essay on rashtriya ekta in sanskrit राष्ट्रिय एकता पर संस्कृत निबंध

essay on Vidya in Sanskrit language

essay on rashtriya ekta in sanskrit राष्ट्रिय एकता पर संस्कृत निबंध

essay on rashtriya ekta in sanskrit यहां पर हम ”कक्षा 10 संस्कृत विषय ” के लिए महत्वपूर्ण निबंध प्रदान कर रहे हैं । छात्र कक्षा 10 के संस्कृत के लिए निबंधों को आसानी से डाउनलोड और उपयोग कर सकते हैं। “एनसीईआरटी बुक्स क्लास 10 संस्कृत पीडीएफ” का डिजिटल संस्करण हमेशा उपयोग करना आसान होता है। यहां आप ”कक्षा 10 संस्कृत यूपी बोर्ड एनसीईआरटी सोल्यूशंस प्राप्त कर सकते हैं। “up board solution for sanskrit essay ” यूपी बोर्ड एनसीईआरटी solution “कक्षा 10 संस्कृत” UP Board Solutions for Class 10 Sanskrit निबन्ध Hindi Medium हिंदी में एनसीईआरटी सॉल्यूशंस पर काम करना छात्रों को उनके होमवर्क और असाइनमेंट को समय पर हल करने के लिए सबसे अधिक लाभ दायक होगा। UP Board Solutions for Class 10 Sanskrit निबन्ध Hindi Medium हिंदी में पीडीएफ के लिए छात्र एनसीईआरटी सॉल्यूशंस को ऑफलाइन मोड में भी एक्सेस करने के लिए डाउनलोड कर सकते हैं।

essay on rashtriya ekta in sanskrit आपको अच्छा लगा हो तो अपने दोस्तों के साथ जरूर शेयर करे ।

राष्ट्रिय एकता पर संस्कृत निबंध

राष्ट्रिय एकता essay on rashtriya ekta in sanskrit

1- विविध धर्म-भाषावलम्बिनां जनानां वासस्थानं राष्ट्रं भवति ।

2- परन्तु धर्म-भाषा-वैविध्येऽपि एकस्मिन् राष्ट्रे वसन्तः जनाः अभिन्ना एव भवन्ति ।

3- यथा एकस्मिन् गृहे वसन्तः बहवः जनाः पृथक् वस्त्राभूषणानि धारयन्ति पृथगेव चिन्तयन्ति च ।

4- परं मूलत: ते एकस्यैव गृहस्यैव अङ्गानि भवन्ति । अत: अभिन्नाः एव तिष्ठन्ति ।

5 – एवमेव वयं स्वराष्ट्रे वसन्तः पृथक् भाषा-भाषिणः, पृथक् धर्मावलम्बिनः, पृथक् विचारानुयायिनः । सन्तः अपि अभिन्नाः एव ।


6- यतो हि भारतम् अस्माकं राष्ट्रं वयं च अस्य राष्ट्रस्य नागरिकाः ।

7- राष्ट्रं यदि सुरक्षितम् अस्ति तर्हि वयमपि निसन्देह सुरक्षिता:

8- राष्ट्रं यदि विकसितं तर्हि अस्माकमपि विकास: सु निश्चित एव ।

9- अतः अस्माकं सर्वेषां भारतीयानाम् इदं प्रथमं कर्त्तव्यम् अस्ति यद् राष्ट्रियैक्यस्य बाधकानि तत्वानि निवार येम राष्ट्रियाम् एकतां च पोषयेम ।

10- एतेनैव राष्ट्रस्य अस्माकं सर्वेषां च समुन्नतिः समृद्धिश्च सुनिश्चिता एव ।

Leave a Comment