
Bhaswati class 12 solutions chapter 9 मदालसा full solution
Bhaswati class 12 chapter 9 मदालसा
1-(क) .उद्यानं कस्य आसीत्?
उत्तर–उद्यानं विश्वावसोः आसीत् ।
(ख) . कः आघ्रमञ्जरीणां शोभां दृष्ट्वा कूजति?
उत्तर– कोकिलः आम्रमञ्जरीणां शोभा दृष्ट्वा कूजति ।
(ग) . का विद्याध्ययने रता आसीत्?
उत्तर– मदालसा विद्याध्ययने रता आसीत् ।
(घ) . का विनयं ददाति?
उत्तर– विद्या विनयं ददाति ।
(ङ) . का सर्वविद्यानिष्णाता आसीत् ।
उत्तर– मदालसा सर्वविद्यानिष्णाता आसीत् ।
च) . मदालसा किं स्वीकर्तुं न इच्छति?
उत्तर–मदालसा विवाहबन्धनम् स्वीकर्तुं न इच्छति ।
(छ) . शिशूनां चरित्रनिर्माणं कस्याः अधीनम्?
उत्तर– शिशूनां चरित्रनिर्माणं मातुः अधीनम् ।
: (ज) . कः भार्यायां स्वाधिपत्यं स्थापयति?
उत्तर–पुरुषः भार्यायां स्वाधिपत्यं स्थापयति ।
(झ) .युधिष्ठिरः कां द्यूते हारितवान्?
उत्तर–युधिष्ठिरः द्रौपदीम् छूते हारितवान्
(ञ) .कः परिचर्चायां सम्मिलितः अभवत्?
उत्तर–ऋतध्वजः परिचर्चायां सम्मिलितः अभवत् ।
2 (क) .कुलगुरुतुम्बरुः मदालसायाः विषये किं कथितवान्?
उत्तर– कुलगुरुतुम्बरुः महालसायाः विषये कथितवान् यत्-“राजकुमारी मदालसा सर्वविद्यानिष्णाता जाता परं तया स्वयं वरः न प्राप्तः अतः तस्यै योग्यवरस्य अन्वेषणं कार्यम्” इति ।
(ख) . मदालसा विवाहवन्धनं तिरस्कृत्य किं कर्तुम् इच्छति?
उत्तर–मदालसा विवाहबन्धनं तिरस्कृत्य ब्रह्मवादिनी भूत्वा आचार्या इति पदं प्राप्य शिष्यभ्यः जीवनकला शिक्षितुम् इच्छति ।
(ग) .ऋतध्वजः स्वपरिचयं कथं ददाति?
उत्तर–ऋतध्वजः स्वरिचयम् इत्थं ददाति यत्-“उपस्थितोऽहं शत्रुजितः पुत्रः ऋतध्वजः आज्ञा चेत् अहमपि अस्यां परिचर्चायां सम्मिलितो भवेयम्” इति ।
(घ) .ऋतध्वजस्य नारीं प्रति का धारणा आसीत्?
उत्तर–ऋतध्वजस्य नारी प्रति इयमवधारणा आसीत् यत्-“माता एव प्रथमा आचार्या इत्यस्ति मे अवधारणा । नारी एव समस्तसृष्टेः निर्मात्री” इति ।
(ङ) .कस्याः रकार्थं पल्याः सहयोगः अनिवार्यः अस्ति?
उत्तर–लक्ष्म्याः रक्षार्थं पत्न्याः सहयोगः अनिवार्यः अस्ति ।
(च) .ऋतध्वजः लक्ष्याः वर्णनं कथं करोति?
उत्तर–ऋतध्वजः लक्ष्म्याः वर्णनम् इत्थं करोति-“स्वाभिमानिनि प्रिये ! समक्षं ते कथं कापि सपत्नी स्थातुं शक्नोति ? लक्ष्मीस्तु तव दासी भविष्यति नैव पत्नी । मद्गार्हस्थ्यं तु त्वदधीनं भविष्यति’ इति ।
३ (क) .युनोः हदयं उद्यानस्य शोभां दृष्ट्वा उत्कण्ठितं भवति ।
उत्तर–कस्य हृदयम् उद्यानस्य शोभा दृष्ट्वा उत्कण्ठितं भवति ?
(ख) .मदालसा ज्ञानस्य कतिपयबिन्दून् एव प्राप्तवती ।
उत्तर–मदालसा कस्य कतिपयबिन्दून् एव प्राप्तवती ?
(ग) .कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम् ।
उत्तर–कुलगुरुतुम्बरूमहाभागैः कस्मै सूचितम् ?
(घ) .मदालसा शिष्यान् जीवनकलां पाठयितुम् इच्छति ।
उत्तर– मदालसा कान् जीवनकला पाठयितुम् इच्छति ?
(ङ) .मदालसा जौवने सद्कतैः नर्तितुं न इच्छति स्म ।
उत्तर–मदालसा जीवने कैः नर्तितुं न इच्छति स्म ?
(च) .पुरुषः भार्यायां स्वाधिपत्यं स्थापयति ।
उत्तर–पुरुषः कस्यां स्वाधिपत्यं स्थापयति?
(छ) .युधिष्ठिरः द्रौपदीं दयूते हारितवान् ।
उत्तर–युधिष्ठिरः कां छूते हारितवान् ?
(ज) .हरिश्चन्द्रः पुत्रं जनसङ्कले आपणे विक्रौतवान् ।
उत्तर– हरिश्चन्द्रः कं जनसङ्कुले आपणे विक्रीतवान् ?
झ) . अस्मिन् संसारे विभिनप्रकृतिकाः पुरुषाः वसन्ति ।
उत्तर– अस्मिन् संसारे विभिन्न प्रकृतिकाः के वसन्ति ?
(ञ) .लक्ष्याः रक्षार्थं पल्याः सहयोगः अनिवार्यः ।
उत्तर–कस्याः रक्षार्थं पत्न्याः सहयोगः अनिवार्यः ?
4– विशेषणं विशेष्येण सह योजयत-
(क) गभोरः धनम्
(ख) सर्वविद्यानिष्णाता ऋतध्वजः
(ग) विभिन्नप्रकृतिकाः आपणे
(घ) निर्जीवम् ज्ञानोदधिः
(ङ) जनसद्कुले पुरुषाः
(च) शत्रुतः मदालसा
(छ) अनुत्रतौ वस्तु
(ज) प्रभूतम् पतिपत्यौ
उत्तर—
(क) गभीरः → ज्ञानोदधिः
(ख) सवविद्यानिष्णाता → मदालसा
(ग) विभिन्नप्रकृतिकाः → पुरुषाः
(घ) निर्जीवम् → वस्तु
(ङ) जनसङ्कुले → आपणे
(छ) अनुव्रतौ → पतिपत्न्यौ
(च) शत्रुजितः → ऋतध्वज:
(ज) प्रभूतम् → धनम्
5 प्रकृतिप्रत्यययोः विभागं कुरुत-
यथा – स्थातुम् = स्था + तुमुन्
(क) दष्ट्वा
(ख) श्रुत्वा
(ग) स्थित्वा
(घ) अधिकृत्य
(ङ) स्वीकर्तुम्
(च) नर्तितुम्
(छ) विधाय
(ज) मन्यमानः
(ङ) कर्तुम्
(ज) रक्षितव्या
6- अधोलिखितानि वाक्यानि कः कं प्रति कथयति
यथा – त्वं तु केवलं विद्याष्ययने एव रता मदालसा…… कुण्डला
(क) आचार्यापदं प्राप्य शिष्यान् जीवनकलां शिक्षयिष्यामि ………………… …………………
(ख) नारी जीवनयात्राया कमपि सहचरणपेक्षते ………………… …………………
(ग) अहम् न कस्यापि सद्ुतैः नर्तितुं पारयामि ………………… …………………
(घ) किं गन्धर्वराजविश्वावसुमहाभागाः अपि स्वपलनीं ………………… …………………
युधिष्ठिरः इव हारितवन्तः हरिश्चन्द्र इव विक्रीतवन्तः? ………………… …………………
(ङ) एकस्य अपराधेन सर्वां जातिः दण्ड्या इति विचित्रो न्याय तव सख्याः ………………… …………………
उत्तर–
(क) आचार्यापदं प्राप्य शिष्यान् जीवनकला शिक्षयिष्यामि
कः कथयति → मदालसा
कम् प्रति → कुण्डलाम्
(ख) नारी जीवनयात्रायां कमपि सहचरमपेक्षते
कः कथयति → कुण्डला
कम् प्रति →मदालसाम्
(ग) अहम् न कस्यापि सङ्केतैः नर्तितु पारयामि
कः कथयति → मदालसा
कम् प्रति → कुण्डलाम्
(घ) कि गन्धर्वराजविश्वावसुमहाभागाः अपि स्वपत्नीं युधिष्ठिरः इव हारितवन्तः हरिश्चन्द्र इव विक्रीतवन्तः?
कः कथयति → ऋतध्वजः
कम् प्रति → कुण्डलाम्
(ङ) एकस्य अपराधेन सर्वा जातिः दण्ड्या इति विचित्रो
कः कथयति → ऋतध्वजः
कम् प्रति → कुण्डलाम्
7 हरिश्चन्द्रः समाजे कैः गुणैः प्रसिद्ध आसीत्
उत्तर– हरिश्चन्द्रः सत्यरक्षणाय स्वपुत्रं पत्नी च विक्रीतवान् अतएव सः समाजे प्रसिद्ध आसीत् ।
8– नारीं प्रति ऋतध्वजस्य का धारणा आसीत् ।
उत्तर–माता एव प्रथमा आचार्या । नारी एव समस्तसृष्टे: निर्मात्री । इति ।
- रामचरितमानस पर निबंध हिंदी मेंरामचरितमानस पर निबंध हिंदी में प्रस्तावना:भारत एक सांस्कृतिक और धार्मिक दृष्टि से अत्यंत समृद्ध देश है। यहाँ अनेक महापुरुषों ने जन्म लिया और… Read more: रामचरितमानस पर निबंध हिंदी में
- त्रिभुजाकार जमीन का बंटवारा कैसे करेंत्रिभुजाकार खेत का बटवारा कैसे करें त्रिभुजाकार जमीन का बंटवारा कैसे करें– त्रिभुजाकार खेत को समान दो भागों में बाँटने के लिए आप निम्न में… Read more: त्रिभुजाकार जमीन का बंटवारा कैसे करें
- मैथिलीशरण गुप्त का जीवन परिचयमैथिलीशरण गुप्त का जीवन परिचय मैथिलीशरण गुप्त का जीवन परिचय— मैथिलीशरण गुप्त (3 अगस्त 1886 – 12 दिसंबर 1964) हिन्दी साहित्य के प्रसिद्ध… Read more: मैथिलीशरण गुप्त का जीवन परिचय
- उत्तर प्रदेश में अपनी भूमि का खसरा या खतौनी की नकल ऑनलाइन कैसे देखेंउत्तर प्रदेश में अपनी भूमि का खसरा या खतौनी की नकल ऑनलाइन कैसे देखें उत्तर प्रदेश में अपनी भूमि का खसरा या खतौनी… Read more: उत्तर प्रदेश में अपनी भूमि का खसरा या खतौनी की नकल ऑनलाइन कैसे देखें
- Mp board class 10 science syllabus 2025Mp board class 10 science syllabus 2025 मध्य प्रदेश बोर्ड (MPBSE) कक्षा 10वीं विज्ञान (Science) का सिलेबस 2025 में कुल 13 अध्याय शामिल… Read more: Mp board class 10 science syllabus 2025
- उत्तर प्रदेशराजस्व संहिता धारा 80उत्तर प्रदेश राजस्व संहिता, 2006 – धारा 80 (1) यदि कोई भूमिधर या उसके कब्जे में भूमि है और वह उसका उपयोग औद्योगिक,… Read more: उत्तर प्रदेशराजस्व संहिता धारा 80
- 1 acre jameen kitni hoti hai1 acre jameen kitni hoti hai 1 एकड़ जमीन नापने के लिए आप नीचे दिए गए तरीकों में से कोई भी उपयोग कर… Read more: 1 acre jameen kitni hoti hai
- rajendra prasad ka jeevan parichayडॉ. राजेंद्र प्रसाद (3 दिसंबर 1884 – 28 फरवरी 1963) भारत के प्रथम राष्ट्रपति, स्वतंत्रता संग्राम सेनानी, विद्वान, और गांधीवादी विचारधारा के प्रबल… Read more: rajendra prasad ka jeevan parichay
- Saraswati shishu mandir class 5 computer paper 2025saraswati shishu mandir class 5 computer paper 2025 भारतीय शिक्षा परिषद सरस्वती प्रवेशिका परीक्षा सत्र 2024-25 समय: 2:30 घण्टे. – पूर्णाक -60 कक्षा… Read more: Saraswati shishu mandir class 5 computer paper 2025
- एमपी बोर्ड परीक्षा में पहली बार जिले के कलेक्टर बनाएंगे उड़न दस्ताएमपी बोर्ड परीक्षा में पहली बार जिले के कलेक्टर बनाएंगे उड़न दस्ता एमपी बोर्ड परीक्षा में पहली बार जिले के कलेक्टर बनाएंगे उड़न… Read more: एमपी बोर्ड परीक्षा में पहली बार जिले के कलेक्टर बनाएंगे उड़न दस्ता
