Bhaswati class 12 solutions chapter 3 मातुराञा गरीयसी full solution
1 एक् पदेन उत्तरत
(क) .एकशरीरसंक्षिप्ता का रक्षितव्या?
उत्तर–एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या ।
(ख) .शरीरे कः प्रहरति?
उत्तर– शरीरे अरि: प्रहरति ।
(ग) स्वजनः कुत्र प्रहरति?
उत्तर–स्वजन: हृदये प्रहरति ।
(घ) कैकेय्याः भर्ता केन समः आसीत्?
उत्तर– कैकेय्याः भर्ता शक्रेण समः आसीत् ।
(ङ) कः मातुः परिवादं श्रोतुं न इच्छति?
उत्तर– रामः मातुः परिवादं श्रोतुं न इच्छति ।
(च) केन लोकं युवतिरहितं कतुं निश्चयः कृतः?
उत्तर–लक्ष्मणेन लोकं युवतिरहितं कर्तुं निश्चयः कृतः ।
(छ) प्रतिमानाटकस्य रचयिता कः?
उत्तर–प्रतिमानाटकस्य रचयिता महाकविः भास: ।
2 पूर्ण वाक्य उत्तरत —
(क) शमस्य अभिषेकः कथं निवृत्तः?
उत्तर– कैकेय्याः वचनात् रामस्य अभिषेक निवृत्तः ।
(ख) दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम् उक्तम्?
उत्तर– “कथं कथं मोहमुपगत इति ।”
(ग) लक्ष्मणेन किं कर्तुं निश्चयः कृतः?
उत्तर–लक्ष्मणेन लोकं युवतिरहितं कर्तुं निश्चयः कृतः ।
(घ) . रामेण प्रीणि पातकानि कानि उक्तानि?
उत्तर–रामः स्वधनं शरं रुचिरं चेति त्रीणि पातकानि उक्तानि ।
(ङ) रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति?
उत्तर–त्रैलोक्यं दग्धुकामेव ललाटपुटसंस्थिता भृकुटिर्लक्ष्मणस्यैवा नियतीव व्यवस्थिता ।
Bhaswati class 12 solutions chapter 3 मातुराञा गरीयसी
3—- पश्न निर्माण कुरु
(क) म॒या एकाकिना गन्तव्यम् ।
उत्तर– केन एकाकिना गन्तव्यम् ?
(ख) दोषेषु बाह्यम् अनुजं भरतं हनानि ।
उत्तर– केषु बाह्यय अनुजं भरतं हनानि ?
(ग) . राज्ञा हस्तेन एव विसर्जितः ।
उत्तर– केन हस्तेन एव विसर्जितः?
(घ) पार्थिवस्य वनगमननिवृत्तिः भविष्यति ।
उत्तर– कस्य वनगमननिवृत्तिः भविष्यति ?
(ङ) शारीरे अरिः प्रहरति ।
उत्तर– कुत्र अरिः प्रहरति ?
4-संवाद: कः कथयति? कं प्रति कथयति
(क) एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या । ………………… ………………………
उत्तर– एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या ।
कः कथयति? → रामः
के प्रति कथयति → काञ्चुकीयम्
(ख) अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्ष्तुम् ………………… ………………………
उत्तर– अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्षेप्तुम्
कः कथयति? → काञ्चुकीयः
के प्रति कथयति → रामम्
(ग) नवनुपतिविमशे नास्ति शङ्का प्रजानाम् ……………………. ……………………..
उत्तर– नवनृपतिविमर्श नास्ति शङ्का प्रजानाम्
कः कथयति? → रामः
के प्रति कथयति → काञ्चुकीयम्
(घ) रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम् ……………………. ……………………..
उत्तर– रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्
कः कथयति? → सीता
के प्रति कथयति → रामम्
(ङ) न शक्नोमि रोषं धारयितुम् चक ……………………. ……………………..
उत्तर– न शक्नोमि रोष धारयितुम्
कः कथयति? → लक्ष्मणः
के प्रति कथयति → रामम्
(च) ‘एनामुदिश्य देवतानां प्रणामः क्रियते ……………………. ……………………..
उत्तर– एनामुद्दिश्य देवतानां प्रणामः क्रियते
कः कथयति? → सीता
के प्रति कथयति → रामम्
(छ) यत्कृते महति क्लेशे राज्ये मे न मनोरथः ……………………. ……………………..
उत्तर– यत्कृते महति क्लेशे राज्ये मे न मनोरथः
कः कथयति? → लक्ष्मणः
के प्रति कथयति → रामम्
5 “रामस्य ‘लक्ष्षणस्य’ च सारिरिक- वैशिष्ट्यं हिन्वी “अग्रज “संस्कृत भाषया लिखत-
उत्तर:– राम की चारित्रिक विशेषताएं:
• श्रीराम रामायण के धीर-उदात्त गुणों से संपन्न हैं ।
• वे दशरथ के पुत्र ओर मर्यादा पुरुषोत्तम हैं ।
• कैकेयी के द्वारा राज्य हड़पने को वे एक सामान्य नारी के पुत्र के प्रति प्रेममात्र मानते हैं ।
• माता-पिता की आज्ञा को श्रीराम सर्वोपरि मानते हैं ।
• राजमहल में घटित घटनाक्रम को नियति का नियम मानकर स्वीकार कर लेते हैं ।
लक्ष्मण की चारित्रिक विशेषताएं:-
• लक्ष्मण उग्र स्वभाव के व्यक्ति हैं ।
• वे माता-पिता के साथ अपने भैया-भाभी (सीता-राम) के परम भक्त हैं ।
• लक्ष्मण के क्रोध को केवल राम ही शांत कर सते हैं ।
• राज्य हड़पने के लिए वे कैकेयी को माफ नहीं करना चाहते हैं ।
• लक्ष्मण छल-कपट को सहन नहीं करते ।
6– पाठात् चित्वा अव्ययपवानि लिखत- उदाहरणानि ननु, तत्र ………………
उत्तर–
च, अत्र, कथम्, इव, एव, अथ, न, कुतः, अतः ।
7- अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
‘परित्राव्यः. वक्तव्यम्, र्ितव्या. भकितिव्यम्. पुत्रवती, श्रोतुम्, विसर्जितः, गतः. श्षोभितः. धारयितुम्
उत्तर:
परित्रातव्यः → परि + त्रा + तव्यत्
वक्तव्यम् → वच् + तव्यत्
रक्षितव्या → रक्ष + तव्यत्
भवितव्यम् → भू + तव्यत्
पुत्रवती → पुत्रवत् + ङीप्
श्रोतुम् → श्रु + तुमुन्
विसर्जितः → वि + सृज् + क्त
गतः → गम् + क्त
क्षोभितः → क्षुभ् + क्त
धारयितुम् → धारय् + तुमुन्
8– अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
शरीरे. प्रहरति. भर्ता. अभिषेकः, पार्थिवस्य, प्रजानाम्. हस्तेन, धैर्यसागरः. पश्यामि. करेणुः गन्तव्यम् ।
उत्तर:
शरीरे → अस्माकं शरीरे अनेकानि अंगानि सन्ति ।
प्रहरति → दोषः अस्मासु प्रहरति ।
भर्ता → सीतामातुः भर्ता श्रीरामः ।
अभिषेकः → श्रीरामस्य राज्य-अभिषेकः अभवत् ।
पार्थिवस्य → पार्थिवस्य शरीरः भस्मीभवति ।
प्रजानाम् → राज्ञः प्रथमं कर्तव्यं प्रजानाम् अनुरञ्जनम् ।
हस्तेन → मानवः हस्तेन कार्यं करोति ।
धैर्यसागरः → रामः धैर्यसागरः आसीत् ।
पश्यामि → अहं नेत्राभ्यां पश्यामि ।
करेणुः → अयं रामस्य करेणुः ।
गन्तव्यम् → तेन वनं गन्तव्यम् ।
9 मातृभाषया व्याख्यायेताम्
क – शरीरेऽरिः प्रहरति हृदये स्वजनस्तथा ।
भावार्थ : जिस प्रकार कोई अपना दिल में पैठ जाता है, वैसे ही दुश्मन शरीर पर प्रहार करता है । ऐसे में सावधानी बरतनी चाहिए ।
9 ख – नवनृपतिविमर्श नास्ति शङ्का प्रजानाम् ।
भावार्थ : नए राजा के विचार में प्रजाजनों की कोई शंका नहीं अर्थात् प्रजा राजा पर विश्वास करती है ।
9 ग — यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम् ।
भावार्थ : अगर राजा के मोह को नहीं सहन कर सकते तो दया मत करो । धनुष उठाकर प्रहार करो ।
9 घ — यत्कृते महति क्लेशे राज्ये मे न मनोरथः ।
भावार्थ : जिस राज्य के लिए इतना क्लेश हुआ उस राज्य को प्राप्त करने की मेरी तनिक भी इच्छा नहीं है ।
10 – अधोलिखितपदेषु सन्धिच्छेदः कार्यः
रक्षितव्येति, गुणेनात्र. शरीरेऽरिः, स्वजनस्तथा. येनाकार्यम्. खल्वस्मत्. किमप्यभिमतम् हस्तेनैव दण्धुकामेव ।
उत्तर:
रक्षितव्येति → रक्षितव्या + इति
गुणेनात्र → गुणेन + अत्र
शरीरेऽरिः → शरीरे + अरि:
स्वजनस्तथा → स्वजन: + तथा
येनाकार्यम् → येन + अकार्यम्
खल्वस्मत् → खलु + अस्मत्
किमप्यभिमतम् → किमपि + अभिमतम्
हस्तेनैव → हस्तेन + एव
दग्धुकामेव → दग्धुकामा + इव
How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में
Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में