Bhaswati class 12 solutions chapter 3 मातुराञा गरीयसी full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 3 मातुराञा गरीयसी full solution
Ncert books Bhaswati class 12 solutions chapter 3 मातुराञा गरीयसी full solution

Bhaswati class 12 solutions chapter 3 मातुराञा गरीयसी full solution

1 एक् पदेन उत्तरत
(क) .एकशरीरसंक्षिप्ता का रक्षितव्या?

उत्तर–एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या ।

(ख) .शरीरे कः प्रहरति?

उत्तर– शरीरे अरि: प्रहरति ।

(ग) स्वजनः कुत्र प्रहरति?

उत्तर–स्वजन: हृदये प्रहरति ।

(घ) कैकेय्याः भर्ता केन समः आसीत्‌?

उत्तर– कैकेय्याः भर्ता शक्रेण समः आसीत् ।

(ङ) कः मातुः परिवादं श्रोतुं न इच्छति?

उत्तर– रामः मातुः परिवादं श्रोतुं न इच्छति ।

(च) केन लोकं युवतिरहितं कतुं निश्चयः कृतः?

उत्तर–लक्ष्मणेन लोकं युवतिरहितं कर्तुं निश्चयः कृतः ।

(छ) प्रतिमानाटकस्य रचयिता कः?

उत्तर–प्रतिमानाटकस्य रचयिता महाकविः भास: ।

2 पूर्ण वाक्य उत्तरत —


(क) शमस्य अभिषेकः कथं निवृत्तः?

उत्तर– कैकेय्याः वचनात् रामस्य अभिषेक निवृत्तः ।

(ख) दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम्‌ उक्तम्‌?

उत्तर– “कथं कथं मोहमुपगत इति ।”

(ग) लक्ष्मणेन किं कर्तुं निश्चयः कृतः?

उत्तर–लक्ष्मणेन लोकं युवतिरहितं कर्तुं निश्चयः कृतः ।

(घ) . रामेण प्रीणि पातकानि कानि उक्तानि?

उत्तर–रामः स्वधनं शरं रुचिरं चेति त्रीणि पातकानि उक्तानि ।

(ङ) रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति?

उत्तर–त्रैलोक्यं दग्धुकामेव ललाटपुटसंस्थिता भृकुटिर्लक्ष्मणस्यैवा नियतीव व्यवस्थिता ।

Bhaswati class 12 solutions chapter 3 मातुराञा गरीयसी

3—- पश्न निर्माण कुरु
(क) म॒या एकाकिना गन्तव्यम्‌ ।

उत्तर– केन एकाकिना गन्तव्यम् ?

(ख) दोषेषु बाह्यम्‌ अनुजं भरतं हनानि ।

उत्तर– केषु बाह्यय अनुजं भरतं हनानि ?

(ग) . राज्ञा हस्तेन एव विसर्जितः ।

उत्तर– केन हस्तेन एव विसर्जितः?

(घ) पार्थिवस्य वनगमननिवृत्तिः भविष्यति ।

उत्तर– कस्य वनगमननिवृत्तिः भविष्यति ?

(ङ) शारीरे अरिः प्रहरति ।

उत्तर– कुत्र अरिः प्रहरति ?

4-संवाद: कः कथयति? कं प्रति कथयति

(क) एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या । ………………… ………………………

उत्तर– एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या ।
कः कथयति? → रामः
के प्रति कथयति → काञ्चुकीयम्

(ख) अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्ष्तुम्‌ ………………… ………………………

उत्तर– अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्षेप्तुम्
कः कथयति? → काञ्चुकीयः
के प्रति कथयति → रामम्

(ग) नवनुपतिविमशे नास्ति शङ्का प्रजानाम्‌ ……………………. ……………………..

उत्तर– नवनृपतिविमर्श नास्ति शङ्का प्रजानाम्

कः कथयति? → रामः
के प्रति कथयति → काञ्चुकीयम्

(घ) रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्‌ ……………………. ……………………..

उत्तर– रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्

कः कथयति? → सीता
के प्रति कथयति → रामम्

(ङ) न शक्नोमि रोषं धारयितुम्‌ चक ……………………. ……………………..

उत्तर– न शक्नोमि रोष धारयितुम्

कः कथयति? → लक्ष्मणः
के प्रति कथयति → रामम्

(च) ‘एनामुदिश्य देवतानां प्रणामः क्रियते ……………………. ……………………..

उत्तर– एनामुद्दिश्य देवतानां प्रणामः क्रियते

कः कथयति? → सीता
के प्रति कथयति → रामम्

(छ) यत्कृते महति क्लेशे राज्ये मे न मनोरथः ……………………. ……………………..

उत्तर– यत्कृते महति क्लेशे राज्ये मे न मनोरथः

कः कथयति? → लक्ष्मणः
के प्रति कथयति → रामम्

5 “रामस्य ‘लक्ष्षणस्य’ च सारिरिक- वैशिष्ट्यं हिन्वी “अग्रज “संस्कृत भाषया लिखत-


उत्तर:– राम की चारित्रिक विशेषताएं:
• श्रीराम रामायण के धीर-उदात्त गुणों से संपन्न हैं ।
• वे दशरथ के पुत्र ओर मर्यादा पुरुषोत्तम हैं ।
• कैकेयी के द्वारा राज्य हड़पने को वे एक सामान्य नारी के पुत्र के प्रति प्रेममात्र मानते हैं ।
• माता-पिता की आज्ञा को श्रीराम सर्वोपरि मानते हैं ।
• राजमहल में घटित घटनाक्रम को नियति का नियम मानकर स्वीकार कर लेते हैं ।


लक्ष्मण की चारित्रिक विशेषताएं:-
• लक्ष्मण उग्र स्वभाव के व्यक्ति हैं ।
• वे माता-पिता के साथ अपने भैया-भाभी (सीता-राम) के परम भक्त हैं ।
• लक्ष्मण के क्रोध को केवल राम ही शांत कर सते हैं ।
• राज्य हड़पने के लिए वे कैकेयी को माफ नहीं करना चाहते हैं ।
• लक्ष्मण छल-कपट को सहन नहीं करते ।

6– पाठात्‌ चित्वा अव्ययपवानि लिखत- उदाहरणानि ननु, तत्र ………………

उत्तर–
च, अत्र, कथम्, इव, एव, अथ, न, कुतः, अतः ।

7- अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत-

‘परित्राव्यः. वक्तव्यम्‌, र्ितव्या. भकितिव्यम्‌. पुत्रवती, श्रोतुम्‌, विसर्जितः, गतः. श्षोभितः. धारयितुम्
उत्तर:
परित्रातव्यः → परि + त्रा + तव्यत्

वक्तव्यम् → वच् + तव्यत्

रक्षितव्या → रक्ष + तव्यत्

भवितव्यम् → भू + तव्यत्

पुत्रवती → पुत्रवत् + ङीप्

श्रोतुम् → श्रु + तुमुन्

विसर्जितः → वि + सृज् + क्त

गतः → गम् + क्त

क्षोभितः → क्षुभ् + क्त

धारयितुम् → धारय् + तुमुन्

8– अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

शरीरे. प्रहरति. भर्ता. अभिषेकः, पार्थिवस्य, प्रजानाम्‌. हस्तेन, धैर्यसागरः. पश्यामि. करेणुः गन्तव्यम्‌ ।

उत्तर:
शरीरे → अस्माकं शरीरे अनेकानि अंगानि सन्ति ।

प्रहरति → दोषः अस्मासु प्रहरति ।

भर्ता → सीतामातुः भर्ता श्रीरामः ।

अभिषेकः → श्रीरामस्य राज्य-अभिषेकः अभवत् ।

पार्थिवस्य → पार्थिवस्य शरीरः भस्मीभवति ।

प्रजानाम् → राज्ञः प्रथमं कर्तव्यं प्रजानाम् अनुरञ्जनम् ।

हस्तेन → मानवः हस्तेन कार्यं करोति ।

धैर्यसागरः → रामः धैर्यसागरः आसीत् ।

पश्यामि → अहं नेत्राभ्यां पश्यामि ।

करेणुः → अयं रामस्य करेणुः ।

गन्तव्यम् → तेन वनं गन्तव्यम् ।

9 मातृभाषया व्याख्यायेताम्
क – शरीरेऽरिः प्रहरति हृदये स्वजनस्तथा ।

भावार्थ : जिस प्रकार कोई अपना दिल में पैठ जाता है, वैसे ही दुश्मन शरीर पर प्रहार करता है । ऐसे में सावधानी बरतनी चाहिए ।

9 ख – नवनृपतिविमर्श नास्ति शङ्का प्रजानाम् ।

भावार्थ : नए राजा के विचार में प्रजाजनों की कोई शंका नहीं अर्थात् प्रजा राजा पर विश्वास करती है ।

9 ग — यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम् ।

भावार्थ : अगर राजा के मोह को नहीं सहन कर सकते तो दया मत करो । धनुष उठाकर प्रहार करो ।

9 घ — यत्कृते महति क्लेशे राज्ये मे न मनोरथः ।

भावार्थ : जिस राज्य के लिए इतना क्लेश हुआ उस राज्य को प्राप्त करने की मेरी तनिक भी इच्छा नहीं है ।

10 – अधोलिखितपदेषु सन्धिच्छेदः कार्यः

रक्षितव्येति, गुणेनात्र. शरीरेऽरिः, स्वजनस्तथा. येनाकार्यम्‌. खल्वस्मत्‌. किमप्यभिमतम्‌ हस्तेनैव दण्धुकामेव ।

उत्तर:
रक्षितव्येति → रक्षितव्या + इति

गुणेनात्र → गुणेन + अत्र

शरीरेऽरिः → शरीरे + अरि:

स्वजनस्तथा → स्वजन: + तथा

येनाकार्यम् → येन + अकार्यम्

खल्वस्मत् → खलु + अस्मत्

किमप्यभिमतम् → किमपि + अभिमतम्

हस्तेनैव → हस्तेन + एव

दग्धुकामेव → दग्धुकामा + इव

  • Application for fee concession in sanskrit
    Application for fee concession in sanskrit ii) शुल्कक्षमापनार्थं प्रधानाचार्यं प्रति पत्रम् – सेवायाम् प्रधानाचार्य-महोदया: केन्द्रीय-विद्यालयः आर. के. पुरम्, सैक्टरः चतुर्थः नव-दिल्ली 110022 – विषयः – शुल्कक्षमापनार्थं निवेदनम् मान्यवराः महोदयाः, सविनयं निवेदनमस्ति यत् अहं भवतः विद्यालये दशमकक्षायाः ‘स’ वर्गस्य छात्रः अस्मि । मम पिता एकस्मिन् विद्यालये द्वारपालः अस्ति। तस्य मासिकवेतनम् द्विसहस्ररूप्यकमात्रम् अस्ति। अस्माकं कुटुम्बे पञ्च सदस्याः… Read more: Application for fee concession in sanskrit
  • बस इतना सा ही है संसार कविता
    सबसे पहले मेरे घर का अंडे जैसा था आकार तब मैं यही समझती थी बस इतना सा ही है संसार। फिर मेरा घर बना घोंसला सूखे तिनकों से तैयार तब मैं यही समझती थी बस इतना सा ही है संसार। फिर मैं निकल गई शाखों पर हरी भरी थी जो सुकुमार तब मैं यही समझती… Read more: बस इतना सा ही है संसार कविता
  • up khasra online kaise dekhe
    up khasra online kaise dekhe दोस्तों आज के इस डिजिटल युग में हर चीज डिजिटल हो रही है। ऐसे में जमीन से संबंधित सभी अभिलेख भी ऑनलाइन हो रहे है।जमीन से जुड़े हुए सभी रिकॉर्ड ऑनलाइन किए जा चुके हैं। उत्तर प्रदेश में खसरा ऑनलाइन कैसे देखें दोस्तों आज के इस युग में उत्तर प्रदेश… Read more: up khasra online kaise dekhe
  • Mp board solution for class 10 hindi chapter 4 neeti dhara
  • Mp board solution for class 10 hindi chapter 3 प्रेम और सौन्दर्य
    Mp board solution for class 10 hindi chapter 3 प्रेम और सौन्दर्य कवि परिचय – हिन्दी की रीतिकालीन रीतिसिद्ध भावधारा के कवि बिहारी का जन्म सन् 1595 ई. (सम्वत् 1652) में ग्वालियर में हुआ था। आपके जन्म के सात-आठ वर्षों बाद आपके पिता केशवराय ग्वालियर छोड़कर ओरछा चले गए। ओरछा में ही आपने सुप्रसिद्ध कवि… Read more: Mp board solution for class 10 hindi chapter 3 प्रेम और सौन्दर्य

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment

Your email address will not be published. Required fields are marked *

join us
Scroll to Top