NCERT Solutions for Class 8 Sanskrit Chapter 15 प्रहेलिका: सम्पूर्ण हल

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 1 Subhashitani सुभाषितानि

NCERT Solutions for Class 8 Sanskrit Chapter 15 प्रहेलिका: सम्पूर्ण हल

NCERT Solutions for Class 8 Sanskrit Chapter Chapter 15 प्रहेलिका: : कक्षा 8 संस्कृत विषय के इस अध्याय का संपूर्ण हल यहां पर दिया जा रहा है जो ऐसे छात्रों की मदद करेगा जो परीक्षा में अच्छे अंक प्राप्त करना चाहते हैं कक्षा 8 संस्कृत रुचिरा भाग 3 के इस Chapter 15 प्रहेलिका: का संपूर्ण हल यहां पर आसान भाषा में दिया गया है इसे पढ़ने में किसी भी छात्र को किसी भी प्रकार की दिक्कत नहीं आएगी इसकी मदद से आप अपनी परीक्षा में अच्छे अंक प्राप्त कर सकते हैं कक्षा 8 संस्कृत पाठ 9 सप्तभगिन्य: के प्रश्न उत्तर आसान भाषा में आकर प्रदान किए गए यदि इसके बारे में कोई भी सवाल हो या सुझाव हो तो नीचे कमेंट करके हमसे जरूर पूछें और यदि यह पोस्ट आपको अच्छी लगे तो अपने दोस्तों के साथ शेयर जरूर करें


NCERT Solutions for Class 8 Sanskrit Chapter Chapter 15 प्रहेलिका: : All questions and answers from the NCERT Book of Class 8 Sanskrit Ruchira Chapter 14 are provided here for you for free. You will also love this solution. All Chapter NCERT Solutions for class Class 8 Sanskrit are prepared by our team.

NCERT की पूरी किताब पीडी एफ के रूप म डाउनलोड करने के लिए यहा पर क्लिक करे |

चतुर्दश:: पाठ: प्रहेलिका:


कस्तूरी जायते कस्मात् ?
को हन्ति करिणां कुलम् ?
किं कुर्यात् कातरो युद्धे ?
मृगात् सिंहः पलायते ||1||

अन्वय = कस्तूरी जायते कस्मात्? मृगात् को करिणां कुलं हन्ति ? सिंहः कातरः युद्धे किं कुर्यात् ? पलायते ।

हिंदी अनुवाद = कस्तूरी किससे उत्पन्न होती है? हिरण से , कौन हाथियों के समूह को मारता है? शेर , कायर व्यक्ति युद्ध में क्या करता है? भागता है।

सीमन्तिनीषु का शान्ता ?
राजा कोऽभूत् गुणोत्तम: ?
विद्वद्भिः का सदा वन्द्या ?
अत्रैवोक्तं न बुध्यते ||2||

अन्वय= का सीमन्तिनीषु शान्ता ? गुणोत्तमः राजा कोऽभूत् ? का सदा विद्वद्भिः वन्द्या? (उत्तर) अत्रैव उक्तं न बुध्यते ।

हिंदी अनुवाद = नारियों में शान्त स्वभाव वाली कौन है? (सी + ता = सीता) गुणों में उत्तम राजा कौन है? (रा + मः = रामः) कौन हमेशा विद्वानों के द्वारा वन्दनीया है? (वि + द्या = विद्या) उत्तर यहीं बताया गया है, परन्तु समझ नहीं आ रहा है।

कं सञ्जघान कृष्णः ?
का शीतलवाहिनी गङ्गा?
के दारपोषणरता: ?
कं बलवन्तं न बाधते शीतम् ||3||

अन्वय = कं संजघान कृष्णः ?
शीतलवाहिनी गंगा का?
के दारपोषणरताः ? कं बलवन्तं शीतं न बाधते?

हिंदी अनुवाद = कृष्ण ने किसको मारा? (कं + सञ्= कंसम् ) शीतल जलवाहिनी गंगा कहाँ बहती है? (का + शी काशी) पत्नी का पोषण कौन करता है? (के + दारपोषणरताः = केदारपोषणरताः) किस बलवान को सर्दी नहीं लगती है? (कं बलवन्तम् = कंबलवन्तम्)

वृक्षाग्रवासी न च पक्षिराजः
त्रिनेत्रधारी न च शूलपाणिः
त्वग्वस्त्रधारी न च सिद्धयोगी
जलं च विभ्रन्न घटो न मेघः ॥14॥

अन्वय = वृक्षाग्रवासी च न पक्षिराजः । त्रिनेत्रधारी च न शूलपाणिः । त्वग्वस्त्रधारी च न सिद्धयोगी । जलं च बिभ्रन् न घटो न मेघः (अस्ति) ।

हिंदी अनुवाद = वृक्ष के अग्रभाग में रहता है, लेकिन पक्षिराज गरुड़ नहीं है। तीन नेत्र वाला है, पर शिव नहीं है। छाल के वस्त्र पहनता है, पर सन्यासी नहीं है। जल का धारण करता है, लेकिन न घड़ा है और न बादल है। उत्तर नारिकेलम् अर्थात् नारियल

भोजनान्ते च किं पेयम्?
जयन्तः कस्य वै सुतः ?
कथं विष्णुपदं प्रोक्तम् ?
तक्रं शक्रस्य दुर्लभम् ||5||

अन्वय = भोजनान्ते च पेयं कि? तक्रम्।
जयन्तः वै कस्य सुतः ? शक्रस्य ।
विष्णुपदं कथं प्रोक्तम् ? दुर्लभम् ।

हिंदी अनुवाद = भोजन के अंत में क्या पीना चाहिए? छाछ , जयंत किसका पुत्र है? इन्द्र का । स्वर्ग को कैसा बताया गया है? दुर्लभ

प्रहेलिकानामुत्तरान्वेषणाय सङ्केताः

प्रथमा प्रहेलिका== अन्तिम चरणे क्रमशः त्रयाणां प्रश्नानां त्रिभिः पदैः उत्तरं दत्तम् ।

द्वितीया प्रहेलिका=प्रथम द्वितीय तृतीय चरणेषु प्रथमस्य वर्णस्य अन्तिमवर्णेन संयोगात् उत्तरं प्राप्यते ।

तृतीया प्रहेलिका =प्रतिऽचरणे प्रथमद्वितीययोः प्रथमत्रयाणां वा वर्णानां संयोगात् तस्मिन् चरणे प्रस्तुतस्य प्रश्नस्य उत्तरं प्रप्यते।

चतुर्थप्रहेलिकायाः उत्तरम् नारिकेलफलम् ।
पञ्चमप्रहेलिकायाः उत्तरम् प्रथम-प्रहेलिकावत्।
सरलार्थ पहेली का उत्तर खोजने के लिए संकेत ।

पहली पहेली – अंतिम चरण के तीन पदों में क्रमशः तीनों पहेलियों के उत्तर हैं। दूसरी पहेली- पहले, दूसरे और तीसरे चरणों के पहले और आखिरी वर्ण के मेल से बने शब्द ही उत्तर हैं।
तीसरी पहेली – प्रत्येक चरण के पहले दो या पहले तीन वर्णों के संयोग से उस पहेली का उत्तर मिल जाता है। ige very
चौथी पहेली – नारियल
पाँचवी पहेली – पहली पहेली की तरह ।

  1. श्लोकांशेषु रिक्तस्थानानि पूरयत

(क) सीमन्तिनीषु का शान्ता राजा कोऽभूत् गुणोत्तमः ।
(ख) कं सञ्जघान “कृष्ण:” “शीतलवाहिनी गङ्गा?
(ग) के दारपोषणरताः” कं “बलवन्तम्” न बाधते शीतम् ।।
(घ) वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः

  1. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं न इति लिखत

यथा सिंहः करिणां कुलं हन्ति ।
(क) कातरो युद्धे युद्ध्यते ।
(ख) कस्तूरी मृगात् जायते ।
(ग) मृगात् सिंहः पलायते ।
(घ) कंसः जघान कृष्णम्।
(ङ) तक्रं शक्रस्य दुर्लभम्।
(च) जयन्तः कृष्णस्य पुत्रः ।
उत्तरम = १-आम २- न ३- आम् ४- न ४- न ५-* न ६- न

  1. सन्धिविच्छेदं पूरयत

(क) करिणां कुलम्=
(ख) कोऽभूत्=
(ग) अत्रैवोक्तम्=
(घ) वृक्षाग्रवासी=
(ङ) त्वग्वस्त्रधारी =
(च) विभ्रन्न =

उत्तरम –
(क) करिणां कुलम्= करिणाम्+ कुलम
(घ) वृक्षाग्रवासी= वृक्ष+ अग्रवासी
(ग) अत्रैवोक्तम्= अत्र +
(ङ) त्वग्वस्त्रधारी =
(च) विभ्रन्न = बिभ्रत् + न
त्वक्+अग्रवासी

5- अधोलिखितानां पदानां लिङ्ग विभक्तिं वचनञ्च लिखत

पदानि……….लिङ्गम्…..विभक्तिः………वचनम्
यथा
करिणाम्……….पुल्लिङ्गम्……षष्ठी….बहुवचनम्
कस्तूरी = ……………………..
युद्धे = ……………………..
सीमन्तिनीषु= …………………………
बलवन्तम्……………………………..
शूलपाणि:…………………………………….
शक्रस्य………………………..

उत्तरम =
करिणाम्……….पुल्लिङ्गम्……षष्ठी….बहुवचनम्
कस्तूरी = स्त्रीलिंगम्………प्रथमा……….एकवचनम्
युद्धे = पुल्लिंगम्…………सप्तमी……….एकवचनम्
सीमन्तिनीषु= स्त्रीलिंगम्………सप्तमी…….बहुवचनम्
बलवन्तम्…….पुल्लिंगम्………..द्वितीया……….एकवचनम्
शूलपाणि:…………..पुल्लिंगम्……….प्रथमा……..एकवचनम्
शक्रस्य……….पुल्लिंगम्……..षष्ठी…………..एकवचनम्

6- (अ) विलोमपदानि योजयत

जायते……..शान्ता
वीर:…………पलायते:
अशान्ता…………म्रियते
शान्ता …….विद्वद्भिः
मूर्खे:……..कातर:
अत्रैव………….विद्वद्भिः

उत्तरम ==
आगच्छति…………… पलायते
अत्रैव…………….तत्रैव
मूर्खे:……..विद्वद्भिः
शान्ता ………अशान्ता
जायते…………म्रियते

(आ) समानार्थकपदं चित्वा लिखत |

(क) करिणाम्…………..गजानाम् | ( अश्वानाम् / गजानाम् / गर्दभानाम् ) ery

(ख) अभूत् …………… ( अचलत् / अहसत्/अभवत्)

(ग) वन्द्या…..वन्दनीया । ( वन्दनीया / स्मरणीया/कर्तनीया)

(घ) बुध्यते अवगम्यते । (लिख्यते / अवगम्यते / पठ्यते)

(ङ) घट: …… कुम्भः । (तडागः/ नलः / कुम्भ:) |

(च) सञ्जघान अमारयत् |( अमारयत्/अखादत् / अपिबत्)

  1. कोष्ठकान्तर्गतानां पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत

एक: काकः “आकाशे” (आकाश) डयमानः आसीत् । तृषार्तः सः जलस्य (जल) अन्वेषणं करोति । तदा सः घटे (घट) अल्पं जल (जल) पश्यति । सः उपलानि (उपल) आनीय घटे (घट) पातयति । जलं घटस्य (घट) उपरि आगच्छति। काक: (काक) सानन्दं जलं पीत्वा तृप्यति ।

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment