Bhaswati Class 12th Sanskrit Bhaswati Chapter 2 न त्वं शोचितुमर्हसि full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 2 न त्वं शोचितुमर्हसि full solution Bhaswati Class 12th Sanskrit Bhaswati Chapter 2 न त्वं शोचितुमर्हसि full solution 1 — एकपदेन उत्तरत क–अयं पाठ: कस्मात् ग्रन्थात् संकलित:? . उत्तर:अयं पाठः बुद्धचरितात् ग्रन्थात् संकलितः । ख-बुद्धचरितस्य रचयिता कः अस्ति? उत्तर–बुद्धचरितस्य रचयिता अश्वघोषः अस्ति। ग–नृणां वरः कः अस्ति? उत्तर– नृणाः वरः … Read more

UP Board Solutions for Class 12 Sahityik Hindi संस्कृत Chapter 2 सुभाषचन्द्रः

UP Board Solutions for Class 12 Sahityik Hindi संस्कृत Chapter 2 सुभाषचन्द्रः द्वितीयः पाठः सुभाषचन्द्रः का सम्पूर्ण हल निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए 1- सप्तनवत्युत्तराष्टादशशततमेऽब्दे …………………………..स्वीकृतवान्। [सप्तनवत्युत्तराष्टादशशततमेऽब्दे > सप्त + नवति + उत्तर + अष्टादश- शत-तमे + अब्दे = सन् 1897 ई० में, जनवरीमासस्य = जनवरी महीने की, त्रयोविंशतितिथौ = तेईस तारीख … Read more

UP Board Solutions for Class 12 Sahityik Hindi संस्कृत Chapter 1 चतुरश्चौरः

UP Board Solutions for Class 12 Sahityik Hindi संस्कृत Chapter 1 चतुरश्चौरः प्रथमः पाठः चतुरश्चौरः अवतरण अनुवादात्मक प्रश्न निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए 1 . आसीत्काञ्ची . . . . . . . . . . . . . . . . . . . . .विचक्षणाः ॥[ आसीत् = थी; था, … Read more