Naitik Shiksha essay in sanskrit नैतिक शिक्षा पर संस्कृत में निबंध

Naitik Shiksha essay in sanskrit नैतिक शिक्षा पर संस्कृत में निबंध नैतिकशिक्षाया: महत्त्वम् ”शिक्ष” ‘विद्योपादाने’ इति व्युत्पत्त्या शिक्षाशब्दस्य अर्थः विद्यार्जनम् एव किन्तु केवलानि पुस्तकानि कण्ठस्थीकृत्य उपाधिं प्राप्य जीविकोपार्जनम् एव शिक्षा नास्ति जीवने सत्यम्, अहिंसा, विनम्रतानियमसाहसप्रभृतीनाम् उच्चादर्शाणाम् सम्यक् समावेशनम् एव शिक्षाया: उद्देश्यं भवति । यया शिक्षया एतादृशाणां सद्गुणानां विकास: भवति सा नैतिक शिक्षेति उच्यते । नैतिक … Read more

Essay on Bhartiya Sanskriti in Sanskrit भारतीय संस्कृति पर संस्कृत निबंध

Essay on Bhartiya Sanskriti in Sanskrit भारतीय संस्कृति पर संस्कृत निबंध भारतीया संस्कृति: संस्कृति: नाम संस्कारेण संस्करणं परिष्करणम् इति । यया संस्कृत्या सभ्यतया च भारतीया: जना: संस्कार परिष्कारं च लभन्ते सा एव भारतीया संस्कृतिः। इयम् ‘आर्यसंस्कृति:’ अपि उच्यते । एषा संस्कृतिः जनानां हृदयेभ्य: दुर्गुणान्, दुर्व्यसनानि, पापानि च निस्सार्य दूरीकरोति । सदाचार – शिक्षणेन च सा … Read more

UP Board Solutions for Class 12 Sahityik Hindi संस्कृत Chapter 1 भोजस्यौदार्यम्

UP Board Solutions for Class 12 Sahityik Hindi संस्कृत Chapter 1 भोजस्यौदार्यम् प्रथम: पाठ: भोजस्यौदार्यम् निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए | 1- . ततः कदाचित् . . . . . . . . . . . . . . . . . . . . . . . . . . . … Read more

UP Board Solutions for Class 12 Sahityik Hindi संस्कृत Chapter 2 सुभाषचन्द्रः

UP Board Solutions for Class 12 Sahityik Hindi संस्कृत Chapter 2 सुभाषचन्द्रः द्वितीयः पाठः सुभाषचन्द्रः का सम्पूर्ण हल निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए 1- सप्तनवत्युत्तराष्टादशशततमेऽब्दे …………………………..स्वीकृतवान्। [सप्तनवत्युत्तराष्टादशशततमेऽब्दे > सप्त + नवति + उत्तर + अष्टादश- शत-तमे + अब्दे = सन् 1897 ई० में, जनवरीमासस्य = जनवरी महीने की, त्रयोविंशतितिथौ = तेईस तारीख … Read more

UP Board Solutions for Class 12 Sahityik Hindi संस्कृत Chapter 1 चतुरश्चौरः

UP Board Solutions for Class 12 Sahityik Hindi संस्कृत Chapter 1 चतुरश्चौरः प्रथमः पाठः चतुरश्चौरः अवतरण अनुवादात्मक प्रश्न निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए 1 . आसीत्काञ्ची . . . . . . . . . . . . . . . . . . . . .विचक्षणाः ॥[ आसीत् = थी; था, … Read more