Sanskrit vyakaran class 10th उच्चारणस्थान

Sanskrit vyakaran class 10th उच्चारणस्थान कौन सा अक्षर कहाँ से बोला जाता है उच्चारणस्थान — वर्णों के उच्चारण स्थान में मुख के आन्तरिक अवयवों की – सहायता ली जाती है। मुख के जिस अवयव से जिस वर्ण का उच्चारण किया जाता है, वही उसका उच्चारण स्थान कहलाता है – अकुहविसर्जनीयानां कण्ठः (क) अकुहविसर्जनीयानां कण्ठः – … Read more

Bhaswati Class 12th Sanskrit Bhaswati Chapter 2 न त्वं शोचितुमर्हसि full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 2 न त्वं शोचितुमर्हसि full solution Bhaswati Class 12th Sanskrit Bhaswati Chapter 2 न त्वं शोचितुमर्हसि full solution 1 — एकपदेन उत्तरत क–अयं पाठ: कस्मात् ग्रन्थात् संकलित:? . उत्तर:अयं पाठः बुद्धचरितात् ग्रन्थात् संकलितः । ख-बुद्धचरितस्य रचयिता कः अस्ति? उत्तर–बुद्धचरितस्य रचयिता अश्वघोषः अस्ति। ग–नृणां वरः कः अस्ति? उत्तर– नृणाः वरः … Read more

गुरु शब्द के रूप – GURU SHABD KE ROOP IN SANSKRIT

गुरु शब्द के रूप – सभी उकारांत शब्दों के रूप इसी तरह चलेंगे गुरु के रूप – GURU KE ROOP विभक्ति एकवचन द्विवचन बहुवचन प्रथमा गुरु गुरू गुरव: द्वितीय गुरुम् गुरू गुरून् तृतीया गुरुणा गुरुभ्याम् गुरुभि: चतुर्थी गुरवे गुरुभ्याम् गुरुभ्याम् पंचामी गुरो: गुरुभ्याम् गुरुभ्याम् षष्ठी गुरो: गुर्वो: गुरूणाम् सप्तमी गुरौ गुर्वो: गुरुषु संबोधन हे गुरो … Read more