NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम्

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 1 Subhashitani सुभाषितानि

NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम्

NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम् – कक्षा 8 संस्कृत विषय के इस अध्याय का संपूर्ण हल यहां पर दिया जा रहा है जो ऐसे छात्रों की मदद करेगा जो परीक्षा में अच्छे अंक प्राप्त करना चाहते हैं कक्षा 8 संस्कृत रुचिरा भाग 3 के इस अध्याय एक सुभाषितानि का संपूर्ण हल यहां पर आसान भाषा में दिया गया है इसे पढ़ने में किसी भी छात्र को किसी भी प्रकार की दिक्कत नहीं आएगी इसकी मदद से आप अपनी परीक्षा में अच्छे अंक प्राप्त कर सकते हैं कक्षा 8 संस्कृत पाठ 1 सुभाषितानि के प्रश्न उत्तर आसान भाषा में आकर प्रदान किए गए यदि इसके बारे में कोई भी सवाल हो या सुझाव हो तो नीचे कमेंट करके हमसे जरूर पूछें और यदि यह पोस्ट आपको अच्छी लगे तो अपने दोस्तों के साथ शेयर जरूर करें


NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम् . All questions and answers from the NCERT Book of Class 8 Sanskrit Ruchira Chapter 3 are provided here for you for free. You will also love this solution. All Chapter NCERT Solutions for class Class 8 Sanskrit are prepared by our team.

प्रश्न 1:–
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
[क] कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति ?
[ख] केन सह मानवस्य आवश्यकता परिवर्तते ?
[ग] आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति ?
[घ] कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते ?
[ङ] अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति ?

उत्तर —
[क] सम्पूर्णविश्वे
[ख] कालपरिवर्तनेन
[ग] रूप्यकाणाम्
[घ] कर्गदोद्योगे
[ङ] चलदूरभाषायन्त्रेण


प्रश्न – 2:–
अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
[क] प्राचीनकाले विद्या कथं गृह्यते स्म ?
[ख] वृक्षाणां कर्तनं कथं न्यूनतां यास्यति ?
[ग] चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते ?
[घ] वयम् कस्यां दिशि अग्रेसरामः ?
[ङ] वस्त्रपुटके केषाम् आवश्यकता न भविष्यति ?

उत्तर –
[क] प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म ।
[ख] संगणकस्य अधिकाधिकप्रयोगेण वृक्षाणां कर्तनं न्य़ूनतां यास्यति ।
[ग] चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते ।
[घ] वयम् डिजीभारतम् इत्यस्यां दिशि अग्रे सरामः ।
[ङ] वस्त्रपुटके रूप्यकाणाम् आवस्यकता न भवति ।

प्रश्न – 3 – रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
[क] भोजपत्रोपरि लेखनम् आरब्धम् ।
[ख] लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति ।
[ग] विश्रामगृहेषु कक्षं सुनिश्चितं भवेत् ।
[घ] सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति
[ङ] वयम् उपचारार्थम् चिकित्सालयं गच्छामः ?

उत्तर —
[क] भोजपत्रोपरि किम् आरब्धम् ?
[ख] लेखनार्थं कस्य आवस्यकतायाः अनुभूतिः न भविष्यति ?
[ग] कुत्र कक्षं सुनिश्चितं भवेत् ?
[घ] सर्वाणि पत्राणि कुत्र चलदूरभाषयन्त्रे सुरक्षितानि ?
[ङ] वयं किमर्थं चिकित्सालयं गच्छामः ?

प्रश्न — 4 उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-
यथा – विशेषण विशेष्य
संपूर्णे भारते

[क] मौखिकम् [1] ज्ञानम्
[ख] मनोगताः [2 ]उपकारः
[ग] टंकिता [3]काले
[घ] महान् [4]विनिमयः
[ङ] मुद्राविहीनः [5]कार्याणि


उत्तर –
[क] मौखिकं ज्ञानम्
[ख] मनोगते काले
[ग] टंकितानि कार्याणि
[घ] महान् उपकारः
[ङ] मुद्राविहीनः विनिमयः

प्रश्न — 5 अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

पदस्य + अस्य
तालपत्र + उपरि
च + अतिष्ठत
कर्गद + उद्योगे
क्रय + अर्थम्
इति + अनयोः
उपचार + अर्थम्

उत्तर –
पदस्यास्य
तालपत्रोपरि
चातिष्ठत
कर्गदोद्योगे
क्रयार्थम्
इत्यनयोः
उपचारार्थम्

प्रश्न — 6 उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

यथा – जिज्ञासा – मम मनसि वैज्ञानिकानाम् विषये जिज्ञासा अस्ति
[क] आवश्यकता –
[ख] सामग्री –
[ग] पर्यावरण सुरक्षा –
[घ] विश्रामगृहम् –


उत्तर –
[क] आवश्यकता – अद्यतने काले चलदूरवाण्याः अवश्यकता सर्वैर्रपि अनुभूयते ।
[ख] सामग्री – सामग्री आपणतः आनेतव्या ।
[ग] पर्यावरणसुरक्षा – पर्यावरणसुरक्षायै अस्माभिः जागरूकैः भाव्यम् ।
[घ] विश्रामगृहम् – सम्प्रति विश्रामगृहेषु प्रायशः डेविट्-कार्डमाध्यमेन रूप्यकाणि प्रदीयन्ते ।

प्रश्न — 7 उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
यथा – भिक्षुकाय धनं ददातु । [भिक्षुक]
[क] ………… पुस्तकं देहि । [छात्र]
[ख] अहम् …………. वस्त्राणि ददामि । [निर्धन]
[ग] ………….. पठनं रोचते । [लता]
[घ] रमेशः …………….. अलम् । [सुरेश]
[ङ] …………….. नमः । [अध्यापक]

उत्तर —
[क] छात्राय पुस्तकं देहि ।
[ख] अहं निर्धनाय वस्त्राणि ददामि ।
[ग] लतायै पठनं रोचते ।
[घ] रमेशः सुरेशाय अलम् ।
[ङ]. अध्यापकाय नमः

HOME PAGE

Up board result kab aayega 2024 जानिए कब तक आएगा यूपी बोर्ड का रिजल्ट

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Garun Puran Pdf In Hindi गरुण पुराण हिन्दी में

Bhagwat Geeta In Hindi Pdf सम्पूर्ण श्रीमद्भगवद्गीता हिन्दी में

MP LOGO

Leave a Comment