यण संधि परिभाषा उदाहरण

यण संधि परिभाषा उदाहरण

यण् सन्धि (इकोयणचि) यदि इ, उ, ऋ, ल ह्रस्व या दीर्घ के बाद असमान स्वर आते हैं तो उनके स्थान पर क्रमशः य, व, र, ल हो जाता है। यदि मूल स्वरों के बाद कोई भी असमान स्वर आ जाय तो आगेवाले स्वर की मात्रा लग जाती है। उदाहरण :


इत्यादि = इति + आदि (इ + आ = य् + आ = या) = इत्यादि
स्वागतम् = सु + आगतम् = स् + उ + आगतम् = स्व + आ
पित्रादेशः = पितृ + आदेशः (ऋ + आ = र् + आ = रा) = पित्रादेशः
लाकृतिः = लृ + आकृतिः = (ल + आ = ला) = लाकृतिः
इत्यत्र = इति + अत्र = (इ + अ = य) = इत्यत्र
मन्वन्तर = मनु + अन्तर = (उ+ अ = व) = मन्वन्तर
मातृ + आज्ञा = (ऋ+ आ = र् + आ = रा) = मात्राज्ञा
मधु + अरिः = (उ+ अ = व) =मध्वरिः


दधि + आनय = (इ + आ = या ) = दध्यानय
इति + उक्त्वा (इ + उ = यु) = इत्युक्त्वा
पितृ + आकृतिः = (ऋ+ आ = + आ = रा) पित्राकृतिः


प्रति + उत्तरम् = (इ + उ = यु) = प्रत्युत्तरम्
अति + अत्याचार (इ + आ = या ) = अत्याचार
अति + अन्त (इ > य् + अ = य) = अत्यन्त
प्रति + एकः (इ > य् + ए = य) = प्रत्येकः
इति + अत्र = (इ > य् + अ = य) = इत्यत्र
अति + अधिकम् (> य् + अ = य) = अत्यधिकम्
यदि + अपि = (इ > य् + अ = य) = यद्यपि
इति + आदि (इ > य् + आ = या) = इत्यादि
देवी + आज्ञा (य् + आ = या) = देव्याग्या


उपरि + उक्तम् (इ > य् + उ = यु) = उपर्युक्तम्
नारी + उपदेशः (इ > य् + उ = यु) = नार्युपदेशः
मनु + अन्तरः = (उ > व् + अ = व) = मन्वन्तरः
गुरु + आदेशः (उ > व् + आ = वा) गुर्वादेशः
वधू + आगमनम् (ऊ > व् + आ = वा) =वध्वागमनम्


अनु + एषणम् (उ > व् + ए = वे) =अन्वेषणम्
लघु + आकृतिः (उ > व् + आ = वा) लघ्वाकृतिः
पितृ + आज्ञा (ऋ > र् + आ = रा) = पित्राज्ञा
भातृ + अंश (ऋ > र् + अ = रं) भात्रंश
गुरु + आज्ञा (उ > व् + आ = वा) =गुर्वाज्ञा
अभि + उत्तरम् =(इ > उ = यु) =अभ्युत्तरम्
धातृ + आज्ञां (ऋ > र् + आ = रा) = धात्राज्ञा
मातृ + आकृति (ऋ + आ = र् + आ = रा) =मात्राकृति


लृ + आदेशः (लु > ल् + आ = ला) = लादेशः
लघु + आदाय (उ > व् + आ = वा) =लघ्वादाय
इति + अलम् (इ > य् + अ = य) = इत्यलम्


प्रत्युपकार = प्रति + उपकार
भातृ + आदेशः = भात्रादेशः
अभि + उदयः = अभ्युदयः
सुधी + उपास्यः = सुध्युपास्यः
प्रति + आगमनम् = प्रत्यागमनम्
अति + उक्ति = अत्युक्ति
कवि + आदि = काव्यादि

|| अभ्यास प्रश्न||

(1) किन्हीं दो शब्दों की सन्धि कीजिए
तथा + एव, सु+उक्ति, मातृ + आज्ञा, तथा + इति।
उत्तर – तथा + एव = तथैव
सु + उक्ति = सूक्ति
मातृ + आज्ञा= मत्राज्ञा
तथा + इति= तथेति

(2) निम्न निम्नलिखित में से किन्हीं दो का सन्धि-विच्छेद कीजिए
विद्यालयः, स्वागतम्, गणेशः, देवैश्वर्यम्।
विद्यालयः = विद्या+ आलय:
स्वागतम् = सु+ आगतम्
देवैश्वर्यम् = देव+ एश्वर्यम्


(3) किन्हीं दो शब्दों का सन्धि-विच्छेद कीजिए
सूक्ति, स्वागतम्, तदैव, तथेति।।
सु + उक्ति = सूक्ति
स्वागतम् = सु+ आगतम्
तदैव = तदा+ एव
तथेति = तथा + इति


(4) किसी एक का सन्धि-विच्छेद कीजिए और सन्धि का नाम लिखिए |

धनादेशः, स्वागतम्, समयौचित्यम्।
धनादेशः= धन + आदेश =दीर्घ संधि
स्वागतम्= सु + आगतम् =यण संधि
समयौचित्यम् = समय+ औचित्यम् =वृद्धि संधि


(5)किसी एक का सन्धि-विच्छेद कीजिए और सन्धि का नाम लिखिए
देवेन्द्रः, अभ्युदयः, रत्नौघः।
देवेन्द्रः = देव + इंद्र: गुण संधि
अभ्युदयः = अभि+ उदय: = यण संधि
रत्नौघ: = रत्न+ ओघ: =वृद्धि संधि


(6) निम्नलिखित में से किसी एक का सन्धि-विच्छेद कीजिए और सन्धि का नाम लिखिए |
सूक्ति, स्वागतम्, देवर्षिः, तदैव।
सूक्ति= सु+ उक्ति |
स्वागतम् = सु + आगतम | = यण संधि
देवर्षिः = देव+ ऋषि | = गुण संधि
तदैव = तदा + एव`| = वृद्धि संधि


(7) निम्नलिखित में से किन्हीं दो शब्दों में सन्धि-विच्छेद कीजिए
दशाश्वमेध, उभावपि, बालिकैषा, समयोचितः।
दशाश्वमेध= दश + अश्वमेध
बालिकैषा= बालिका + एषा
समयोचितः = समय+ उचित


(8) किन्हीं दो शब्दों का सन्धि-विच्छेद कीजिए
ममाधीनः, तथैव, प्रत्युत्तरम्।
ममाधीन:= मम+ आधीन
तथैव = तथा + एव
प्रत्युत्तरम= प्रति + उत्तरम


(9)निम्नलिखित में से किसी एक का सन्धि-विच्छेद कीजिए
महौषधम्, धनागमः, प्रत्येकः।
महौषधम् = महा + औषधम्
धनागमः = धन + आगम:
प्रत्येकः = प्रति + एक:

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment