Mp board class 10 sanskrit solution chapter 2

Mp board class 10 sanskrit solution chapter 2 Mp board class 10 sanskrit solution chapter 2 न्यग्रोधवृक्षः पाठ का हिंदी अनुवाद संस्कृत सहित 1 . न्यग्रोधवृक्षकस्मिंश्चित् ग्रामे एक: प्राचीन: विशाल: च न्यग्रोधवृक्षः आसीत् । स: पशुपक्षिभ्य: बहुविधेभ्य: जीवजन्तुभ्य: मनुष्येभ्यः अपि नित्यं बहूपकारकः आसीत् । पथिका: तस्य वृक्षस्य छायायां पाथेयं भक्षयित्वा मार्गायासं परिहरन्ति स्म । पशव: … Read more

लोट् लकार संस्कृत रूप अनुवाद

लोट् लकार संस्कृत रूप अनुवाद उदाहरण लोट् लकार संस्कृत रूप अनुवाद पठतु पठताम् पठन्तु पठ पठतम् पठत पठानि पठाव पठाम शब्दकोश — ‘लोभी’ के पर्यायवाची शब्द –१) गर्धनः२) गृध्नुः३) लुब्धः४) अभिलाषुकः५) तृष्णक् ‘अत्यन्त लोभी’ –१) लोलुपः मतवाले व्यक्ति के चार नाम –१) मत्तः२) शौण्डः३) उत्कटः४) क्षीबः ये सभी शब्द पुँल्लिंग में प्रयोग किये जाते है … Read more

गुरु शब्द के रूप – GURU SHABD KE ROOP IN SANSKRIT

गुरु शब्द के रूप – सभी उकारांत शब्दों के रूप इसी तरह चलेंगे गुरु के रूप – GURU KE ROOP विभक्ति एकवचन द्विवचन बहुवचन प्रथमा गुरु गुरू गुरव: द्वितीय गुरुम् गुरू गुरून् तृतीया गुरुणा गुरुभ्याम् गुरुभि: चतुर्थी गुरवे गुरुभ्याम् गुरुभ्याम् पंचामी गुरो: गुरुभ्याम् गुरुभ्याम् षष्ठी गुरो: गुर्वो: गुरूणाम् सप्तमी गुरौ गुर्वो: गुरुषु संबोधन हे गुरो … Read more