bhu dhatu roop भू धातु के रूप की ट्रिक

bhu dhatu roop भू धातु के रूप

bhu dhatu roop भू धातु के रूप

भू (भव) धातु लट् लकार (वर्तमान काल, Present Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भवति भवत: भवन्ति
मध्यम पुरुष भवसि भवथ: भवथ
उत्तम पुरुष भवामि भवाव: भवाम:

भू (भव) धातु लृट् लकार (भविष्यत काल, Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भविष्यति भविष्यत: भविष्यन्ति
मध्यम पुरुष भविष्यसि भविष्यथ: भविष्यथ
उत्तम पुरुष भविष्यामि भविष्याव: भविष्याम:

भू (भव) धातु लङ् लकार (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अभवत् अभवताम् अभवन्
मध्यम पुरुष अभव: अभवतम् अभवत
उत्तम पुरुष अभवम् अभवाव अभवाम

भू (भव) धातु लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भवतु भवताम् भवन्तु
मध्यम पुरुष भव भवतम् भवत
उत्तम पुरुष भवानि भवाव भवाम

भू (भव) धातु विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भवेत् भवेताम् भवेयु:
मध्यम पुरुष भवे: भवेतम् भवेत
उत्तम पुरुष भवेयम् भवेव भवेम

भू (भव) धातु लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अभूत् अभूताम् अभूवन्
मध्यम पुरुष अभू: अभूतम् अभूत
उत्तम पुरुष अभूवम् अभूव अभूम

भू (भव) धातु लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष बभूव बभूवतु: बभूवु:
मध्यम पुरुष बभूविथ बभूवथु: बभूव
उत्तम पुरुष बभूव बभूविव बभूविम

भू (भव) धातु लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भविता भवितारौ भवितार:
मध्यम पुरुष भवितासि भवितास्थ: भवितास्थ
उत्तम पुरुष भवितास्मि भवितास्व: भवितास्म:

भू (भव) धातु आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भूयात् भूयास्ताम् भूयासु:
मध्यम पुरुष भूया: भूयास्तम् भूयास्त
उत्तम पुरुष भूयासम् भूयास्व भूयास्म

भू (भव) धातु लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अभविष्यत् अभविष्यताम् अभविष्यन्
मध्यम पुरुष अभविष्य: अभविष्यतम् अभविष्यत
उत्तम पुरुष अभविष्यम् अभविष्याव अभविष्याम

Leave a Comment