Sanskrit essay on my India मेरा भारत पर संस्कृत में निबन्ध

sanskrit essay
Sanskrit essay on my India मेरा भारत पर संस्कृत में निबन्ध

Sanskrit essay on my India मेरा भारत पर संस्कृत में निबन्ध

अस्माकं देशस्य प्राचीनं नाम “भारतं” वर्तते ।। ।। सम्प्रति अस्य हिन्दुस्तान, हिन्द, इण्डिया इत्यपि नामानि सन्ति ।। अस्य पूर्वदिशायां बर्मा देशः अस्ति ।। दक्षिणदिशायां लंका अस्ति ।। पश्चिमदिशायां अफगानिस्तानं वर्तते ।। उत्तरदिशायां च हिमालयः अस्ति ।। अस्य खण्डितः भागः पाकिस्तान इति कथ्यते ।।

अस्माकं देशः संसारस्य देशेषु अति पुरातनः देशः अस्ति ।। एतद् विश्वस्य विशाल: गणतन्त्रदेश: ।। अयं देशः ज्ञानस्य धर्मस्य च आदिजन्मभूमिः अस्ति ।। अत्रैव वेदानां प्रादुर्भावः बभूव ।। अत्रैव मानवसभ्यता सर्वप्रथमं जन्म लेभे ।। इतः एव संसारे सर्वत्र सभ्यतायाः प्रचारः बभूव ।। अस्य महिमा अवर्णनीयः अस्ति ।। अस्य गौरवम् अतुलनीयम् अस्ति ।।

सम्प्रति अस्माकं देशः यत् भारतं विद्यते तस्य भागद्वयम् अस्ति ।। एकं दक्षिणभारतम्, द्वितीयं उत्तरभारतञ्च दक्षिणभारते आन्ध्रप्रदेशः, केरलः, कर्नाटकः, तमिलनाडुः च इति इमे चत्वारः प्रदेशाः सन्ति ।। उत्तरभारते निम्नलिखितानि राज्यानि सन्ति ।। यथा अरुणाचल प्रदेशः, आसामः, महाराष्ट्रम्, मणिपुरम्, मिज़ोरमः, मेघालयः, नागालैंडः,त्रिपुरा, उड़ीसा, पंजाबः, राजस्थानम्, सिक्किमः, उत्तरप्रदेशः,पश्चिम बंगालः, मध्यप्रदेशः, जम्मू-काश्मीरश्च ।।

हिंदी से संस्कृत में अनुवाद करें

CLICK HERE

Leave a Comment