mp board class 10th sanskrit paper solution 2024

mp board class 10th sanskrit paper solution 2024

mp board class 10th sanskrit paper solution 2024

निर्देशा :

(i) सर्वे प्रश्ना: अनिवार्याः सन्ति ।

(ii) प्रश्नानां सम्मुखे अङ्काः प्रदत्ताः।

(iii) सर्वेषां प्रश्नानाम् उत्तराणि सस्कृतभाषायां देयानि।

1- उचितं विकल्पं चित्या लिखत –

(1) ‘अस्माभिः सर्वदा सत्यं वक्तव्यम्।’ इत्यस्मिन् वाक्ये अव्ययम् अस्ति –

(अ) अस्माभिः

(ब) सर्वदा

(स) सत्यं

(द) वक्तव्यम्

सही उत्तर – (ब) सर्वदा

(ⅱ) अधोलिखितेषु शब्देषु अव्ययपदं नास्ति –

(अ) तत्र

(स) रमा

(ब) सर्वत्र

(द) सदा

सही उत्तर – (स) रमा

(iii) ‘बालकान्’ इत्यस्मिन् पदे विभक्तिः अस्ति

(अ) प्रथमा

(स) पञ्चमी

(ब ) द्वितीया

(द) षष्ठी

सही उत्तर – (ब ) द्वितीया

(iv) ‘धेनवः’ इत्यस्मिन् पदे वचनम् अस्ति –

(अ) एकवचनम्

(ब) द्विवचनम्

(द) अन्यवचनम्

(स) बहुवचनम्

सही उत्तर – (स) बहुवचनम्

(V)) ‘नदीनाम्’ इत्यस्मिन् परे विभक्तिः अस्ति –

(अ) चतुर्थी

(स) पष्ठी

(व) पञ्चमी

(द) सप्तमी

सही उत्तर – (स) पष्ठी

(vi) ‘तस्मिन्’ इत्यस्मिन् पदे वचनम् अस्ति –

(अ) एकवचनम्

(स) बहुवचनम्

(ब) द्विवचनम्

(द) अन्यवचनम्

सही उत्तर – (अ) एकवचनम्

2 प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयत्

(घावति, जननी, दुर्लभः, समलम्, सत्वरम्, जलम्, श्वेतः)

(1) ‘निर्मलम्’ इत्यस्य पदस्य विलोमपदं ……..अस्ति।

(ii) ‘सुलभः’ इत्यस्य पदस्य विलोमपदं……. अस्ति।

(iii ) ‘शीघ्रम्’ इत्यस्य पदस्य पर्यायपदं ……….अस्ति।

(iv) ‘श्वेतः अश्वः धावति।’ इत्यस्मिन् वाक्ये विशेषणपदं……. अस्ति।

(v) जननी तुल्यवत्सला।’ इत्यस्मिन् वाक्ये विशेष्यपदं………. अस्ति।

(vi) ‘सलिलम्’ इतस्य पदस्य पर्यायपदं ………अस्ति।

सही उत्तर –

1- समलम्

2- दुर्लभः

3- सत्वरम्

4- श्वेतः

5-जननी

6- जलम्

3_ युग्ममेलनं कुरूत –

(अ)ःःःःःःःःःःःःःःःःःःः(ब) ःःःःःःः

(i) चौरभयम्——-(क) गुण स्वर सन्धिः

(ii) त्रिभुवनम्————(ख) निः + चलः

(iii) पुस्तकालयः।———-(ग) तत्पुरुषसमास

(iv) निश्छलः————(घ) यणस्वर सन्धिः

(v) सूर्योदयः———-(ङ) द्वन्द्वसमास ।

(vi) अनुरूपम्——-(च) वृद्धि स्वर सन्धिः

———(छ) बहुव्रीहिसमास

———-(ज) अव्ययीभावसमास

———–(झ) निः + छलः

———(ञ) कर्मधारयसमास

———–(ट) दीर्घस्वर सन्धिः

———-(ठ) द्विगुसमास

सही उत्तर –

1- ग

2- ठ

3- च

4- ख

5- क

6- ज

4 एकपदेन उत्तरं लिखत –

(i) अनिशे महानगरमध्ये कि प्रचलति ?

(ii) दुर्बले सुते कस्याः अधिका कृपा भवति ?

(iii) पिता पुत्राय बाल्ये किं यच्छति?

(iv) ‘आदाय’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?

(v) कथयितुम् इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?

(vi) ‘पा + क्त्या संयुज्य किम् पदं भविष्यति ?

सही उत्तर –

5 शुद्धवाक्यानां समक्षम् ‘आम्’ अशुद्धवाक्यानां समक्षम् ‘न’ इति लिख

(i) निर्गच्छति’ इति पदे निर् उपसर्गः अस्ति।

(ii) ‘प्रत्युपकारः’ इति पदे ‘प्र’ उपसर्गः अस्ति।

(iii) लभते’ इत्यस्मिन् पदे प्रथमपुरुषः अस्ति।

(iv) ‘आसीत्’ इत्यस्मिन् पदे बहुवचनम् अस्ति।

(v) ‘पिवति’ इत्यस्मिन् पदे एकवचनम् नास्ति।

(vi) ‘अपठत्’ इत्यस्मिन् पदे लड्लकारः अस्ति।

सही उत्तर –

6- सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति ?

अथवा

अस्माभिः कीदृशः वृक्षः सेवितव्यः ?

7-मयूरः कथं नृत्यमुदायां स्थितः भवति ?

अथवा

अन्तेप्रकृतिमाता प्रविश्य सर्वप्रथमं कि बदति ?

  1. भूकम्पस्य केन्द्रविन्दुः कः जनपदः आसीत् ?

समस्तराष्ट्र कीदृशे उल्लासे भग्नम् आसीत् ?

9 मीनः कदा दीनां गति प्राप्नोति ?

कानि पूरयित्वा जलदः रिक्तः भवति ?

10, कुशलवयोः वंशस्य कर्ता कः ?

बुद्धिमती केन उर्पता पितुगृह प्रति चलिता ?

11 प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य सुभाषितएकं लिखत।

12 अधोलिखितेषु अशुद्धकारकवाक्यानां शुद्धिः करणीयाः (कोऽपि द्वे) –

(i) वृक्षेण पत्राणि पतन्ति।

(ii) गुरुम् नमः।

(iii) विद्यालयम् परितः वृक्षाः सन्ति।

सही उत्तर –

13 रिक्तस्थानानि पूरयत (कोऽपि चत्वारि)

(i) काकः भवति ।

(ii) भूकम्पित समये ….. गमनमेव उचितं भवति ।

(iii) पर्यावरणस्य संरक्षणम् प्रकृतेः….. आराधना।

(iv) ….. परभृत् अपि कथ्यते।

(v) ….. समयस्य सदुपयोगः करणीयः।

(vi) मयूरः ………इति नाम्नाऽपि ज्ञायते।

उत्तर –

14 अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण लिखत

(i) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।

(ii) मार्ग सा एकं व्याघ्रम् अपश्यत्।

(iii) प्रत्युत्पन्नमति सा शृगालम् आक्षिपन्नती।

(iv) व्याघ्रः व्याघमारी इयमिति मत्या पलायितः।

उत्तर –

15 वाध्यरिवर्तन कुरूत (कोऽपि द्वे)

(i) छात्रः ग्रन्थं पठति। (कर्मवाच्ये)

(ii) त्वया सत्य कथितम्। (कर्तृवाच्ये)

(iii) काकः पिकस्य संततिं पालयति। (कर्मवाच्ये)

उत्तर –

16 रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरूत – (कोऽपि द्वे)

(i) धेनूनाम् माता सुरभिः आसीत्।

(ii) चातकः वने वसति ।

(iii) मयूरस्य नृत्यं प्रकृतेः आराधना।

उत्तर –

17 अ धोलिखितानि वाक्यानि कः कं प्रति कथयति – (कोऽपि द्वे)

(i) भवान् कुतः भयात् पलायितः। क: …..कम्……

(ii) कि कुपिता एवं भणति, उत्त प्रकृतिस्था ? कम् …… कः

(iii) अनृतं वदसि चेत् काकः दशेत्। कः …..कम….

उत्तर –

18 अधोलिखितम् नाढ्यांश पठित्वा प्रश्नानाम् उत्तराणि लिखत –

रामः अतिदीर्घः प्रवासोऽयं दारुणश्च। (विदूषकमवलोक्य जनान्तिकम्) कुतूहलेनाविष्टो मातरमनयोनमितो वेदितुमिच्छामि। न युक्त घ स्त्रीगतमनुयोक्तुम्, विशेषतस्तपोवने । तत् कोऽत्राभ्युपायः ?

– (जनान्तिकंम्) अहं पुनः पृच्छामि। (प्रकाशम्) किं नामधेया युवयोर्जननी ?

लयः तस्याः द्वे नामनी ?

विदूषकः कथमिव ?

तपोवनवासिनो देवीति नाम्नाङ्गयन्ति, भगवान् वाल्मीकिर्वधूरिति ।

(i) मातरमनयोनमिं कः वेदितुम् इच्छति ?

(ii) कस्याः में नामनी ?

(iii) के देवी इति नाम्नाह्वयन्ति ?

उत्तर –

प्रश्न 19–अधोलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वि महाविद्यालये प्रवेशं दापयितु सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः स बसयानं विहाय पदातिरेय प्राचलत्।

प्रश्नाः –

(i) निर्धनो जनः किम् उपार्जितवान् ?

(ii) सः कुत्र सफलो जातः ?

(iii) तत्तनयः कस्मिन् सलग्नः समभूत ?

अथवा

पञ्चोत्तर – द्विसहस्रतमे ख्रीष्टाब्दे (2005 ईस्वीये वर्षे) अपि कश्मीर प्रान्ते पाकिस्तान देशे च धरायाः महत्कम्पन ज्ञातम्। यस्मात्कारणात् लक्षपरिमिताः जनाः अकालकालं केवलिताः। पृथ्वी करमात्प्रकम्पते इति विषये वैज्ञानिकाः कथर्यान्त यत् पृथिव्या अन्तर्गर्भ विद्यमानाः बृहत्यः पाषाण- शिलाः यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनन्, सस्खलनजन्य कम्पनञ्च। तदैव भयावहकप्यनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्य समुत्पद्यते। प्रश्नाः –

(i) कश्मीर-प्रान्ते कदा घरायाः महत्कम्पन जातम् ?

(ii) कति जनाः अकालकालं कवलिताः ?

(iii) पृथ्वी कस्मात्प्रकम्पते इति विषये के कथयन्ति ?

20- अधोलिखितम् पद्याश पठित्या प्रश्नानाम् उत्तराणि लिखत

गुणी गुणं वेति। न वेति निर्गुणो,

बली बलं वेत्ति न वेत्ति निर्बलः।

पिको वसन्तस्य गुण न वायसः

करी च सिंहस्य बलं न मूषकः ॥

प्रशना : —

(i) गुणी कि वेत्ति ?

(ii) बली कि वेत्ति ?

(iii) पिको कस्य गुणं वेत्ति ?

अथवा

कज्जलमलिनं धूर्म मुञ्चति शतशकटीयानम्।

वाष्पयानमाला संधावति वितरन्ती ध्यानम् ॥

यानाना पडक्तयो ह्यनन्ताः कठिनं संसरणम्।

शुचि – पर्यावरणम् ॥

प्रश्नाः –

(i) शतशकटीयानं कि मुञ्चति ?

उत्तर – शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति

(ii) का संधावति ?

उत्तर – वाष्पयानमाला संधावति

(iii) वाष्पयानमाला कथं संधावति ?

उत्तर – वाष्पयानमाला वितरन्ती ध्वानम् संधावति ।

21- स्वप्राचार्यस्यकृते त्रयदिवसानाम् अवकाशार्थम् एक प्रार्थनापत्रम् लिखत ।

अथवा

स्वभगिन्याः विवाहे आमन्त्रयितुं स्वमित्रं प्रति पत्र लिखत ।

उत्तर —

स्वभगिन्याः विवाहे आमन्त्रयितुं स्वमित्रं प्रति पत्रम्-
आर 699 न्यू राजेन्द्र नगरम्

दिल्लीतः

प्रिय मित्र,

नमस्ते।

इदं ज्ञात्वा प्रसन्नो भविष्यसि यत् भगवत्कृपया मम भगिन्याः लतायाः विवाहसंस्कारः अधोलिखितकार्यक्रमानुसारं सम्पत्स्यते। एतदर्थं सानुरोधं निमन्त्रयामि। आशासे यत् यथासमयं आगत्य अस्मान् प्रीणयिष्यसि ।

कार्यक्रमः

मंगलवासरे—-09-02-2024—-प्रातः सप्तवादने यज्ञः ।

——सायम् अष्टवादने वरयात्रीणां स्वागतम् । प्रीतिभोजनम् च।

बुधवासरे—-10-02-2024——-प्रातः पञ्चवादने लतायाः पतिगृहगमनम्।

स्वगृहे सर्वेभ्यः मम वन्दनं निवेदय।

दिनाङ्क:–09-02-2024

22, अधोलिखितेषु एकं विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायां निवन्धं लिखत

(i) पर्यावरणम्।

(ii) कविः कालिदासः ।

(iii) अस्माकं देशः ।

(iv) दूरदर्शनम्।

23 अधोलिखितम् अपठितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (कोऽपि चत्वारि)

हरियाणा राज्ये यमुनानगरमण्डले एकः संस्कृतपरियारः अस्ति। तस्मिन् गृहे सर्वे संस्कृते सम्भाषणं कुर्वन्ति । तत्र पशवोऽपि संस्कृतम् अवर्वाद्ध समर्थाः सन्ति। तस्मिन् गृहे अभिमन्युः नाम एकः युक्कः अस्ति। सोऽपि सस्कृतं बदति। एकदा तत्र एकः संस्कृत प्राध्यापकः आगतवान्। तेन सह अभिमन्यु. सरकृतेन सम्भाषणं कृतवान्। तस्य युवकस्य प्रतिभां दृष्ट्वा प्राध्यापकः अभिमन्यवे शतं रूप्यकाणि दत्तवान्। तस्मात् दिनात् तस्य मनसि सस्कृतं प्रति महती अभिरुचिः समुत्पन्ना। सः प्रतिदिन गीतायाः श्लोकान् पठित्वा – पठित्वा सर्वान् श्लोकान् अस्मरत्।

प्रश्न –

(1) संस्कृतपरिवारः कुत्र अरित ?

(ii) प्राध्यापकः कस्मै शतं रुप्यकाणि दत्तवान् ?

(iii) प्राध्यापकः अभिमन्यवे शतं रुप्यकाणि किमर्थं दत्तवान् ?

(iv) पुचकः कथं गीतायाः श्लोकान् अस्मरत् ?

(v) गद्यांशस्य उचित शीर्षकं लिखत।

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment