Up board hindi class 10 full solution chapter varanasi वाराणसीः प्रश्न उत्तर

Up board hindi class 10 full solution chapter varanasi वाराणसीः प्रश्न उत्तर प्रश्न 1 – वाराणसी नगरी कुत्र स्थिता अस्ति ?  उत्तर वाराणसी नगरी गङ्गायाः तटे स्थिता अस्ति । प्रश्न 2 – वैदेशिकाः पर्यटकाः कस्याः शोभाम् अवलोक्य वाराणस्ययाः प्रशंसन्ति। उत्तर वैदेशिकाः पर्यटका: गङ्गायाः घट्टानां शोभां विलोक्य वाराणस्याः प्रशंसन्ति। प्रश्न 3 – वैदेशिकाः किमर्थम् वाराणसीम् आगच्छन्ति … Read more

लोट् लकार संस्कृत रूप अनुवाद

लोट् लकार संस्कृत रूप अनुवाद उदाहरण लोट् लकार संस्कृत रूप अनुवाद पठतु पठताम् पठन्तु पठ पठतम् पठत पठानि पठाव पठाम शब्दकोश — ‘लोभी’ के पर्यायवाची शब्द –१) गर्धनः२) गृध्नुः३) लुब्धः४) अभिलाषुकः५) तृष्णक् ‘अत्यन्त लोभी’ –१) लोलुपः मतवाले व्यक्ति के चार नाम –१) मत्तः२) शौण्डः३) उत्कटः४) क्षीबः ये सभी शब्द पुँल्लिंग में प्रयोग किये जाते है … Read more