UP BOARD SOLUTION FOR CLASS 9 HINDI CHAPTER 2 SADACHAR SANSKRIT KHAND द्वितीयः पाठः सदाचारः

UP BOARD SOLUTION FOR CLASS 9 HINDI CHAPTER 2 SADACHAR SANSKRIT KHAND द्वितीयः पाठः सदाचारः

UP BOARD SOLUTION FOR CLASS 9 HINDI
द्वितीयः पाठः सदाचारः

1– निम्नलिखित अवतरणों का संदर्भ सहित हिंदी में अनुवाद कीजिए

(क) विनयः हिमनुष्याणां——————————-आचारः अनुकरणीयः ।
[उद्भवति = पैदा होता है, अन्येऽपि = अन्य भी, दाक्षिण्यम् = उदारता, दानशीलता, शिक्षेरन् = सीखते थे, एतेषां = इनका । ] संदर्भ-प्रस्तुत गद्यांश हमारी पाठ्य पुस्तक ‘हिंदी’ के संस्कृत खंड के ‘सदाचार:’ नामक पाठ से उद्धृत है ।
अनुवाद- विनम्रता (विनय) ही मनुष्यों का आभूषण है । विनयशील मनुष्य सभी लोगों को प्रिय होता है । विनम्रता सदाचार से उत्पन्न होती है । सदाचार से न केवल विनय अपितु अन्य विविध सुंदर गुण भी विकसित होते हैं; जैसेधैर्य, उदारता, दानशीलता, संयम ( इंद्रियों को वश में रखना), आत्मविश्वास, निडरता । हमारी भारतभूमि का सम्मान संसार में सदाचार से ही था । पृथ्वी पर सब मनुष्य भारत के सदाचारी ( सदाचारपरायण) पुरुषों से ही अपने-अपने चरित्र की शिक्षा प्राप्त करते थे । भारतभूमि अनेक सदाचारी पुरुषों की जननी है । इन महापुरुषों का आचरण अनुकरण के योग्य है ।

सदाचारः नाम————————————शक्यते ।
[नियमसंयमों: = नियम और संयम का, मूले = जड़ में, युक्ताहारविहारेण = अच्छे आहार और विहार से, युक्तास्वप्नावबोधेन = सही समय पर सोना और जागना, अयुक्तम् = अनुचित, निर्णेतुं शक्यते = निर्णय किया जा सकता है ।

संदर्भ- पूर्ववत्

अनुवाद- नियम और संयम का पालन ही सदाचार है । इंद्रियों का संयम ही सदाचार के मूल में विद्यमान है । इंद्रियों का संयम उचित आहार और विहार से तथा उचित समय पर सोने और जागने से संभव होता है । क्या उचित है और क्या अनुचित है; इसका निर्णय सदाचार से ही हो सकता है ।

(ग) ये केऽपि——————————————गच्छति ।
[ये = जो, केऽपि = कोई भी, अभवन् = हुए हैं, गताः = प्राप्त हुए हैं, अधीते = अध्ययन करता है, शेते = सोता है, जागर्ति = जागता है, अभ्युदयम् = उन्नति को । ]
संदर्भ- पूर्ववत्
अनुवाद- जो कोई भी महान पुरुष हुए हैं, वे संयम और सदाचार से ही उन्नति को प्राप्त हुए हैं । जो मनुष्य समय से अध्ययन करता है, समय पर सोता है, जागता है, खाता है और पीता है, वह निश्चय ही उन्नति को प्राप्त करता है ।

(घ) सर्वलक्षणहीनोऽपि———————————-परमं धनम्॥
[सर्वलक्षणहीन = सभी लक्षणों से रहित, श्रद्धालु = श्रद्धा रखने वाला, अनसूयः = दूसरों की निंदा न करने वाला, शत वर्षाणि = सौ वर्षों तक, आचारालभते = सदाचार से प्राप्त करता है, श्रियम् = लक्ष्मी– परमं = श्रेष्ठ]
संदर्भ- प्रस्तुत श्लोक हमारी पाठ्य पुस्तक हिंदी के ‘संस्कृत खंड’ से ‘सदाचारः’ नामक पाठ से उद्धृत है ।
अनुवाद- सभी लक्षणों से रहित होने पर भी जो पुरुष सदाचारी, श्रद्धा रखने वाला, दूसरों की निंदा न करने वाला होता है, वह सौ वर्षों तक जीता है । निश्चय ही मनुष्य सदाचार से दीर्घायु प्राप्त करता है, सदाचार से लक्ष्मी प्राप्त करता है,सदाचार से कीर्ति (यश) प्राप्त करता है । सदाचार परम (श्रेष्ठ) धन है ।