- Application for fee concession in sanskritApplication for fee concession in sanskrit ii) शुल्कक्षमापनार्थं प्रधानाचार्यं प्रति पत्रम् – सेवायाम् प्रधानाचार्य-महोदया: केन्द्रीय-विद्यालयः आर. के. पुरम्, सैक्टरः चतुर्थः नव-दिल्ली 110022 –… Read more: Application for fee concession in sanskrit
- बस इतना सा ही है संसार कविता bas itna sa hi hai sansar kavitaबस इतना सा ही है संसार कविता bas itna sa hi hai sansar kavita सबसे पहले मेरे घर का अंडे जैसा था आकार… Read more: बस इतना सा ही है संसार कविता bas itna sa hi hai sansar kavita
- up khasra online kaise dekheup khasra online kaise dekhe दोस्तों आज के इस डिजिटल युग में हर चीज डिजिटल हो रही है। ऐसे में जमीन से संबंधित… Read more: up khasra online kaise dekhe
- Mp board solution for class 10 hindi chapter 4 neeti dhara
- Mp board solution for class 10 hindi chapter 3 प्रेम और सौन्दर्यMp board solution for class 10 hindi chapter 3 प्रेम और सौन्दर्य कवि परिचय – हिन्दी की रीतिकालीन रीतिसिद्ध भावधारा के कवि बिहारी… Read more: Mp board solution for class 10 hindi chapter 3 प्रेम और सौन्दर्य
- Mp board solution for class 10 hindi chapter 2 वात्सल्य भावMp board solution for class 10 hindi chapter 2 वात्सल्य भाव कवि परिचय – हिन्दी काव्य के प्रमुख कवि गोस्वामी तुलसीदास जी भक्तिकाल… Read more: Mp board solution for class 10 hindi chapter 2 वात्सल्य भाव
- Mp board solution for class 10 hindi chapter 1 bhaktidharaMp board solution for class 10 hindi chapter 1 bhaktidhara कवि परिचय सूरदास कवि परिचय सूरदास कृष्णभक्ति धारा के प्रमुख कवि हैं। इनका… Read more: Mp board solution for class 10 hindi chapter 1 bhaktidhara
- DA HIKE 3% POSSIBLE FROM JULY 2024 महंगाई भत्ते में 3 फीसदी बढ़ोतरी संभवDA HIKE 3% POSSIBLE FROM JULY 2024 महंगाई भत्ते में 3 फीसदी बढ़ोतरी संभव सभी सरकारी कर्मचारियों के लिए खुश खबरी है कि… Read more: DA HIKE 3% POSSIBLE FROM JULY 2024 महंगाई भत्ते में 3 फीसदी बढ़ोतरी संभव
- MPSOS RESULT DATE 2024 एम पी स्टेट ओपन स्कूल रुक जाना नहीं का रिजल्ट 2024MPSOS RESULT DATE 2024 एम पी स्टेट ओपन स्कूल रुक जाना नहीं का रिजल्ट 2024 MPSOS RESULT DATE 2024 मध्य प्रदेश राज्य ओपन… Read more: MPSOS RESULT DATE 2024 एम पी स्टेट ओपन स्कूल रुक जाना नहीं का रिजल्ट 2024
- what is whatsapp meta ai how to use itwhat is whatsapp meta ai how to use it दोस्तों अभी हाल ही में व्हाट्सएप ने एक नया फीचर लॉन्च किया है इस… Read more: what is whatsapp meta ai how to use it
- up board solution for Class 9 hindi all chapterup board solution for Class 9 hindi all chapter Here are the chapters in the Hindi book for Class 9 UP Board –… Read more: up board solution for Class 9 hindi all chapter
- दिमागी कसरत वाली पहेलियाँदिमागी कसरत वाली पहेलियाँ दोस्तों जैसा कि आप सभी को पता है कि हमारे समाज में अक्सर पहेलियां पूछी जाती है । कुछ… Read more: दिमागी कसरत वाली पहेलियाँ
How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में
Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में
