Mp Board Class 10 Sanskrit Solution Chapter 5

Mp Board Class 10 Sanskrit Solution Chapter 5 Mp Board Class 10 Sanskrit Solution Chapter 5 कुटुम्बानुरक्तिः पाठ का हिंदी अनुवाद प्रश्न और उत्तर खली स्थान संधि विच्छेद समास आदि पञ्चमः पाठः कुटुम्बानुरक्तिः संस्कृतनाटककारेषु प्रमुखेन महाकविभासेन “नाटकान्तं कवित्वम्” इति उक्तिं चरितार्थं कृत्वा त्रयोदशनाटकानि विरचितानि।तानि च दूतवाक्यम्, कर्णभारम्, दूतघटोत्कचः, मध्यमव्यायोगः, पञ्चरात्रम्, उरुभङ्गम्, अभिषेकनाटकम्, बालचरितम्, अविमारकम्, प्रतिमानाटकम्, … Read more

Mp board class 10 sanskrit solution chapter 2

Mp board class 10 sanskrit solution chapter 2 Mp board class 10 sanskrit solution chapter 2 न्यग्रोधवृक्षः पाठ का हिंदी अनुवाद संस्कृत सहित 1 . न्यग्रोधवृक्षकस्मिंश्चित् ग्रामे एक: प्राचीन: विशाल: च न्यग्रोधवृक्षः आसीत् । स: पशुपक्षिभ्य: बहुविधेभ्य: जीवजन्तुभ्य: मनुष्येभ्यः अपि नित्यं बहूपकारकः आसीत् । पथिका: तस्य वृक्षस्य छायायां पाथेयं भक्षयित्वा मार्गायासं परिहरन्ति स्म । पशव: … Read more