिखत (लिखकर)

उत्तर

यथा – पठतुम्

पठितुम्

(क) खेलीतुम

खेलितुम्

(ख) खातुम्

खादितुम्

(ग) हसतुम्

हसितुम्

प्रश्न 4.दत्तेन शब्देन वाक्यानि पूरयत (करके)-

(क) तव नाम किम् अस्ति?

(ख) अये! कस्य स्वरः?

(ग) त्वं कुत्र निवससि?

(घ) कः कोऽत्र भोः?

प्रश्न 5. विलोमानां परस्परं मेलनं कुरुत (करके)-

उत्तर:–

यथा-

ह्यः —– श्वः

श्वेतः—— श्यामः

तीव्रः——– मन्दः

आदि ———- अन्ते

प्रश्न 6. संस्कृतभाषायाम् अनुवादं कुरुत (अनुवाद करके)

(क) मैं विद्यालय में रहता हूँ।

अनुवाद – अहं विद्यालये निवसामि ।

(ख) चुप होकर ध्यान से सुनो।

अनुवाद – तूष्णीं भूत्वा ध्यानेन शृणुत।

(ग) प्रमाण-पत्र में योगदान करता है।

अनुवाद – प्रमाण-पत्रे योगदानं करोति।।

Leave a Comment