up board solution for class 7 sanskrit chapter 11 सिंह-दिलीपयोः संवादः

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते

up board solution for class 7 sanskrit chapter 11 सिंह-दिलीपयोः संवादः

(महाराजः दिलीपः सिंहं हन्तं धनुः आकृष्य सज्जः भवति । )

सिंहः- (उच्चैः हसन्) महीपाल ! तव श्रमः वृथा । भवान् मां हन्तुं समर्थः न भविष्यति ।

दिलीपः भवान् कः ? किम् इच्छति ?

सिंहः- भगवतः शड. करस्य सेवकः अहं कुम्भोदरः अस्मि । अहम् एतां धेनुं हनिष्यामि ।

दिलीपः भवान् एवं कथं वदति ?

सिंहः- माता पार्वती इमं देवदारुवृक्षं पुत्रवत् पालितवती । एकदा एकेन गजेन अस्य वृक्षस्य त्वक् उच्छिन्नम् । गजस्य दुष्कृतेन माता दुःखिता अभवत् । ततः प्रभृति महादेवेन एतस्य रक्षणार्थम् अहम् आदिष्टः । तदा प्रभृति अस्यां गुहायां स्थितोऽस्मि । अद्य भाग्यवशात् एषा धेनुः आगता । अतएव एतां धेनुं त्यजतु ।

दिलीपः-कुम्भोदर ! देवानां देवः महादेवः जगतः रक्षकः परिपालकश्च । परन्तु इयं गुरोः धेनुःमया निश्चयेन रक्षणीया । एतदर्थं एतां परित्यज्य मां भक्षतु ।

सिंहः- (विहस्य) विस्तृतं साम्राज्यं, नवं यौवनं सुन्दरं शरीरं च विहाय किमर्थं भवान् एकस्याः धेनोः रक्षायैः स्व प्राणान् त्यक्तुमिच्छति । त्यजतु मूर्खत्वम् ।

धेनोः जीवनस्य अपेक्षया भवतां जीवनं वरम् । यतोहि भवान् जीवितश्चेत् सर्वासां प्रजानां सम्यक् पालनं भविष्यति ।

दिलीपः-“क्षतात् त्रायते” इति क्षत्रियः कथ्यते । क्षत्रियः सन् मया धेनुः निश्चयेन रक्षणीया । क्षत्रियत्वे नष्टे सति नास्ति किचित् प्रयोजनं राज्येन प्राणैः वा । अतएव मम शरीरं भक्षयतु । इमां धेनुं त्यज ।

सिंहः भवतु, स्व शरीरं समर्पयतु ।

(यावत् राजा सिंहस्य पुरतः अवनत्य स्वशरीरं समर्पयति तावत् सिंहः अन्तर्हितः भवति । )

शब्दार्थ

नन्दिनी (धेनुः)- राजन् । मया भवान् परीक्षितः । शरणागतानां परित्राणाय भवतः, अनुपमया निष्ठया अहं नितरां प्रसन्नः । अचिरमेव ते कामना पूर्णा भविष्यति । हन्तुम् – मारने के लिए । वृथा व्यर्थ । महीपाल =राजा । पालितवती = पालन की । त्वक् =त्वचा । (पेड़ की छाल) उच्छिन्नम् =छील दिया । दुष्कृतेन = दुष्टता से । रक्षणार्थम् = रक्षा करने के लिए । अदिष्टः =आदेशित किया गया । अस्यां गुहायाम् = इस गुफा मं । धेनुः =गाय । ममार्थं मेरे लिये । त्यजतु (त्यज्) = छोड़िए । परिपालकः पालन करने वाला । रक्षणीया = बचाना चाहिए । मूर्खत्वम् = मूर्खता । वरम्= श्रेष्ठ । क्षतात् त्रायते = विपत्ति अथवा चोट से बचाता है । क्षत्रियत्वे नष्टे सति =क्षत्रियता के नष्ट होने पर । कोटिशः = करोड़ों । दातुम्= देने के लिये । प्रयोजनम्= उद्देश्य । इमां= झुककर । अन्तर्हितः अन्तर्धान हो गया । धेनुम् = इस गाय को । । गृहीता = ली । शरणागतानां परित्राणाय= शरण में आये हुए की रक्षा के लिए । नितराम् =अत्यधिक । आशिषा =आशीर्वाद से । आत्मानुगणं पुत्रम् =अपने जैसा पुत्र ।

अभ्यासः

1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
सिंह-दिलीपयोः हनिष्यामि आत्मानुगुणम् उच्छिन्नम् दुष्कृत्या स्थितोऽस्मि परित्यज्य त्यक्तुमिच्छति जीवितश्चेत् क्षतात् क्षत्रियत्वे अन्तर्हितः

माता, पुत्रवत्, भवान्, त्यज, क्षतात् ।

2- पूर्णवाक्येन उत्तरत –

(क) कुम्भोदरः कस्य सेवकः आसीत् ?

उत्तर –कुम्भोदरः भगवतः शङ्करस्य सेवकः आसीत्।

(ख) माता पर्वती कं वृक्षं पुत्रवत् पालितवती ?

उत्तर – माता पार्वती देवदारुवृक्षं पुत्रवत् पालितवती।

(ग) क्षतात् कः त्रायते ?

उत्तर –क्षतात् क्षत्रियः त्रायते।

(घ) राजा कस्य पुरतः अवनत्य स्वशरीरं समर्पयति?

उत्तर –राजा सिंहस्य कुम्भोदरस्य पुरतः अवनत्य स्वशरीरं समर्पयति।

3-निम्ननलिखित पदानि निर्देशानुसारं परिवर्तयत-

यथा सिंहः (प्रथमा बहुवचने) सिंहाः

बालकः (प्रथमा बहुवचने) ……….

वानरः (तृतीया एकवचने)

कुम्भोदरः (द्वितीया एकवचने)

गजः (षष्ठी बहुवचने) ……….

4- -वाक्यशुद्धिं कारयत-

(क) इमं देवदारु वृक्षं पुत्रवत् पालितवती ।

(ख) तावत् अस्य गुहायां स्थितोऽस्मि ।

(ग) इयं गुरोः धेनुः मया निश्चयेन रक्षणीया ।

(घ) इमां धेनं त्यज ।

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment