Paropkar Essay In Sanskrit परोपकार निबंध संस्कृत में

Paropkar Essay In Sanskrit परोपकार का निबंध संस्कृत में परेषा उपकारः परोपकारः इति कथ्यते । संसारेऽस्मिन् स्व हानिलाभयोः चिन्तां परित्यज्य परेषां प्राणीनां हितकरणाय यानि कार्याणि क्रियन्ते तानि सर्वाणि परोपकाराणि कथ्यते । एतादृशाः च जनाः परोपकारिणः भवन्ति । संसारेऽस्मिन् द्विधा जनाः भवन्ति केचित् स्वार्थाय जीवन्ति केचिच्च परार्थाय । स्वार्थिनः यत् अपि कुर्वन्ति तत्र तेषां कोऽपि स्वार्थो … Read more