Up board class 10 hindi full solution chapter 4 sanskrit khand

Up board class 10 hindi full solution chapter 4 sanskrit khand प्रबुद्धो ग्रामीण:

PicsArt 02 14 07.45.45 compress55 1
https://mpboardinfo.in/up-board-class-10-hindi-chapter-4 -full-solution/

पाठ 4 प्रबुद्धो ग्रामीण:


लघु उत्तरीय प्रश्न –
निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखिए :-

धूमयानमारुह्य के गच्छन्ति स्म?
उत्तर – धूमयानमारुह्य नागरिका: गच्छन्ति स्म |

ग्रामीणान् कः उपाहसत् ? (2016CD, 20MA)
उत्तर – ग्रामीणान् नागरिक: उपाहसत् |

‘कथयिष्यामि, परं पूर्वं समयः विधातव्य’ इति केन उक्तम्?
उत्तर- ‘कथयिष्यामि, परं पूर्वं समयः विधातव्य’ इति ग्रामीणेन उक्तम् |

प्रथमं प्रश्नं कः अपृच्छत् ? (2017AD)
अथवा
ग्रामीणः नागरिकम् किम् अपृच्छत् ?
उत्तर – ग्रामीणः नागरिकम् प्रहेलिकाम् अपृच्छत् |

क: अवदत् यत् “अहम् अस्याः प्रहेलिकायाः उत्तरं न जानामि” इति?
उत्तर – नागरिक: अवदत् यत् “अहम् अस्याः प्रहेलिकायाः उत्तरं न जानामि” इति

प्रहेलिका का आसीत् ?
उत्तर- अपदो दूरगामी च साक्षरो न च पण्डितः।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः॥ इति प्रहेलिका आसीत् |

‘ज्ञानं सर्वत्र सम्भवति’ इति कः अन्वभवत् ?
उत्तर-‘ज्ञानं सर्वत्र सम्भवति’ इति नागरिकः अन्वभवत् |

नागरिकः किमर्थं लज्जितः अभवत् ?
उत्तर- नागरिकः बहुकालं विचार्य न काञ्चित् प्रहेलिकाम् अस्मरत्, अतः लज्जितः अभवत् |

नागरिकः ग्रामीणान् किम् अकथयत् ?
उत्तर- नागरिकः ग्रामीणान् अकथयत् “ग्रामीणाः अद्यापि पूर्ववत् अशिक्षिताः अज्ञाश्च सन्ति ।

पदेन विना किं दूरं याति ? (2016CC,17AC,AF,20MG)
उत्तर- पदेन विना पत्रं दूरं याति |

अन्ते नागरिकः किम् अनुभवम् अकरोत् ?
उत्तर- अन्ते नागरिकः किम् अनुभवम् यत् ज्ञानं सर्वत्र सम्भवति ।

ग्रामीणस्य प्रहेलिकायाः किम् उत्तरम् आसीत् ? (2018HA)
उत्तर- ग्रामीणस्य प्रहेलिकायाः उत्तरम् पत्रम् आसीत्

नागरिकः किम् अर्थेन खिन्नः अभवत्?
उत्तर- नागरिकः दण्डदानेन खिन्नः अभवत् |

नागरिकः किं दातुं समर्थः न अभवत् ?
उत्तर- नागरिक: उत्तरं दातुं समर्थ: न अभवत |

अमुखोऽपि कः स्फुटवक्ता भवति?
उत्तर- अमुखोऽपि पत्रम् स्फुटवक्ता भवति |

ज्ञानं कुत्र सम्भवति? (2016CA,CE,17AG,19AC,20MB,MF)
उत्तर- ज्ञानं सर्वत्र सम्भवति |

धूमयाने समयः केन जितः?
उत्तर- धूमयाने समयः ग्रामीणेन जितः |
अनुवादात्मक प्रश्न

Up board class 10 hindi full solution chapter 4 sanskrit khand

निम्नलिखित संस्कृत-गद्यांशों का ससन्दर्भ हिन्दी में अनुवाद कीजिए
(क) एकदा बहवः ……….. विधातव्यः।
अथवा
एकदा बहवः ………. भवितं शक्नोति। (2020MC)
अथवा
एकदा बहवः जनाः …………. शिक्षितः बहज्ञश्च अस्ति। (2017AA)

एकदा बहवः जनाः धूमयानम् (रेल) आरुह्य नगरं प्रति गच्छन्ति स्म। तेषु केचित् ग्रामीणाः केचिच्च नागरिकाः आसन्। मौनं स्थितेषु तेषु एकः नागरिकः ग्रामीणान् उपहसन् अकथयत् “ग्रामीणाः अद्यापि पूर्ववत् अशिक्षिताः अज्ञाश्च सन्ति | न तेषां विकास: अभवत् न च भवितुम शक्नोति | तस्य तादृश जल्पन्नम श्रुत्वा कोअपि चतुर: ग्रामीण: अब्रबीत—भद्र नागरिक: भवान एव किंचित ब्रबीतु यतो हि भवान् शिक्षितः बहुज्ञः च अस्ति।


सन्दर्भ – प्रस्तुत श्लोक हमारी पाठ्य पुस्तक हिंदी के संस्कृत खण्ड के प्रबुद्धो ग्रामीण: नामक पाठ से लिया गया है |
अनुवाद – एक बार बहुत से लोग रेलगाड़ी पर चढकर नगर की ओर जा रहे थे उनमें कुछ ग्रामीण और कुछ नागरिक थे उनके चुप रहने पर एक नागरिक ग्रामीणों की हंसी उड़ाते हुए बोला, ग्रामीण आज भी पहले की तरह अशिक्षित और अज्ञानी है न उनका विकास हुआ है और न हो सकता है उसकी इस बकवास को सुनकर की कोई चतुर ग्रामीण बोला—हे नागरिक आप ही कुछ बोलिए क्योंकि आप तो शिक्षित है और बहुत जानने वाले हैं |

(ख) इदम् आकर्ण्य …………….. दास्यामः।
अथवा तस्य तां वार्त ………… दास्यामः।

अनुवाद -यह सुनकर उस नागरिक ने अभिमान से अपनी गर्दन को ऊपर उठा कर कहा, कहूंगा पर पहले शर्त लगा लेनी चाहिए | उसकी इस बातउस चतुर ग्रामीण ने कहा , अरे हम तो अशिक्षित हैं और आप शिक्षित है | हम थोड़ा जानने वाले हैं और आप बहुत जानने वाले हैं यह समझकर हमें शर्त लयह सुनकर हुए नागरिक विमान से अपनी गर्दन को ऊपर उठा करके बोला कहूंगा पर पहले शर्त लगा लेनी चाहिए हम परस्पर पहेली पूछेंगे यदि आप उत्तर देने में समर्थ नहीं हुए तो आप ₹10 देगें |यदि हम उत्तर देने में समर्थ ना हुए तो हम 10 रूपये के आधे 5 रूपये देंगे ||

(ङ) पुनः ग्रामीणोऽब्रवीत्……………………………………….. अचलत्।
अथवा
तदा स ग्रामीणः …………………………………….. तूष्णीम् अतिष्ठत्।
अथवा
दण्डदानेन खिन्नः …………………………………… न पण्डितः भवति।

अनुवाद – पुन: ग्रामीण बोला अब आप पहेली पूछिए दंड दान से खिन्न नागरिक ने बहुत समय तक विचार किया परंतु कोई पहेली याद नहीं आई, अत: अधिक लज्जित होकर बोला तुम ही अपनी पहेली का उत्तर बताइए | तब वह ग्रामीण हंसकर अपनी पहली का उत्तर बताता है पत्र ,, क्योंकि यह पैरों के बिना दूर तक जाता है, अक्षरों से युक्त होने पर भी पंडित नहीं है उसी समय में ही उस ग्रामीण का गांव आ गया वह हंसता हुआ रेल से उतरकर अपने गांव की और चला गया | नागरिक लज्जित होकर पहले की तरह चुपचाप बैठा रहा।


(च) एतस्मिन्नेव……………………………………….प्रबुद्धतराः भवन्ति।
अथवा
(छ) तदा स ग्रामीणः……………………………….. प्रबुद्धतराः भवन्ति।
अथवा
(ज) यतो हि इदं……………………………………………. “दृष्ट्वा अहसन्।


यतो हि इदं पदेन विनापि दूरं याति, अक्षरैः युक्तमपि न पण्डितः भवति। एतस्मिन्नेव काले तस्य ग्रामीणस्य ग्रामः आगतः। स विहसन् रेलयानात् अवतीर्य स्वग्रामं प्रति अचलत्। नागरिकः लज्जितः भूत्वा पूर्ववत् तूष्णीम् अतिष्ठत्। सर्वे यात्रिणः वाचालं तं नागरिकं दृष्ट्वा अहसन्। तदा स नागरिकः अन्वभवत् यत् ज्ञानं सर्वत्र सम्भवति। ग्रामीणाः अपि कदाचित् नागरिकेभ्यः प्रबुद्धतराः भवन्ति।
अनुवाद- क्योंकि यह पैरों के बिना दूर तक जाता है, अक्षरों से युक्त होने पर भी पंडित नहीं है उसी समय में ही उस ग्रामीण का गांव आ गया वह हंसता हुआ रेल से उतरकर अपने गांव की और चला गया | नागरिक लज्जित होकर पहले की तरह चुपचाप बैठा रहा | सभी यात्री उस वाचाल नागरिक को देख कर हंसने लगे |तब उस नागरिक ने अनुभव किया कि ज्ञान सर्वत्र संभव है | ग्रामीण भी कभी-कभी नागरिकों से बुद्धिमान होते हैं |

निम्नलिखित वाक्यों का संस्कृत में अनुवाद कीजिए
(क) ग्रामीण आज भी अशिक्षित हैं।
ग्रामीणाः अद्यापि अशिक्षिताः सन्ति ।

(ख) ऐसा सुनकर वृद्ध बोला।
इदम् आकर्ण्य वृद्ध: अबदत् |
(ग) आप दस रुपये देंगे।
भवान् दशरूप्यकाणि दास्यति |


(घ) मैं इस पहेली का उत्तर नहीं जानता हूँ।
अहम् अस्याः प्रहेलिकायाः उत्तरं न जानामि।
(ङ) क्या आप उत्तर दे सकते हैं?

(च) अब आप प्रश्न पूछिये।
इदानीं भवान प्रश्नं पृच्छत् |
(छ) ग्रामीण चतुर नहीं होते हैं।
ग्रामीणा: चतुरा: न भवन्ति |


व्याकरणात्मक प्रश्न
(1) अद्यापि, अन्वभवत्, इत्येवं में सन्धि-विच्छेद कर सन्धि का नाम लिखें।
अद्यापि = अद्य + अपि
अन्वभवत् = अनु +अभवत्
(2) निम्न धातुओं में ‘तव्य’ प्रत्यय लगाकर शब्द बनाइए
गम्, कृ, मन, दृश्, पठ्, स्था।
गम् + तव्य = गन्तव्य
कृ + तव्य = कर्तव्य
मन + तव्य = मन्तव्य
दृश् + तव्य = द्रष्टव्य
पठ् + तव्य = पठितव्य
स्था + तव्य = स्थातव्य

(3) निम्नलिखित शब्दों के तृतीया एवं सप्तमी विभक्ति के रूप लिखिए
अस्मद्, तद्।
(अस्मद्)
तृतीया विभक्ति- मया …………आवाभ्याम ……………………अस्माभि:
सप्तमी विभक्ति- मे………………….आवयो: ………………….अस्मासु
(तद)
तृतीया विभक्ति- तेन ………………ताभ्याम्……………………….तै:
सप्तमी विभक्ति- तस्मिन्………………….तयो…………………..अस्मासु

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment