संस्कृतभाषायाः महत्त्वम् पर संस्कृत निबंध || Essay on sanskrit bhashaya mahatwam in Sanskrit language

अहिंसा परमो धर्मः पर संस्कृत निबंध || Essay on Ahinsa Parmo Dharm in Sanskrit language

संस्कृतभाषायाः महत्त्वम् पर संस्कृत निबंध || Essay on sanskrit bhashaya mahatwam in Sanskrit language

यहां पर हम ”कक्षा 10 संस्कृत विषय ” के लिए महत्वपूर्ण संस्कृतभाषायाः महत्त्वम् निबंध प्रदान कर रहे हैं । छात्र कक्षा 10 के संस्कृत के लिए संस्कृतभाषायाः महत्त्वम् निबंध को आसानी से डाउनलोड और उपयोग कर सकते हैं। “एनसीईआरटी बुक्स क्लास 10 संस्कृत व्याकरण पीडीएफ” का डिजिटल संस्करण हमेशा उपयोग करना आसान होता है। यहां आप ”कक्षा 10 संस्कृत यूपी बोर्ड एनसीईआरटी सोल्यूशंस प्राप्त कर सकते हैं। “up board solution for sanskrit essay ” यूपी बोर्ड एनसीईआरटी solution “कक्षा 10 संस्कृत” UP Board Solutions for Class 10 Sanskrit निबन्ध Hindi Medium हिंदी में एनसीईआरटी सॉल्यूशंस पर काम करना छात्रों को उनके होमवर्क और असाइनमेंट को समय पर हल करने के लिए सबसे अधिक लाभ दायक होगा। UP Board Solutions for Class 10 Sanskrit निबन्ध Hindi Medium हिंदी में पीडीएफ के लिए छात्र एनसीईआरटी सॉल्यूशंस को ऑफलाइन मोड में भी एक्सेस करने के लिए डाउनलोड कर सकते हैं।

Essay on sanskrit bhashaya mahatwam in Sanskrit आपको अच्छा लगा हो तो अपने दोस्तों के साथ जरूर शेयर करे ।

संस्कृतभाषायाः महत्त्वम् पर निबंध [ 2006, 11, 12, 13, 14, 15]

[अन्य शीर्षकः-संस्कृताध्ययनस्य लाभः, संस्कृतस्य-उपयोगिता (2006), सुभारती (2007) – राष्ट्रभाषा-संस्कृतम् (2010), संस्कृत नाम दैवी वाक् (2011) संस्कृतवाङ्मयम् (2010), संस्कृतस्य महत्त्वम् (2006,08), संस्कृतभाषा (2012, 14), देववाणी (2014)]

1 – संस्कृतभाषा संसारस्य प्राचीनतमा भाषा अस्ति।

2 – व्याकरणादि दोषरहिता भाषा संस्कृत भाषेति कथ्यते ।

3 – पुरा सर्वे जनाः संस्कृतभाषायाम् एव वदन्ति स्म ।

4 – सर्वे प्राचीनाः ग्रन्थाः; यथा— ब्राह्मणग्रन्थाः, उपनिषद्-ग्रन्थाः, षडदर्शनग्रन्थाः, संस्कृतभाषायामेव लिखिताः सन्ति ।

5 – आदिकविः महर्षि वाल्मीकि रामस्य चरित्ररूपं रामायणम्, महर्षिः व्यासश्च विश्व प्रसिद्ध ग्रन्थं महाभारतं संस्कृते एव अलिखत् ।
6- संस्कृतभाषा एव भारतदेशम् ऐक्यसूत्रे बध्नाति ।

7 – यथा जननी स्वदुग्धदानेन स्वसन्तत्याः पोषणं करोति, तथैव- संस्कृतभाषा सर्वासां भारतीय भाषाणां जननी अस्ति; अत: भारतीयाः इमां मातृवत् पूजयन्ति

8 – ये भारतीया: हिन्दीभाषायाः विरोधं कुर्वन्ति, ते कदापि संस्कृतभाषायाः विरोधं न कुर्वन्ति ।

9 – विशालं मनोज्ञं च अस्याः साहित्यं, परिपूर्ण अस्याः व्याकरणं, श्रुतिमधुरः शब्दभण्डारः, ललिता सामासिकी पदावली च अस्याः महत्त्वं प्रकटयन्ति।

10 – संस्कृतभाषायाः प्रचारेण छात्राणाम् अनुशासनहीनता दूरीकर्तुं शक्यते ।

11 – विश्वस्य सुखाय शान्तये चापि संस्कृतस्य प्रचारः लाभप्रदः भविष्यति।

12 – अतः सर्वैः संस्कृतभाषा अवश्यं पठनीया अनुशीलनीया च ।

Leave a Comment