PIB DHATU KE ROOP पा (पिब्)के धातु रूप

PIB DHATU KE ROOP पा (पिब्)के धातु रूप

पा (पिब्) पीना

विशेष ‘पा’ को लट्, लोट्, लङ् और विधिलिङ् में ‘पिब’ आदेश हो जाता है।

लट्लकार (वर्तमानकाल)

पिबति पिबतः पिबन्ति
पिबसि पिबथः पिबथ
पिबामि पिबावः पिबामः

लोट्लकार आज्ञा वाचक प्रार्थना

पिबतु (पिबतात्) पिवताम् पिबन्तु
पिब (पिवतात् पिबतम् पिबत
पिबानि पिबाव पिबाम

विधिलिङ्लकार (विधि/सम्भावना)

पिबेत् पिवेताम् पिबेः
पिबेः पिबेतम् पिबेत
पिबेयम् पिबेव पिबेम

लङ्लकार (भूतकाल )

अपिबत् अपिबताम् अपिबन्
अपयः पिवतम् अपित
अपिबम् अपिबाव अपिबाम

लृट्लकार (भविष्यत्काल)

पास्यति पास्यतः पास्यन्ति
पास्यसि पास्यथः पास्यथ
पास्यामि पास्यावः पास्यामः

Leave a Comment