Naitik Shiksha essay in sanskrit नैतिक शिक्षा पर संस्कृत में निबंध

Naitik Shiksha essay in sanskrit नैतिक शिक्षा पर संस्कृत में निबंध नैतिकशिक्षाया: महत्त्वम् ”शिक्ष” ‘विद्योपादाने’ इति व्युत्पत्त्या शिक्षाशब्दस्य अर्थः विद्यार्जनम् एव किन्तु केवलानि पुस्तकानि कण्ठस्थीकृत्य उपाधिं प्राप्य जीविकोपार्जनम् एव शिक्षा नास्ति जीवने सत्यम्, अहिंसा, विनम्रतानियमसाहसप्रभृतीनाम् उच्चादर्शाणाम् सम्यक् समावेशनम् एव शिक्षाया: उद्देश्यं भवति । यया शिक्षया एतादृशाणां सद्गुणानां विकास: भवति सा नैतिक शिक्षेति उच्यते । नैतिक … Read more

Essay on Bhartiya Sanskriti in Sanskrit भारतीय संस्कृति पर संस्कृत निबंध

Essay on Bhartiya Sanskriti in Sanskrit भारतीय संस्कृति पर संस्कृत निबंध भारतीया संस्कृति: संस्कृति: नाम संस्कारेण संस्करणं परिष्करणम् इति । यया संस्कृत्या सभ्यतया च भारतीया: जना: संस्कार परिष्कारं च लभन्ते सा एव भारतीया संस्कृतिः। इयम् ‘आर्यसंस्कृति:’ अपि उच्यते । एषा संस्कृतिः जनानां हृदयेभ्य: दुर्गुणान्, दुर्व्यसनानि, पापानि च निस्सार्य दूरीकरोति । सदाचार – शिक्षणेन च सा … Read more