NCERT Solution For Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि मे श्रुता

NCERT Solution For Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि मे श्रुता

प्रश्न: 1 . उच्चारणं कुरुत-(उच्चारण कीजिए-)

कस्मिंश्चित् , विचिन्त्य , साध्विदम् क्षुधातः
एतच्छ्रुत्वा, भयसन्त्रस्तमनसाम् ,सिंहपदपद्धतिः
समाह्वानम् , प्रतिध्वनिः
उत्तरम्- विद्यार्थी स्वयं उच्चारण करें ।

प्रश्न: 2 . एकपदेन उत्तरं लिखत-(एक पद में उत्तर लिखिए-)

(क) सिंहस्य नाम किम् ?
(ख) गुहायाः स्वामी कः आसीत् ?
(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः ?
(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते ?
(ङ) गुहा केन प्रतिध्वनिता ?

उत्तरम्- (क) खरनखरः, (ख) दधिपुच्छः , (ग) सूर्यास्तसमये, (घ) भयसंत्रस्तमनसाम्, (ङ) उच्चगर्जनेन ।

प्रश्न: 3 . मञ्जूषातः अव्ययपदं चित्वा वाक्यानि पूरयत-(मञ्जूषा से अव्यय शब्दों को चुनकर वाक्य पूरे कीजिए-)

[सदा बहिः दूरं तावत् तर्हि तदा ]
(क) यदा दशवादनं भवति . . . . . . . . . . . . . . . .” छात्राः विद्यालयं गच्छन्ति ।
(ख) सूर्यः पूर्वदिशाया . . . . .उदेति ।
(ग) शृगालः गुहायाः . . आसीत् ।
(घ) स च यावत् पश्यति, . . . . . . . . . . . . . . . .”सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते ।
(ङ) शृगालोऽपि ततः . . . . . . . . . . . . . . . .”पलायमानः अपठत् ।
(च) यदि सफलताम् इच्छसि . . . . . . . . . . . . . . . . . . . . आलस्यं त्यज ।

उत्तरम्- (क) तदा (ख) सदा (ग) बहिः (घ) तावत् (ङ) दूरं (च) तर्हि

प्रश्न: 4 . पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)


(क) खरनखरः कुत्र प्रतिवसति स्म ?
(ख) महती गुहां दृष्ट्वा सिंहः किम् अचिन्तयत् ?
(ग) शृगालः किम् अचिन्तयत् ?
(घ) शृगालः कुत्र पलायितः ?
(ङ) किं विचार्य सिंहः शृगालस्य आह्वानमकरोत् ?
(च) अस्यां कथायां कस्य चातुर्य निरूपितं सिंहस्य शृगालस्य वा ?

उत्तरम्- (क) खरनखरः कस्मिंश्चित् वने प्रतिवसति स्म ।


(ख) महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्-“नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति ।
_अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति ।

(ग) शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि । नूनम् अस्मिन् बिले सिंहः अस्ति इति तर्कयामि । . तत् किं करवाणि ?”

(घ) शृगालः दूरं पलायितः ।
(ङ) मम आह्वानं श्रुत्वा सः बिले प्रविश्य मे भोज्यं भविष्यति इति विचार्य सिंहःशृगालस्य आह्वानम् अकरोत् ।
(च) अस्यां कथायां शृगालस्य चातुर्यं निरुपितम् ।

प्रश्नः 5 . मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-(मञ्जूषा से अव्यय पदों को चुनकर रिक्त स्थानों की पूर्ति कीजिए-)


| सहसा, दूरे, क्रमशः, यदा, तदा, परन्तु, यदि, तर्हि, ]


तत्र एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्य स्थितः । . . . . . . . . . आकाशे सपरिवारः कपोतराजः चित्रग्रीवः निर्गतः । . . . तण्डुलकणानामुपरि कपोतानां लोभो जातः । . . . . . . . . .”राजा तत्र सहमतः नासीत् । तस्य युक्तिः आसीत् . . . निर्जने वने कोऽपि मनुष्यो नास्ति . . . “कुतो वा तण्डुलकणानां सम्भवः ? . . . . . . . . . राज्ञः उपदेशमस्वीकृत्य ते नीचैः आगता, . . . . . . . . . . . . . . . . . . . . . . . .”जाले निपतिताः । अतः उक्तम् . . . . . . . . . . . . . . . . . .”विदधीत न क्रियाम् ।

उत्तरम्- दूरे, तत्र, क्रमशः, परन्तु, यदि, तर्हि, यदा, तदा, सहसा ।


प्रश्न: 6 . घटनाक्रमानुसारं वाक्यानि लिखत-(वाक्यों को घटना के क्रम अनुसार लिखिए-)
(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत् ।
(ख) सिंहः एकां महतीं गुहाम् अपश्यत् ।
(ग) परिभ्रमन् सिंहः क्षुधार्ता जातः ।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः ।
(ङ) सिंहः शृगालस्य आह्वानमकरोत् ।
(च) दूरं पलायमानः शृगालः श्लोकमपठत् ।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः ।

उत्तरम्- (क) परिभ्रमन् सिंहः क्षुधातॊ जातः ।
(ख) सिंहः एका महतीं गुहाम् अपश्यत् ।
(ग) गुहायाः स्वामी दधिपुच्छ: नाम शृगालः समागच्छत् ।
(घ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः ।
(ङ) दूरस्थः शृगालः रवं कर्तुमारब्धः ।
(च) सिंहः शृगालस्य आह्वानमकरोत् ।
(छ) दूरं पलायमानः शृगालः श्लोकमपठत् ।

पाठ्य पुस्तक से अतिरिक्तः अभ्यासः


(1) पाठांशम् पठत अधोदत्तान् प्रश्नान् च उत्तरत-(पाठांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए । )
कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म । सः कदाचित् इतस्ततः परिभ्रमन् क्षुधातः न
किञ्चिदपि आहार प्राप्तवान् । ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्-“नूनम्
एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति । अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति ।


I . एकपदेन उत्तरत ।
1 . खरनखरः कः आसीत् ?
2 . सः कुत्र वसति स्म ?
3 . सः कीदृशः इतः ततः अभ्रभ ?
4 . सः कदा गुहाम् अपश्यत् ?

II . पूर्णवाक्येन उत्तरत ।
1 . गुहां दृष्ट्वा सिंहः किम् अचिन्तयत् ?
2 . एतत् विचिन्त्य सः किम् अकरोत् ?

III . भाषिककार्यम्


(क) “एतस्यां गुहायां कोऽपि जीवः आगच्छति’ इति वाक्ये
1 . आगच्छति क्रियापदस्य कः कर्ता ?
2 . ‘एतस्यां गुहायाम्’ अत्र किं विशेषणपदम् ?

3 . वाक्ये किम् अव्यय पदम् प्रयुक्तम् ?

4 . ‘रात्रौ’ _ _अत्र किं विभक्ति वचनम् ?

(ख) . .यथानिर्देशम् रिक्तस्थानानि पूरयत
1 . एतस्याम् . . . . . . . . . .(द्विव .) . . . . . . . . .(ब . व .)
2 . गुहायाम् . . . . . . . .(द्विव .) . . . . . . . . . .(ब . व .)
3 . दृष्ट्वा . . . . . . . . . . .- धातुः . . . . . . . . . .प्रत्ययः


(ग) सन्धिविच्छेदं कुरुत ।
1 . क्षुधातेः = _ + _____
2 . अत्रैव = __+____

उत्तरम्
I . 1 . सिंहः 2 . वने
3 . क्षुधातः . 4 . सूर्यास्तसमये II . 1 . नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति ।
2 . सः तत्रैव गुहायां निगूढः भूत्वा अतिष्ठत ।


III . (क) 1 . जीवः 2 . एतस्याम 3 . अपि 4 . सप्तमी एकवचनम्
(ख) 1 . एतयोः, एतासाम् 2 . गुहयोः, गुहासु 3 . दृश्+क्त्वा
(ग) 1 . क्षुधा+आर्तः 2 . अत्र एव

(2) मञ्जूषातः समानार्थकम् पदम् आदाय रिक्तस्थानानि पूरयत-(मञ्जूषा से समानार्थक पद लेकर रिक्त स्थान भरिए-)

कम्पनम्, आकारयिष्यसि, शब्दम्, विशालाम्, एवम् बुभुक्षित: गमिष्यामि
1 . महतीम् 2 . क्षुधातः 3 . यास्यामि 4 . वेपथुः 5 . रवम् 6 . आह्वयसि
7 . इत्थम् उत्तरम्- 1 . विशालाम् 2 . बुभुक्षितः 3 . गमिष्यामि 4 . कम्पनम्
5 . शब्दम् 6 . आकारयिष्यसि 7 . एवम्


(3) शुद्धस्य कथनस्य समक्षम् ‘आम्’ अशुद्धस्य च समक्षम् ‘न’ इति लखित ।
1 . दधिपुच्छः सिंहपदपद्धतिं पश्यति ।
2 . सः तर्कयति यत् सिंहः गुहायाः बहिः गतः ।
3 . सः सिंहस्य आह्वानं करोति ।
4 . सः गुहायां प्रविशति ।
5 . सिंहः उच्चैः गर्जति ।

6 . तस्य उच्चगर्जन-ध्वनिना पशवः प्रसन्नाः ।
7 .शृगालेन बिलस्य वाणी पूर्वमपि श्रुता आसीत् ।
8 . यः अनागतम् करोति सः शोभते ।


उत्तरम्– 1 . आम्
2 . न
3 . न
4 .न 5 . आम्
6 . न
8 . आम्

(4) पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)


1 . दधिपुच्छः कथं तर्कयाति यत् सिंहः गुहायां स्थितः अस्ति ?
2 . दधिपुच्छस्य शब्दं श्रुत्वा सिंहः किम् अचिन्तयत् ?
3 . किम् विचार्य सिंह . सहसा शृगालस्य आह्वानम् अकरोत् ?
4 . सिंहस्य उच्चगर्जनेन किम् अभवत् ?

उत्तरम्- 1 . सिंहपदपद्धति: गुहायां प्रविष्टा अस्ति परं बहिः न आगता-एतत् दृष्ट्वा सः तर्कयति यत् सिंहः गुहायाम् एव अस्ति ।
2 . दधिपुच्छस्य शब्द श्रुत्वा सिंहः अचिन्तयत्-‘नूनमेषा गुहा स्वामिनः सदा आह्वानं करोति ।
3 . शृगालः बिले प्रविश्य मे भोज्यं भविष्यति इति विचार्य सः तस्य आह्वानाम् अकरोत् ।
4 . सिंहस्य उच्चगर्जनेन अन्ये पशवः भयभीताः अभवन्; शृगालः अपि दूरं पलायितः ।


(5) मञ्जूषातः उचितम् अव्ययं चित्वा पाठांशं पूरयत-(मञ्जूषा से उचित अव्यय चुनकर पाठांश को पूरा कीजिए-)
[यदि, तर्हि, यदा, तदा, नूनम् सह एवं | ]


_ अस्मिन् बिले सिंह अस्ति इति तर्कयामि । तत् किं करवाणि ?’_ _ विचिन्त्य सः दूरस्थः रवं कतुमारब्धः । ‘ भो बिल! भो बिल! किं न स्मरसि यन्मया त्वया समयः कृतोऽस्ति यत् अहं बाह्यतः प्रत्यागमिष्यामि त्वं माम् आकारयिष्यसि । …………_त्वं मां न आह्वयसि …………..अहं द्वितीयं बिलं यास्यामि ।

उत्तरम्- ‘नूनम्, एवम्, सह, यदा, तदा, यदि, तर्हि ।

(6) अधोदत्तानि वाक्यानि कथायाः घनाक्रमेण योजयित्वा पुनः लिखत । (निम्नलिखित वाक्यों को कथा के घटनाक्रम के अनुसार लगाकर पुनः लिखिए-)


1 . सः गुहायां निगूढो भूत्वा अतिष्ठत् ।
2 . सः उच्चैः वदति-‘हे बिल! यदि त्वं मां न आह्वयसि तर्हि अहं द्वितीयं बिलं यास्यामि । ‘
3 . सिंहस्य उच्चगर्जन-प्रतिध्वनिना सर्वे पशवः भयभीताः अभवन् ।
4 . सः चिन्तयति-‘नूनम् सिंहः बिलस्य अन्तः स्थितः! किं करवाणि ?
5 . शृगालः आगत्य पश्यति-सिंह पदपद्धतिः गुहायां प्रविष्टा ।
6 . क्षुधातः सः इतः ततः भ्रमति सूर्यास्तसमये च एकां गुहाम् पश्यति ।
7 . कस्मिंश्चित् वने एकः सिंह वसति स्म ।
8 . कदाचिद् भयात् बिलं न वदति इति विचार्य सिंहःशृगालस्य आह्वानम् अकरोत् ।

उत्तरम्- 1 . कस्मिंश्चित् वने एक सिंहः वसति स्म ।
2 . क्षुघार्तः सः इतः ततः भ्रमति सूर्यास्तसमये च एकां गुहां पश्यति ।
3 . सः गुहायां निगूढो भूत्वा अतिष्ठत् ।
4 .शृगालः आगत्य पश्यति-सिहपदपद्धतिः गुहायां प्रविष्टा ।
5 . सः चिन्तयति-‘नूनम् सिंहः बिलस्य अन्तः स्थितः किं करवाणि ?
6 . सः उच्चै वदित-‘हे बिल! यदि त्वं मां न आह्वयसि तर्हि अहम् द्वितीयं बिलं यास्यामि । ‘
7 . कदाचित् भयात् बिलं न वदति इति विचार्य सिंहः शृंगालस्य आह्वानम् अकरोत् ।
8 . सिंहस्य उच्चगर्जन-प्रतिध्वनिना सर्वे पशवः भयभीताः अभवन् ।


बहुविकल्पीयप्रश्नाः

(1) प्रदत्तविकल्पेभ्यः शुद्धं पदं चित्वा एकपदेन प्रश्नान् उत्तरत-(दिए गए विकल्पों में से शुद्ध उत्तकर चुनकर एक पद में प्रश्नों के उत्तर दीजिए-)
1 . शृगालः रात्रै कुत्र वसति स्म ?(वने, बिले, गृहे) 2 . सिंहः गुहायां कदा आगच्छति ?(सहसा, सूर्यास्तसमये, मध्याह्ने)
3 . कः अचिन्तयत्- ‘अहो विनष्टोऽस्मि । ‘_(सिंहः, दधिपुच्छः, स्वामी)
4 . गुहायाः स्वामी कः ?(शृगालः, सिंहः, मृगः) 5 . शृगालः कीदृशः आसीत ?(चतुरः, भयभीतः क्षुधातः)

उत्तरम्– 1 . बिले 2 . सूर्यास्तसमये 3 . दधिपुच्छः 4 . शृगालः 5 . चतुरः

(2) उचितं पदं चित्वा रिक्तस्थानपूर्ति कुरुत-(उचित पद चुनकर रिक्त स्थान पूर्ति कीजिए-)
1 . बिलस्य _ न कदापि मे श्रुता । (ध्वनिः, जरा, वाणी)

2 . इत्थं विचार्य सः शृगालस्य _ अकरोत् । (भोजनम्, समयम् आह्वानम्)

3 सः शोभते । (आगतम्, अनागतम्, आह्वानम्)
4 . सिंहः गुहायां _ भूत्वा अतिष्ठत् । (दूरस्थः, भयभीतः, निगूढः)
5 . अन्येऽपि पशवः अभवन् । (विनष्टाः, पलायमानाः, भयभीताः)

उत्तरम्- 1 . वाणी 2 . आह्वानम् 3 . अनागतम् 4 . निगूढः 5 . भयभीताः

(3) श्लोकांशस्य शुद्ध भावं चिनुत-(श्लोकांश का शुद्धभाव चुनिए-)
अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम ।


1 . बुद्धिमान् सदा कार्यस्य भविष्यमालिक-परिणामम् एवं चिन्तयेत् । ।
2 . अद्यतनस्य कार्यस्य कः परिणामः भविष्यति इति अविचार्य कार्यम् कुर्यात् । ।
3 . यः नर भविष्यकालिकं परिणामं सुविचार्य तदनुसार कार्ययोजनां रचयति सः कदापि संतापं न गच्छति ।

उत्तरम्- यः नरः भविष्यकालिकं परिणामं सुविचार्य कार्ययोजनां रचयति सः कदापि संतापं न गच्छति ।

Leave a Comment