Bhaswati class 12 solutions chapter 3 मातुराञा गरीयसी full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 3 मातुराञा गरीयसी full solution
Ncert books Bhaswati class 12 solutions chapter 3 मातुराञा गरीयसी full solution

Bhaswati class 12 solutions chapter 3 मातुराञा गरीयसी full solution

1 एक् पदेन उत्तरत
(क) .एकशरीरसंक्षिप्ता का रक्षितव्या?

उत्तर–एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या ।

(ख) .शरीरे कः प्रहरति?

उत्तर– शरीरे अरि: प्रहरति ।

(ग) स्वजनः कुत्र प्रहरति?

उत्तर–स्वजन: हृदये प्रहरति ।

(घ) कैकेय्याः भर्ता केन समः आसीत्‌?

उत्तर– कैकेय्याः भर्ता शक्रेण समः आसीत् ।

(ङ) कः मातुः परिवादं श्रोतुं न इच्छति?

उत्तर– रामः मातुः परिवादं श्रोतुं न इच्छति ।

(च) केन लोकं युवतिरहितं कतुं निश्चयः कृतः?

उत्तर–लक्ष्मणेन लोकं युवतिरहितं कर्तुं निश्चयः कृतः ।

(छ) प्रतिमानाटकस्य रचयिता कः?

उत्तर–प्रतिमानाटकस्य रचयिता महाकविः भास: ।

2 पूर्ण वाक्य उत्तरत —


(क) शमस्य अभिषेकः कथं निवृत्तः?

उत्तर– कैकेय्याः वचनात् रामस्य अभिषेक निवृत्तः ।

(ख) दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम्‌ उक्तम्‌?

उत्तर– “कथं कथं मोहमुपगत इति ।”

(ग) लक्ष्मणेन किं कर्तुं निश्चयः कृतः?

उत्तर–लक्ष्मणेन लोकं युवतिरहितं कर्तुं निश्चयः कृतः ।

(घ) . रामेण प्रीणि पातकानि कानि उक्तानि?

उत्तर–रामः स्वधनं शरं रुचिरं चेति त्रीणि पातकानि उक्तानि ।

(ङ) रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति?

उत्तर–त्रैलोक्यं दग्धुकामेव ललाटपुटसंस्थिता भृकुटिर्लक्ष्मणस्यैवा नियतीव व्यवस्थिता ।

Bhaswati class 12 solutions chapter 3 मातुराञा गरीयसी

3—- पश्न निर्माण कुरु
(क) म॒या एकाकिना गन्तव्यम्‌ ।

उत्तर– केन एकाकिना गन्तव्यम् ?

(ख) दोषेषु बाह्यम्‌ अनुजं भरतं हनानि ।

उत्तर– केषु बाह्यय अनुजं भरतं हनानि ?

(ग) . राज्ञा हस्तेन एव विसर्जितः ।

उत्तर– केन हस्तेन एव विसर्जितः?

(घ) पार्थिवस्य वनगमननिवृत्तिः भविष्यति ।

उत्तर– कस्य वनगमननिवृत्तिः भविष्यति ?

(ङ) शारीरे अरिः प्रहरति ।

उत्तर– कुत्र अरिः प्रहरति ?

4-संवाद: कः कथयति? कं प्रति कथयति

(क) एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या । ………………… ………………………

उत्तर– एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या ।
कः कथयति? → रामः
के प्रति कथयति → काञ्चुकीयम्

(ख) अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्ष्तुम्‌ ………………… ………………………

उत्तर– अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्षेप्तुम्
कः कथयति? → काञ्चुकीयः
के प्रति कथयति → रामम्

(ग) नवनुपतिविमशे नास्ति शङ्का प्रजानाम्‌ ……………………. ……………………..

उत्तर– नवनृपतिविमर्श नास्ति शङ्का प्रजानाम्

कः कथयति? → रामः
के प्रति कथयति → काञ्चुकीयम्

(घ) रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्‌ ……………………. ……………………..

उत्तर– रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्

कः कथयति? → सीता
के प्रति कथयति → रामम्

(ङ) न शक्नोमि रोषं धारयितुम्‌ चक ……………………. ……………………..

उत्तर– न शक्नोमि रोष धारयितुम्

कः कथयति? → लक्ष्मणः
के प्रति कथयति → रामम्

(च) ‘एनामुदिश्य देवतानां प्रणामः क्रियते ……………………. ……………………..

उत्तर– एनामुद्दिश्य देवतानां प्रणामः क्रियते

कः कथयति? → सीता
के प्रति कथयति → रामम्

(छ) यत्कृते महति क्लेशे राज्ये मे न मनोरथः ……………………. ……………………..

उत्तर– यत्कृते महति क्लेशे राज्ये मे न मनोरथः

कः कथयति? → लक्ष्मणः
के प्रति कथयति → रामम्

5 “रामस्य ‘लक्ष्षणस्य’ च सारिरिक- वैशिष्ट्यं हिन्वी “अग्रज “संस्कृत भाषया लिखत-


उत्तर:– राम की चारित्रिक विशेषताएं:
• श्रीराम रामायण के धीर-उदात्त गुणों से संपन्न हैं ।
• वे दशरथ के पुत्र ओर मर्यादा पुरुषोत्तम हैं ।
• कैकेयी के द्वारा राज्य हड़पने को वे एक सामान्य नारी के पुत्र के प्रति प्रेममात्र मानते हैं ।
• माता-पिता की आज्ञा को श्रीराम सर्वोपरि मानते हैं ।
• राजमहल में घटित घटनाक्रम को नियति का नियम मानकर स्वीकार कर लेते हैं ।


लक्ष्मण की चारित्रिक विशेषताएं:-
• लक्ष्मण उग्र स्वभाव के व्यक्ति हैं ।
• वे माता-पिता के साथ अपने भैया-भाभी (सीता-राम) के परम भक्त हैं ।
• लक्ष्मण के क्रोध को केवल राम ही शांत कर सते हैं ।
• राज्य हड़पने के लिए वे कैकेयी को माफ नहीं करना चाहते हैं ।
• लक्ष्मण छल-कपट को सहन नहीं करते ।

6– पाठात्‌ चित्वा अव्ययपवानि लिखत- उदाहरणानि ननु, तत्र ………………

उत्तर–
च, अत्र, कथम्, इव, एव, अथ, न, कुतः, अतः ।

7- अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत-

‘परित्राव्यः. वक्तव्यम्‌, र्ितव्या. भकितिव्यम्‌. पुत्रवती, श्रोतुम्‌, विसर्जितः, गतः. श्षोभितः. धारयितुम्
उत्तर:
परित्रातव्यः → परि + त्रा + तव्यत्

वक्तव्यम् → वच् + तव्यत्

रक्षितव्या → रक्ष + तव्यत्

भवितव्यम् → भू + तव्यत्

पुत्रवती → पुत्रवत् + ङीप्

श्रोतुम् → श्रु + तुमुन्

विसर्जितः → वि + सृज् + क्त

गतः → गम् + क्त

क्षोभितः → क्षुभ् + क्त

धारयितुम् → धारय् + तुमुन्

8– अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

शरीरे. प्रहरति. भर्ता. अभिषेकः, पार्थिवस्य, प्रजानाम्‌. हस्तेन, धैर्यसागरः. पश्यामि. करेणुः गन्तव्यम्‌ ।

उत्तर:
शरीरे → अस्माकं शरीरे अनेकानि अंगानि सन्ति ।

प्रहरति → दोषः अस्मासु प्रहरति ।

भर्ता → सीतामातुः भर्ता श्रीरामः ।

अभिषेकः → श्रीरामस्य राज्य-अभिषेकः अभवत् ।

पार्थिवस्य → पार्थिवस्य शरीरः भस्मीभवति ।

प्रजानाम् → राज्ञः प्रथमं कर्तव्यं प्रजानाम् अनुरञ्जनम् ।

हस्तेन → मानवः हस्तेन कार्यं करोति ।

धैर्यसागरः → रामः धैर्यसागरः आसीत् ।

पश्यामि → अहं नेत्राभ्यां पश्यामि ।

करेणुः → अयं रामस्य करेणुः ।

गन्तव्यम् → तेन वनं गन्तव्यम् ।

9 मातृभाषया व्याख्यायेताम्
क – शरीरेऽरिः प्रहरति हृदये स्वजनस्तथा ।

भावार्थ : जिस प्रकार कोई अपना दिल में पैठ जाता है, वैसे ही दुश्मन शरीर पर प्रहार करता है । ऐसे में सावधानी बरतनी चाहिए ।

9 ख – नवनृपतिविमर्श नास्ति शङ्का प्रजानाम् ।

भावार्थ : नए राजा के विचार में प्रजाजनों की कोई शंका नहीं अर्थात् प्रजा राजा पर विश्वास करती है ।

9 ग — यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम् ।

भावार्थ : अगर राजा के मोह को नहीं सहन कर सकते तो दया मत करो । धनुष उठाकर प्रहार करो ।

9 घ — यत्कृते महति क्लेशे राज्ये मे न मनोरथः ।

भावार्थ : जिस राज्य के लिए इतना क्लेश हुआ उस राज्य को प्राप्त करने की मेरी तनिक भी इच्छा नहीं है ।

10 – अधोलिखितपदेषु सन्धिच्छेदः कार्यः

रक्षितव्येति, गुणेनात्र. शरीरेऽरिः, स्वजनस्तथा. येनाकार्यम्‌. खल्वस्मत्‌. किमप्यभिमतम्‌ हस्तेनैव दण्धुकामेव ।

उत्तर:
रक्षितव्येति → रक्षितव्या + इति

गुणेनात्र → गुणेन + अत्र

शरीरेऽरिः → शरीरे + अरि:

स्वजनस्तथा → स्वजन: + तथा

येनाकार्यम् → येन + अकार्यम्

खल्वस्मत् → खलु + अस्मत्

किमप्यभिमतम् → किमपि + अभिमतम्

हस्तेनैव → हस्तेन + एव

दग्धुकामेव → दग्धुकामा + इव

  • Up board solution for class 6 hindi mahan vyaktitv chapter 1 श्री रामचन्द्र
    Up board solution for class 6 hindi mahan vyaktitv chapter 1 श्री रामचन्द्र 📝 विस्तृत सारांश: श्री रामचन्द्र त्रेतायुग के मर्यादा पुरुषोत्तम माने जाते हैं। उनका जन्म अयोध्या में हुआ था। उनके पिता राजा दशरथ और माता कौशल्या थीं। राम अपने चारों भाइयों में सबसे बड़े और सभी के प्रिय थे। उन्होंने ऋषि विश्वामित्र के… Read more: Up board solution for class 6 hindi mahan vyaktitv chapter 1 श्री रामचन्द्र
  • Up board solution for class 6 hindi full solution
    Up board solution for class 6 hindi full solution UP बोर्ड कक्षा 6 हिंदी – मंजरी (Manjari) पुस्तक का सम्पूर्ण अध्यायवार समाधान फिर से क्रमबद्ध और स्पष्ट रूप में दिया गया है। आप इसे पढ़कर परीक्षा की पूरी तैयारी कर सकते हैं। 🔢 कुल अध्याय – 21 हिन्दी : मंजरी, महान व्यक्तित्व इस पुस्तक में… Read more: Up board solution for class 6 hindi full solution
  • essay on diwali in sanskrit
    मम प्रियः पर्व – दीपावली मम प्रियः पर्व दीपावली अस्ति। एषः पर्व हिन्दूनां महान् पर्व अस्ति। दीपावल्याः समये सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति। गृहाणां, दुकाणां च अलङ्कारः दीपैः दीप्यते। सर्वत्र शोभा दृश्यते। दीपावली अस्मिन् पर्वणि भगवान् रामः चतुर्दशवर्षानन्तरम् अयोध्यां प्रत्यागच्छत् इति मान्यता अस्ति। अयोध्यावासिनः आनन्देन तं स्वागतं कृतवन्तः। ते दीपान् प्रज्वाल्य नगरं शोभयामासुः। दीपावल्याः दिने… Read more: essay on diwali in sanskrit
  • up board mukti doot class 10 hindi sharansh
    up board mukti doot class 10 hindi sharansh यह रहा कक्षा 10 हिंदी पाठ 7 – “मुक्तिदूत” खंडकाव्य का विस्तृत हिंदी में सारांश और व्याख्या, जो परीक्षा के लिए भी अत्यंत उपयोगी है: 📖 अध्याय का नाम: मुक्तिदूत (खंडकाव्य) कवि: डॉ. राजेन्द्र मिश्रप्रकार: खंडकाव्य (लंबी कविता जो एक ही विषय पर आधारित हो और विभिन्न… Read more: up board mukti doot class 10 hindi sharansh
  • रामचरितमानस पर निबंध हिंदी में
    रामचरितमानस पर निबंध हिंदी में प्रस्तावना:भारत एक सांस्कृतिक और धार्मिक दृष्टि से अत्यंत समृद्ध देश है। यहाँ अनेक महापुरुषों ने जन्म लिया और धर्म, भक्ति, और सत्य की शिक्षा दी। इन्हीं में एक अद्वितीय स्थान है गोस्वामी तुलसीदास द्वारा रचित ‘रामचरितमानस’ का। यह ग्रंथ केवल एक धार्मिक ग्रंथ नहीं, बल्कि भारतीय समाज की आस्था, संस्कृति… Read more: रामचरितमानस पर निबंध हिंदी में

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment

Your email address will not be published. Required fields are marked *

join us
Scroll to Top