Essay on Bhartiya Sanskriti in Sanskrit भारतीय संस्कृति पर संस्कृत निबंध

Essay on Bhartiya Sanskriti in Sanskrit भारतीय संस्कृति पर संस्कृत निबंध भारतीया संस्कृति: संस्कृति: नाम संस्कारेण संस्करणं परिष्करणम् इति । यया संस्कृत्या सभ्यतया च भारतीया: जना: संस्कार परिष्कारं च लभन्ते सा एव भारतीया संस्कृतिः। इयम् ‘आर्यसंस्कृति:’ अपि उच्यते । एषा संस्कृतिः जनानां हृदयेभ्य: दुर्गुणान्, दुर्व्यसनानि, पापानि च निस्सार्य दूरीकरोति । सदाचार – शिक्षणेन च सा … Read more