NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैवपुरतो निधेहि चरणम्

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 1 Subhashitani सुभाषितानि

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैवपुरतो निधेहि चरणम्

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैवपुरतो निधेहि चरणम्- कक्षा 8 संस्कृत विषय के इस अध्याय का संपूर्ण हल यहां पर दिया जा रहा है जो ऐसे छात्रों की मदद करेगा जो परीक्षा में अच्छे अंक प्राप्त करना चाहते हैं कक्षा 8 संस्कृत रुचिरा भाग 3 के इस अध्याय एक सुभाषितानि का संपूर्ण हल यहां पर आसान भाषा में दिया गया है इसे पढ़ने में किसी भी छात्र को किसी भी प्रकार की दिक्कत नहीं आएगी इसकी मदद से आप अपनी परीक्षा में अच्छे अंक प्राप्त कर सकते हैं कक्षा 8 संस्कृत पाठ 1 सुभाषितानि के प्रश्न उत्तर आसान भाषा में आकर प्रदान किए गए यदि इसके बारे में कोई भी सवाल हो या सुझाव हो तो नीचे कमेंट करके हमसे जरूर पूछें और यदि यह पोस्ट आपको अच्छी लगे तो अपने दोस्तों के साथ शेयर जरूर करें


NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैवपुरतो निधेहि चरणम्. All questions and answers from the NCERT Book of Class 8 Sanskrit Ruchira Chapter 4 are provided here for you for free. You will also love this solution. All Chapter NCERT Solutions for class Class 8 Sanskrit are prepared by our team.

प्रश्न 1:– पाठे दत्तं गीतं सस्वरं गायत ।

उत्तर :- छात्र अध्यापक की सहायता से वचन करें |

प्रश्न 2:– अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत–
[क] स्वकीयं साधनं किं भवति ?
[ख] पथि के विषमाः प्रखराः ?
[ग] सततं किं करणीयम् ?
[घ] एतस्य गीतस्य रचयिता कः ?
[ङ] सः कीदृशः कविः मन्यते ?

उत्तर :–
[क] बलम् ।
[ख] पाषाणा: ।
[ग] ध्येय स्मरणम् ।
[घ] श्रीधर भास्कर वर्णेकर: ।
[ङ] राष्ट्रवादी ।

प्रश्न 3:– मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत–

निधेहि विधेहि जहीहि देहि भज चल कुरु

यथा-त्वं पुरतः चरणं निधेहि ।
[क] त्वं विद्यालयं …………….. ।
[ख] राष्ट्रे अनुरक्तिं …………….. ।
[ग] मह्यं जलं …………….. ।
[घ] मूढ! …………….. धनागमतृष्णाम् ।
[ङ] …………….. गोविन्दम् ।
[च] सततं ध्येयस्मरणं …………….. ।

उत्तर :
[क] त्वं विद्यालयं चल ।
[ख] राष्ट्रे अनुरक्तिं विधेहि ।
[ग] मह्‌यं जलं देहि ।
[घ] मूढ! जहीहि धनागमतृष्णाम्‌ ।
[ङ] भज गोविन्दम्‌ ।
[च] सततं ध्येयस्मरणं कुरु ।

प्रश्न 4:
[अ] उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत–

यथा-पुरतः चरणं निधेहि ।……………….आम्

[क] निजनिकेतनं गिरिशिखरे अस्ति ।………
[ख] स्वकीयं बलं बाधकं भवति ।…………..
[ग] पथि हिंस्रा: पशवः न सन्ति ।…………..
[घ] गमनं सुकरम् अस्ति । …………….
[ङ] सदैव अग्रे एव चलनीयम् ।………..

[आ] वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितः – पुरतः
नगः – नागः
आरोहणम् – अवरोहणम्
विषमाः – समाः

उत्तर :
[क] आम्
[ख] न
[ग] आम्
[घ] न
[ङ] आम्

परितः – गृहं परितः वाटिका
पुरतः – नीरसस्तरुवरो विलसति पुरतः
नगः – हिमालयो नाम नगाधिराजः ।
नागः – शेषनागासीनो भगवान् विष्णुः
आरोहणम् – पर्वतारोहणं न हि सुकरम् ।
अवरोहणम् – पर्वतात् अवरोहणकाले जागरूकस्तिष्ठेत् ।
विषमाः – मार्गे प्रसृताः विषमाः पाषाणाः ।
समाः – हे अर्जुन! सुखदुःखे समे कृत्वा युद्धाय कुरु ।

प्रश्न 5:– मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

एव खलु तथा परितः पुरतः सदा विना

[क] विद्यालयस्य …………….. एकम् उद्यानम् अस्ति ।
[ख] सत्यम् …………….. जयते ।
[ग] किं भवान् स्नानं कृतवान् …………….. ?
[घ] सः यथा चिन्तयति …………….. आचरति ।
[ङ] ग्रामं …………….. वृक्षाः सन्ति ।
[च] विद्यां …………….. जीवनं वृथा ।
[छ] …………….. भगवन्तं भज ।

उत्तर :
[क] विद्यालयस्य पुरत: एकम्‌ उद्यानम्‌ अस्ति ।
[ख] सत्यम्‌ एव जयते ।
[ग] किं भवान्‌ स्नानं कृतवान्‌ खलु ?
[घ] स: यथा चिन्तयति तथा आचरति ।
[ङ] ग्रामं परित: वृक्षा: सन्ति ।
[च] विद्यां विना जीवनं वृथा ।
[छ] सदा भगवन्तं भज ।

प्रश्न 6:– विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः

उत्तर :—
पुरत: ।
पृष्ठत: ।
स्वकीयम्‌
परकीयम्‌ ।
भीति:
साहस: ।
अनुरक्ति:
विरक्ति: ।
गमनम्‌
आगमनम्‌ ।

प्रश्न 7:— [अ] लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत
लट्लकारे ____-लोट्लकारे____ विधिलिङ्लकारे

यथा –पठति पठतु पठेत्
खेलसि …………… ……………
खादन्ति …………… ……………
पिबामि …………… ……………
हसतः …………… ……………
नयामः …………… ……………

[आ] अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यथा–गिरिशिखर [सप्तमी-एकवचने] – गिरिशिखरे
पथिन् [सप्तमी-एकवचने] – ………………
राष्ट्र [चतुर्थी-एकवचने] – ………………
पाषाण [सप्तमी-एकवचने] – ………………
यान [द्वितीया-बहुवचने] – ………………
शक्ति [प्रथमा-एकवचने] – ………………
पशु [सप्तमी-बहुवचने] – ………………

उत्तर :
लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि खेल खेले
खादन्ति खादन्तु खादेयुः
पिबामि पिबानि पिबेयम्
हसतः हसताम् हसेताम्
नयामः नयाम नयेम

उत्तर — [आ]
पथि
राष्ट्राय
पाषाणे
यानानि
शक्तिः
पशुषु॑

Leave a Comment