Bhaswati Class 12th Sanskrit Bhaswati Chapter 2 न त्वं शोचितुमर्हसि full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 2 न त्वं शोचितुमर्हसि full solution Bhaswati Class 12th Sanskrit Bhaswati Chapter 2 न त्वं शोचितुमर्हसि full solution 1 — एकपदेन उत्तरत क–अयं पाठ: कस्मात् ग्रन्थात् संकलित:? . उत्तर:अयं पाठः बुद्धचरितात् ग्रन्थात् संकलितः । ख-बुद्धचरितस्य रचयिता कः अस्ति? उत्तर–बुद्धचरितस्य रचयिता अश्वघोषः अस्ति। ग–नृणां वरः कः अस्ति? उत्तर– नृणाः वरः … Read more

UP Board Solutions for Class 12 Sahityik Hindi संस्कृत Chapter 1 भोजस्यौदार्यम्

UP Board Solutions for Class 12 Sahityik Hindi संस्कृत Chapter 1 भोजस्यौदार्यम् प्रथम: पाठ: भोजस्यौदार्यम् निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए | 1- . ततः कदाचित् . . . . . . . . . . . . . . . . . . . . . . . . . . . … Read more