Yad streeling Shabd Roop In Sanskrit यद् स्त्रीलिंग शब्द रूप

पुल्लिंग शब्द रूप
Yad streeling Shabd Roop In Sanskrit यद् पुल्लिंग शब्द रूप

Yad streeling Shabd Roop In Sanskrit यद् स्त्रीलिंग शब्द रूप

यद् स्त्रीलिंग शब्द के रूप संस्कृत में – Yad streeling Shabd Roop In Sanskrit
यद् स्त्रीलिंग शब्द रूप

यद् (जो = जो लोग) स्त्री – Yad (Jo = Jo Log) streeling


प्रथमा____ या _____ये _____याः
द्वितीया ___याम् ____ये_____ याः
तृतीया ___यया ___याभ्याम्___ याभिः
चतुर्थी ___यस्यै ___याभ्याम् ___याभ्यः
पञ्चमी ___यस्याः याभ्याम् ___याभ्यः
षष्ठी ___यस्याः ___ययोः ___यासाम
सप्तमी ___यस्याम ___ययोः ____यासु


यद् स्त्रीलिंग शब्द रूप – सर्वनाम शब्दों में सम्बोधन नहीं होता है।


Leave a Comment