(च) वृत्तं यत्नेन —————————————————-हतो हतः ॥
[वृत्तं = चरित्र, संरक्षेत् = रक्षा करनी चाहिए, वित्तम् = धन, आयाति = आता है, याति = जाता है, अक्षीणो = कुछ भी नष्ट नहीं हुआ, हतः = नष्ट हुआ । ]
संदर्भ- पूर्ववत्
अनुवाद- चरित्र की प्रयत्न से रक्षा करनी चाहिए । धन तो आता है और चला जाता है । धन के नष्ट होने पर कुछ भी नष्ट नहीं होता । चरित्र के नष्ट होने पर सब कुछ नष्ट हो जाता है ।

2– निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए

(क) सदाचारः किम् अस्ति ?
उत्तर — – सज्जनानाम् आचारः सदाचारः अस्ति ।

(ख) सज्जनाः के भवन्ति ?
उत्तर — – ये जनाः सद् एव विचारयन्ति, सद् एव वदन्ति, सद् एव आचरन्ति, च ते एव सज्जनाः भवन्ति ।

(ग) मनुष्याणां भूषणं किम् अस्ति ?
उत्तर — – विनय: मनुष्याणां भूषणं अस्ति ।

(घ) कः जनः सर्वेषाम् प्रियः भवति ?
उत्तर — – विनयशीलः जनः सर्वेषाम् प्रियः भवति ।

(ङ) विनयः कस्मात् उद्भवति ?
उत्तर — – विनयः सदाचारात् उद्भवति ।

(च) सदाचारात् के के गुणाः विकसन्ति ?
उत्तर — – सदाचारात् विनयः, धैर्यम् , दाक्षिण्यम् , संयमः, आत्मविश्वास: निर्भीकता गुणा: विकसन्ति ।

(छ) भारत भूमि केषाम् पुरुषाणां जननी अस्ति ?
उत्तर — – भारत भूमि अनेकेषां सदाचारिणां पुरुषाणां जननी अस्ति ।

(ज) केषाम् आचारः अनुकरणीयः ?
उत्तर — – महापुरुषाणाम् आचारः अनुकरणीयः ।

(झ) कः सदाचारस्य मूले तिष्ठति ?
उत्तर — – इन्द्रियसंयमः सदाचारस्य मूले तिष्ठति ।

(ञ) किम् परमं धनम् ?
उत्तर — – मनुष्याणां आचारः परमं धनम् अस्ति ।
(ट) इन्द्रियसंयमः कथम् सम्भवति ?
उत्तर — – इन्द्रियसंयमः युक्ताहारविहारेंण, युक्तस्वप्नावबोधेन च सम्भवति ।

(ठ) केन प्रकारेण जनः निश्चयेन अभ्युदयं गच्छति ?
उत्तर — – यः जनः नियमेन अधीते, यथासमयं शेते, जागर्ति, खादति, पिबति च स निश्चयेन अभ्युदयं गच्छति ।

(ड) कस्य महिमा शास्त्रेषु अपि वर्णितः ?
उत्तर — – सदाचारस्य महिमा शास्त्रेषु अपि वर्णितः ।

(ढ) अस्माभिः सदा कस्य रक्षा कार्या ?
उत्तर — – अस्माभिः सदा चरित्रस्य रक्षा कार्या ।

(ब) अनुवादात्मक प्रश्न


निम्नलिखित वाक्यों का संस्कृत में अनुवाद कीजिए
1– विनय ही मनुष्यों का आभूषण है ।
अनुवाद- विनयः हि मनुष्याणां आभूषणम् अस्ति ।
2– विनय सदाचार से उत्पन्न होता है ।
अनुवाद-विनय: सदाचारात् उद्भवति ।
3– सज्जनों का आचरण ही सदाचार होता है ।
अनुवाद- सज्जनानाम् आचारः एव सदाचारः भवति ।
4– अच्छे आचरण से यश प्राप्त होता है ।
अनुवाद-सदाचारात् कीर्ति लभते ।
5– पुत्र माता के साथ बाजार जाता है ।
अनुवाद-पुत्रः मात्रेण सह हट्टं गच्छति ।
6– साधुवन में रहते हैं ।
अनुवाद- साधुः वने निवसन्ति ।

UP BOARD SOLUTION FOR CLASS 9 HINDI CHAPTER 9 PATH KI PAHACHAN KAVY KHAND (HARIVANSH RAY VACHCHAN)

7– सदाचार की महिमा शास्त्रों में भी कही गई है ।
अनुवाद- सदाचारस्य महिमा शास्त्रेषु अपि वर्णितः ।
8– हमें चरित्र की रक्षा करनी चाहिए ।
अनुवाद- वयं चरित्रस्य रक्षां कुर्याम ।
9– हम सब खाते हैं ।
अनुवाद- वयम् खादामः ।
10– सज्जन हमेशा सच बोलते हैं ।
अनुवाद- सज्जनानाम् सर्वदा सत्यं वदन्ति ।

(स) व्याकरणात्मक प्रश्न


1– निम्नलिखित शब्द रूप किस विभक्ति और वचन के हैं ?


शब्द रूप…………… विभक्ति…………… वचन
महाभारते…………… सप्तमी…………… एकवचन
सदाचारेण…………… तृतीय…………… एकवचन
शास्त्रेषु……………सप्तमी………………… बहुवचन
कीर्तिम्…………… द्वितीया…………… एकवचन
पृथिव्यां…………… सप्तमी…………… एकवचन
परायणात्…………… पञ्चमी…………… एकवचन
वशे …………… सप्तमी…………… एकवचन
संयमेन…………… तृतीया…………… एकवचन
सज्जनानाम् …………… षष्ठी…………… बहुवचन
विनयः……………. प्रथमा……………….एकवचन
सर्वेः………………..प्रथमा………………….बहुवचन
पुरुषाः ………..प्रथमा…………………बहुवचन

2—निम्नलिखित शब्दों का संधि-विच्छेद कीजिए
संधि शब्द………………..संधि-विच्छेद
सदाचारः………………..सत् + आचारः
तथैव………………..तथा + एव
सज्जनः………………..सत् + जनः
सदाचारेणैव………………..सदाचारेण + एव
आचारल्लभते………………..आचारात् + लभते
ह्यायुः………………..हि + आयुः
हीनोऽपि………………..हीनः + अपि
अभ्युदयम्………………..अभि + उदयम्

3– ‘भवति’ में अनु, प्र, परा, सम् उपसर्गलगाकर एक-एक शब्द बनाइए ।
उत्तर — – अनुभवति, प्रभवति, पराभवति, सम्भवति ।

4– ‘वस्’ धातु के लङ्लकार ( भूतकाल) के रूप लिखिए ।


(वस्) धातु लङ्लकार
पुरुष/विभक्ति एकवचन …………..द्विवचन …………………बहुवचन
प्रथम पुरुष अवसत्……………अवसताम्…………………..अवसन्
मध्यम पुरुष अवसः…………….अवसतम् ……………………अवसत
उत्तम पुरुष अवसम्………………..अवसाव ……………………अवसाम

5– ‘पठिष्यति’क्रिया का काल लिखिए ।.
उत्तर — – भविष्यत् का ल

6– निम्नलिखित क्रिया पदों के धातु रूप,लकार पुरुष व वचन लिखिए


क्रिया-पद ……………….लकार ——————पुरुष
लभते——————-लट् लकार …………….प्रथम पुरुष
पठ…………….लोट् लकार……………. मध्यम पुरुष
भवन्ति…………….लट् लकार……………. प्रथम पुरुष
पिबति…………….लट् लकार …………….प्रथम पुरुष
करोति…………….लट् लकार …………….प्रथम पुरुष
हसति…………….लट् लकार …………….प्रथम पुरुष
पठसि…………….लट् लकार …………….मध्यम पुरुष
वदन्ति…………….लट् लकार …………….प्रथम पुरुष
भवतः…………….लट् लकार……………. प्रथम पुरुष
हसामि…………….लट् लकार …………….उत्तम पुरुष
भवथ…………….लट् लकार …………….मध्यम पुरुष

7– निम्नलिखित वाक्यों में रेखांकित शब्दों में प्रयुक्त कारक व विभक्ति बताइए

(क) ते निश्चयेन अभ्युदयं गच्छति । ……………………..करण
(ख) महापुरुषाणाम् आचारः अनुकरणीयः । ……………….संबंध
(ग) सज्जनाः यथा आचरन्ति, तथैवाचरणं सदाचारः भवति । ……… कर्ता

(घ) इन्द्रियसंयमः सदाचारस्य मूले तिष्ठति । …………………..कर्ता

(ङ) सदा चरित्रस्य रक्षां कुर्याम । ——————–संबंध
(च) पुरुषाः सदाचारणैव उन्नतिं गताः । —————कर्म

8– निम्नलिखित शब्दों के वाक्य प्रयोग संस्कृत में कीजिए


सज्जनः – ———- ये जनाः सद् एव विचारयन्ति, सद् एव वदन्ति, सद् एव आचरन्ति च, ते एव सज्जना: भवन्ति ।
सदाचारः ———– सतां सज्जनानाम् आचारः सदाचारः ।
विनयः ——— विनय: ही मनुष्याणां भूषणम् ।
इन्द्रियसंयम: ——– इन्द्रियसंयमः सदाचारस्य मूले तिष्ठति ।
वृत्तं ——— वृत्तं यत्नेन संरक्षेत् ।
महाभारते –—– महाभारते अपि सत्यम् एव उक्तम् यत् अस्माभिः सदा चरित्रस्य रक्षा कार्या ।
शास्त्रेषु—- सदाचारस्य महिमा शास्त्रेषु अपि वर्णितः ।

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment