Up board class 12 sanskrit natak Question Answer

Up board class 12 sanskrit natak Question

अतिलघु उत्तरीय प्रश्न

प्रश्न 1- शकुन्तलायाः सख्यौ के आस्ताम् ?
उत्तर- शकुन्तलायाः सख्यौ अनसूया, प्रियंवदा आस्ताम् ।

प्रश्न 2- पर्णकुटी स्थिता शकुन्तला केन शप्ता ?
उत्तर- पर्णकुटी स्थिता शकुन्तला दुर्वाससा शप्ता ।

प्रश्न 3- दुर्वासा स्वभावेन कीदृशः महर्षिः आसीत्?
उत्तर- दुर्वासा स्वभावेन क्रोधी महर्षिः आसीत् ।

प्रश्न 4- ओषधीनां पतिः एकतः कुत्र यति ?
उत्तर- ओषधीनां पतिः एकः अस्तशिखरं यति ।

प्रश्न 5- कन्या कस्मै दातव्यम् ?
उत्तर- कन्या गुणवते दातव्यम्।

प्रश्न 6- शकुन्तला हृदयेन कुत्र स्थिता ?
उत्तर- शकुन्तला हृदयेन राजा दुष्यन्त ध्याने स्थिता ।

प्रश्न 7- का पुष्पोच्चयं रूपयति ?
उत्तर-अनसूया पुष्पोच्चयं रूपयति ।

प्रश्न 8- शकुन्तला कीदृशी अस्ति?
उत्तर- शकुन्तला प्रकृतिपेलवा अस्ति ।

प्रश्न 9- कस्याः सुखमञ्जनं भवतु ?
उत्तर- शकुन्तलायाः सुखमञ्जनं भवतु ।

प्रश्न 10- दुष्यन्तः कः आसीत्?
उत्तर- दुष्यन्तः हस्तिनापुर राजा आसीत् ।

mpboardinfo.in

प्रश्न 11- ‘आः अतिथिपरिभाविनि । इति केन उक्तम् ‘
उत्तर- आः अतिथिपरिभाविनि इति दुर्वासामुनिना उक्तम् ?

प्रश्न 12- शकुन्तलया सह हस्तिनापुरं कां गता ?
उत्तर- शकुन्तलया सह हस्तिनापुरं गौतमी गता ।

प्रश्न 13- प्रियंवदा का आसीत् ।
उत्तर- प्रियंवदा शकुन्तलायाः प्रियसखी आसीत्

प्रश्न 14- कस्य वचनं अन्यथां भवितुं न अर्हति ?
उत्तर- दुर्वाससः अन्यथा वचनं न अर्हति ।

प्रश्न 15- राजलक्ष्मीः कया अनुभवितव्याः ?
उत्तर- राजलक्ष्मीः शकुन्तलया अनुभवितव्याः ।

प्रश्न 16- अद्य का यास्यति ?
उत्तर- अद्य शकुन्तला यास्यति

प्रश्न 17- तनयाविश्लेषदुःखैः नवैः के पीड्यन्ते ?
उत्तर- तनयाविश्लेषदुःखैः नवैः गृहिणः पीड्यन्ते ।

प्रश्न 18- अभिज्ञानशाकुन्तलम् केन विरचितम् ?
उत्तर- अभिज्ञानशाकुन्तलम् कालिदासेन विरचितम्।

प्रश्न 19- पाठ्यक्रमे कः अङ्कः निर्धारितः ?
उत्तर- पाठ्यक्रमे चतुर्थ अङ्कः निर्धारितः ?

प्रश्न 20- नाटकेषु किं रम्यम्?
उत्तर- नाटकेषु ‘अभिज्ञानशाकुन्तलम्’ रम्यम् ।

mpboardinfo.in

प्रश्न 21- अनसूया केसरमालिका कुत्र निक्षिप्ता?
उत्तर- अनसूया केसरमालिका नालिके रसमुद्गके निक्षिप्ता ।

प्रश्न 22- सूर्योदये एव का शिखामज्जिता ?
उत्तर- सूर्योदये एव शकुन्तला शिखामज्जिता ।

प्रश्न 23- अलङ्करणानि कुतः प्राप्तानि ?
उत्तर- अलङ्करणानि तातकाश्यपप्रभावात् प्राप्तानि ।

प्रश्न 24 महर्षेः दुर्वाससः आगमनकाले शकुन्तला कुत्र सन्निहिता आसीत्।
उत्तर- महर्षेः दुर्वासा आगमनकाले शकुन्तला उटजे सन्निहिता आसीत् ।

प्रश्न 25- शकुन्तला का आसीत्?
उत्तर- शकुन्तला मेनका विश्वामित्रयोः कन्या आसीत् ।

प्रश्न 26- के गुणविरोधिनो न भवन्ति ?
उत्तर- आकृतिविशेषाः गुणविरोधिनो न भवन्ति ।

प्रश्न 27- शकुन्तला को न स्मरिष्यति ?
उत्तर- शकुन्तला यस्मिन् ध्यानमग्ना सः एव (दुष्यन्तः) तां न स्मरिष्यति ।

प्रश्न 28- सम्प्रस्थितेन राज्ञा शकुन्तला किम् पिनद्धम् ?
उत्तर- सम्प्रस्थितेन राज्ञा शकुन्तला स्वनामधेयांकितम् अंगुलीयकम् पिनद्धम् ।

प्रश्न 29- आश्रमवृक्षैः शकुन्तलायै किं दत्तम् ?
उत्तर- केनचित् मांगल्यं क्षौमम् केनचित् लाक्षारसः निष्ठ्यतः अन्यैः आभरणानि दत्तानि ।

प्रश्न 30- दुष्यन्तनामाङ्कितं किमाभरणम् शकुन्तला पार्श्वे आसीत् ।
उत्तर- दुष्यन्तनामाङ्कितं अङ्गुलीयकं शकुन्तला पार्श्वे आसीत् ।

31- धूमाकुलितदृष्टेः यजमानस्य आहुतिः कुत्र पतिता ?
उत्तर- धूमाकुलितदृष्टेः यजमानस्य आहुतिः पावके एव पतिता ।

प्रश्न 32- सुशिष्यदत्ता विद्या इव का ?
उत्तर- सुशिष्यदत्ता विद्या इव शकुन्तला ।

प्रश्न 33 – अग्निगर्भा शमीव का?
उत्तर- अग्निगर्भा शमीव शकुन्तला ।

प्रश्न 34- शकुन्तला कुत्र स्थिता ?
उत्तर- शकुन्तला उटजसन्निहिता स्थिता ।

प्रश्न 35- ‘गुणवते कन्यका प्रतिपादनीया’ इति कस्योक्तिः ?
उत्तर- ‘गुणवते कन्यका प्रतिपादनीया’ इति अनसूयायाः उक्तिः ।

प्रश्न 36- कः महर्षिः सुलभकोपः आसीत् ।
उत्तर- दुर्वासा महर्षिः सुलभकोपः आसीत् ।

प्रश्न 37- शकुन्तलायाः सख्यौ मङ्गलसमालम्भनं कां विरचयतः ?
उत्तर- शकुन्तलायाः सख्यौ मङ्गलसमालम्भनं शकुन्तलाम् विरचयतः ।

प्रश्न 38- ‘कोऽन्यः हुत बहाद् दग्धुं प्रभवति’ इति केनोक्तम् ?
उत्तर- ‘कोऽन्यः हुत वहाद् दग्धुं प्रभवति’ इति प्रियंवदया उक्तम् ।

प्रश्न 39- केनचित् तरुणा चरणोपभोगसुलभः कः निष्ट्यूतः।
उत्तर- केनचित् तरुणा चरणोपभोगसुलभ: लाक्षारसः निष्ठ्यूतः ।

प्रश्न 40- काश्यपेन कः आशिषः दत्तः ?
उत्तर- काश्यपेन सम्राजं सुतमवाप्नुहि इत्याशिषः दत्तः

प्रश्न 41- शकुन्तलया पुत्रकृतकः कः स्वीकृतः आसीत्?
उत्तर- शकुन्तलया पुत्रकृतकः मृगः आसीत् ।

प्रश्न 42 वेलोपलक्षणार्थ शिष्यः केनोपदिष्टः आसीत्?
उत्तर- वेलोपलक्षणार्थं शिष्यः प्रवासादुपावृतेन काश्यपेन उपदिष्टः आसीत् ।

प्रश्न 43- मङ्गलकाले रोदितुम् उचितानुचितं वा ?
मङ्गलकाले रोदितुम् अनुचितम् अस्ति (वा) ।

प्रश्न 44- शरीरं विना छन्दोमय्या वाण्या संस्कृतमाश्रित्य किम् उक्तम् ?
उत्तर- ‘हे ब्रह्मन् ! स्वपुत्रीं शकुन्तलां दुष्यन्त तेजो दधानां गर्भवती जानीहि इति शरीरं बिना छान्दोमय्या वाण्या उक्तम्।

प्रश्न 45- प्रियंवदा शकुन्तलासकाशं कथं गता ?
उत्तर- प्रियंवदा शकुन्तलासकाशं सुखशयनपृच्छिका गता ।

प्रश्न 46- वामहस्तोपहितवदना का अस्ति ।
उत्तर- वामहस्तोपहितवदना शकुन्तला अस्ति ।

प्रश्न 47 तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां किं दर्शयते ?
उत्तर- तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां लोकः आत्मदशान्तरेषु नियम्यते इव दर्शयते ।

प्रश्न 48 वृक्षेषु अपीतेषु शकुन्तला किंकर्तुं न व्यवस्यति ?
उत्तर- वृक्षेषु अपीतेषु शकुन्तला जलं पातुं न व्यवस्यति ।

प्रश्न 49- प्रियमण्डनापि शकुन्तला स्नेहेन वृक्षाणां किं न आदत्ते ।
उत्तर- प्रियमण्डनापि शकुन्तला स्नेहेन वृक्षाणां पल्लवम् न आदत्ते ?

प्रश्न 50 शकुन्तलायाः सखीमण्डनं कीदृशं भविष्यति ?
उत्तर- शकुन्तलायाः सखीमण्डनं दुर्लभं भविष्यति ।

प्रश्न 51- दुर्वासाः शकुन्तलां किं शशाप?
उत्तर- दुर्वासाः शकुन्तला शशाप – स्मरिष्यति त्वां न स प्रबोधितोऽपि सन् कथा प्रमत्तः प्रथमं कथामिव ।

प्रश्न 52- दुर्वाससाः शकुन्तला कस्मात् कारणात् शप्ता ?
उत्तर- शकुन्तला दुर्वाससः अतिथि सत्कारं न अकरोत् तेन सा शकुन्तलां शप्ता ।

प्रश्न 53- अभिज्ञानभरण दर्शनेन को निवर्तिष्यते ।
उत्तर- अभिज्ञानभरण दर्शनेन शापो निवर्तिष्यते।

प्रश्न 54- दुर्वासा किं मन्त्रयन् स्वयमन्तर्हितः ?
उत्तर- ‘अभिज्ञानाभरण दर्शनेन शापोनिवर्तिष्यते इति मन्त्रयन् दुर्वासा स्वयमन्तर्हितः ।

HOME PAGE

How to download online Ayushman Card pdf 2024 : आयुष्मान कार्ड कैसे ऑनलाइन डाउनलोड करें

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment