Mp board 12th sanskrit solution chapter 1 anushasan Bhaswati

Mp board 12th sanskrit solution chapter 1 anushasan Bhaswati

Mp board 12th sanskrit solution chapter 1 anushasan Bhaswati

प्रश्न 1- क –अयं पाठः कस्माद् ग्रन्थात् संकलित : ?
अयं पाठः तैत्तिरीयोपनिषद: ग्रन्थात् संकलितः ।

प्रश्न 1-ख–सत्यात् किं न कर्त्तव्यम् ?
सत्यात् प्रमादम् न कर्त्तव्यम् ।

प्रश्न 1-ग–आचार्यः कम् अनुशास्ति ?
आचार्यः अन्तेवासिनम् अनुशास्ति

प्रश्न 1-घ–स्वाध्याय – प्रवचनाभ्यां किं न कर्त्तव्यम् ?
स्वाध्यायः प्रवचनाभ्यां प्रमदितव्यम् न कर्त्तव्यम् ।

प्रश्न 1-ड–अस्माकं कानि उपास्यानि ?
अस्माकं सुचरितानि उपास्यानि ।

प्रश्न २क – आचार्यस्य कीदृशानि कर्माणि सेवितव्यानि ?
आचार्यस्य अनवद्यानि कर्माणि सेवितव्यानि ।

प्रश्न 2- ख — शिष्यः किं कृत्वा प्रजातन्तुं न व्यवच्छेत्सी: ?
शिष्य आचार्याय प्रियं धनमाहृन्य प्रजातन्तुं न व्यवच्छेत्सीः ।

प्रश्न 2ग — शिष्याः कर्मविचिकित्सा विषये कथं वर्तेरन् ?
शिष्याः कर्मविचिकित्सा विषये सम्मर्शिब्राह्मणाः यथा वर्तेरन् ।

प्रश्न 2घ — काभ्यां न प्रमदितव्यम् ?
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ।

प्रश्न 2 ड – ब्राह्मणाः कीदृशः स्युः ?
ब्राह्मणाः सम्मर्शिनः, युक्ता आयुक्ताः, अलूक्षा धर्मकामाः स्युः ।

प्रश्न ३-क – वेदमनूच्याचाय __ अनुशास्ति ।
वेदमनूच्याचार्यो अन्तेवासिनम् अनुशास्ति ।

प्रश्न ३-ख — सत्य _ धर्म _ ।
उत्तर:—-सत्यं वद धर्म चर ।

प्रश्न ३-ग — यान्यनवद्यानि __ तानि सेवितव्यानि ।
उत्तर:—यान्यनवद्यानि कर्माणि तानि सेवितव्यानि ।

प्रश्न ३-ड– यया ते तत्र वर्तेरन् __
उत्तर:—-यथा ते तत्र वर्तेरन् तथा वर्तेथाः ।

प्रश्न ३-च -एषा _
उत्तर:– एषा वेदोपनिषद् ।

प्रश्न 5– अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत

( क ) अनूच्य
( ख ) संविदा
( ग ) हिया
( घ ) अलूक्षा
( ङ ) उपास्यम्
( सद्भावनया , सम्बोध्य , लज्जया , अनुपालनीयम् , अरुक्षा )

उत्तर:-
(क) अनूच्य → सम्बोध्य
(ख) संविदा → सद्भावनया
(ग) ह्रिया → लज्जया
(घ) अलूक्षा → अरुक्षा
(ङ) उपास्यम् → अनुपालनीयम्

प्रश्न 6 . विपरीतार्थकपदैः योजयत –

( क ) सत्यम् – असत्यम्
( ख ) धर्मम् – अधर्मम्
( ग ) श्रद्धया – अश्रद्धया
( घ ) अवद्यानि – अनवद्यानि
( ङ ) लूक्षाः – अलूक्षा

उत्तर: (क) सत्यम् → असत्यम्
(ख) धर्मम् → अधर्मम्
(ग) श्रद्धया → अश्रद्धया
(घ) अवद्यानि → अनवद्यानि
(ङ) लक्षा → अलूक्षा

प्रश्न 7– अधोनिर्दिष्टेषु पदेषु प्रकृति

प्रत्यय – विभागं कुरुत – प्रमदितव्यम् , अनवद्यम् , उपास्यम् , अनुशासनम् ।

उत्तर:-
प्रमदितव्यम् → प्र + मद् + तव्यत्
अनवद्यम् → अन् + वद् + यत्
उपास्यम् → उप + अस् + यत् ।
अनुशासनम् → अनु + शास् + ल्यूट (अन्)

WWW.MPBOARDINFO.IN

MP Ladli Behna Yojana Certificate Download 2023: लाडली बहना योजना का सर्टिफिकेट ऐसे करें डाउनलोड

MP Board Half yearly exam time table 2023: इस दिन आएगा अर्धवार्षिक परीक्षा का टाइम टेबल, यहां देखे जानकारी 

MP Board 11th Result Date 2023: इस दिन आएगा 11वीं परीक्षा रिजल्ट, ऐसे करें चेक

Leave a Comment