etat shabd roop streeling एतत् शब्द रूप स्त्रीलिङ्गम्

etat shabd roop streeling एतत् शब्द रूप स्त्रीलिङ्गम्

(एतत् (यह) शब्द रूप स्त्रीलिङ्गम्

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्

प्रथमा एषा एते एताः

द्वितीया एताम् एते एताः

तृतीया एतया एताभ्याम् एताभिः

चतुर्थी एतस्यै एताभ्याम् एताभ्यः

पञ्चमी एतस्याः एताभ्याम् एताभ्यः

षष्ठी एतस्याः एतयोः एतासाम्

सप्तमी एतस्याम् एतयोः एतासु

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment