Up board solution for class 7 sanskrit chapter 14 वीरांगना विश्पला

UP BOARD SOLUTION FOR CLASS 7 SANSKRIT CHAPTER 8 श्रम एव विजयते

Up board solution for class 7 sanskrit chapter 14 वीरांगना विश्पला

Up board solution for class 7 sanskrit chapter 14 वीरांगना विश्पला संस्कृत कक्षा 7 पाठ 14 का सम्पूर्ण हल

वैदिकयुगे कश्चित् ‘खेलः’ इति नाम्ना प्रसिद्धः राजा आसीत्। सः क्रीडायाम् अतीव कुशलः आसीत्, अतएव तस्य नाम ‘खेलः’ इति अभवत् । तस्य पत्नी अतीव युद्धनिपुणा वीराङ्गना आसीत्, यस्या नाम ‘विश्पला’ इति आसीत्।

एकस्मिन् युद्धे सा युद्धं कुर्वती शत्रुभिः परिवेष्टिता अभवत्, तस्याः द्वौ अपि पादौ छिन्नौ, सा विकलाङ्गी अभवत्, परन्तु वीराङ्गना विश्पला हतोत्साहा न अभवत्, तस्याः साहसं वीरताम् उत्साहं च दृष्ट्वा खेलराजस्य मार्गनिर्देशकः अगस्त्रयः तस्याम् एव रात्रौ देवचिकित्सकौ अश्विनीकुमारौ आहूतवान् । तौ विश्पलायै लौहनिर्मितौ पादौ अकल्पयताम्। सा च वीरा‌ङ्गना ततः अतीवोत्साहयुक्ता शत्रुभिः निहितं धनं जितवती ।

इत्थं पूर्वं दिव्याङ्गीं अपि विश्पला वीरा‌ङ्गना लौहपादसाहाय्येन शत्रून् जित्वा तदीयं धनम् आहृतवती । अत एवोक्तम् ” क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ।”

शब्दार्थः

वीराङ्गना = वीर स्त्री । कुर्वन्ती करती हुई। परिवेष्टिता जाता = घेर ली गयी। छिन्नौ = कट गये। हतोत्साहा = उत्साह रहित। आहूतवान् = बुलाया। अकल्पयताम् = जोड़ दिया, बना दिया। निहितम् = जमा किया हुआ। इत्थम् = इस प्रकार। आहृतवती ले ली। अत एवोक्तम् (अत
एव+उक्तम्) इसलिए कहा गया है। सत्त्वे पराक्रम में। उपकरणे = साधन में।

अभ्यासः

1-. उच्चारणं कुरुत पुस्तिकायां च लिखत-

कश्चित् विशेषज्ञश्च वीराङ्गना विश्पला लौहनिर्मितौ

अकल्पयताम्

लौहपादसाहाय्येन परिवेष्टिता

2-. पूर्णवाक्येन उत्तरत –

(क) विश्पला का आसीत् ?

उत्तर:- विश्पला वीराङ्गना नारी आसीत् ।

(ख) सा कस्य पत्नी आसीत् ?

उत्तर:- सा खेलराजस्य पत्नी आसीत् ।

(ग) अगस्त्रयः किम् अकरोत् ?

उत्तर:- अगस्त्यः देव चिकित्सकौ अश्विनीकुमारी आहूतवान् ।

(घ) युद्धे तस्याः किम् अभवत् ?

उत्तर:- युद्धे तस्याः द्वौ अपि पादौ छिन्नौ अभवत् ।

(ङ) उत्साहयुक्ता विश्पला किम् अकरोत् ?

उत्तर:- उत्साहयुक्ता विश्पला शत्रुभिः निहितं धनं जितवती ।

3-. सन्धि-विच्छेदं कुरुत-

पदम् सन्धि-विच्छेदः

वीराङ्गना=•••••••••••• वीर + अङ्गना

विकलाङ्गी = ••••••••••••विकल + अङ्गी

नोपकरणे = •••••••••••• न + उपकरणे

4-. पाठस्य आधारे वाक्यानि पूरयत –

(क) वैदिक युगे कश्चित् …………. राजा आसीत् ।

(क) वैदिक युगे कश्चित् खेल राजा आसीत् ।

(ख) तस्य पत्नी………… .वीराङ्गना आसीत् ।

(ख) तस्य पत्नी विश्पला वीराङ्गना आसीत् ।

(ग) एकस्मिन् युद्धे सा ………….. शत्रुभिः परिवेष्टिता जाता ।

(ग) एकस्मिन् युद्धे सा युद्धं कुर्वन्ती शत्रुभिः परिवेष्टिता जाता ।

(घ) वीराङ्गना विश्पला …………….. . न जाता ।

(घ) वीराङ्गना विश्पला हतोत्साही न जाता । ।

5-. निम्नलिखितपदेषु विभक्तिं वचनं च लिखत –

विभक्तिः वचनम्

यथा- वैदिकयुगे सप्तमी एकवचन

(क) क्रीडायाम्. = सप्तमी एकवचन

(ख) तस्य = षष्ठी एकवचन

(ग) शत्रुभिः तृतीया बहुवचन

(घ) पादौ = द्विवचन

6- संस्कृतभाषायाम् अनुवादं कुरुत-

(क) विश्पला एक बार युद्ध में शत्रुओं के द्वारा घेर ली गयी।

अनुवाद : एकदा विश्पला युद्धे शत्रुभिः परिवेष्टिता जाता ।

(ख) अश्विनीकुमारों ने लोहे के पैर लगा दिये।

अनुवाद : अश्विनीकुमारौ लौहनिर्मितौ पादौ अकल्पयताम्

(ग) उसने पुनः युद्ध किया तथा शत्रुओं को जीत लिया।

अनुवाद : सा पुनः युद्धं अकरोत् तथा शत्रून् जितवती ।

कुछ कपड़ों के संस्कृत नाम-

हिन्दी = संस्कृत

धोती = धौतवस्त्रम्

साड़ी = शाटिका

अँगौछी (तौलिया)= अङ्गप्रोक्षणी

कमीज = कञ्चुकः

हाफकमीज = अर्धकञ्चुकः

चद्दर = उत्तरीयम्

गद्दा = तूलिका/तोशकः

रूमाल = कर्पटः

पगड़ी = उष्णीषः

टोपी = टोपिका

बिछौना = आस्तरणम्

तकिया= उपधानम्

रजाई= तूलपटी

गद्दी =मर्दिका

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment