NCERT Solutions for Class 8 Sanskrit Chapter 11 एकादश: पाठ: कः रक्षति कः रक्षितः

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 1 Subhashitani सुभाषितानि

NCERT Solutions for Class 8 Sanskrit Chapter 11 एकादश: पाठ: कः रक्षति कः रक्षितः

NCERT Solutions for Class 8 Sanskrit Chapter एकादश: पाठ: कः रक्षति कः रक्षितःकक्षा 8 संस्कृत विषय के इस अध्याय का संपूर्ण हल यहां पर दिया जा रहा है जो ऐसे छात्रों की मदद करेगा जो परीक्षा में अच्छे अंक प्राप्त करना चाहते हैं कक्षा 8 संस्कृत रुचिरा भाग 3 के इस एकादश: पाठ: कः रक्षति कः रक्षितः का संपूर्ण हल यहां पर आसान भाषा में दिया गया है इसे पढ़ने में किसी भी छात्र को किसी भी प्रकार की दिक्कत नहीं आएगी इसकी मदद से आप अपनी परीक्षा में अच्छे अंक प्राप्त कर सकते हैं कक्षा 8 संस्कृत पाठ 9 सप्तभगिन्य: के प्रश्न उत्तर आसान भाषा में आकर प्रदान किए गए यदि इसके बारे में कोई भी सवाल हो या सुझाव हो तो नीचे कमेंट करके हमसे जरूर पूछें और यदि यह पोस्ट आपको अच्छी लगे तो अपने दोस्तों के साथ शेयर जरूर करें


NCERT Solutions for Class 8 Sanskrit Chapter एकादश: पाठ: कः रक्षति कः रक्षितः: All questions and answers from the NCERT Book of Class 8 Sanskrit Ruchira Chapter 5 are provided here for you for free. You will also love this solution. All Chapter NCERT Solutions for class Class 8 Sanskrit are prepared by our team.

NCERT की पूरी किताब पीडी एफ के रूप म डाउनलोड करने के लिए यहा पर क्लिक करे |

एकादश: पाठ: कः रक्षति कः रक्षितः

प्र श्नः 1 . उच्चारणं कुरुत-[उच्चारण कीजिए-]
पञ्चाशत् षष्टिः सप्ततिः अशीतिः नवतिः त्रिपञ्चाशत् द्वाषष्टिः चतुस्सप्ततिः ।
द्वयशीतिः त्रिनवतिः पञ्चपञ्चाशत् चतुष्षष्टिः पञ्चसप्ततिः चतुरशीतिः पञ्चनवतिः सप्तपञ्चाशत् पञ्चषष्टिः सप्तसप्ततिः पञ्चाशीतिः षण्णवतिः अष्टापञ्चाशत् नवषष्टिः अष्टासप्ततिः नवाशीतिः शतम्

उत्तरम्- छात्रः स्वयमेव उच्चारणं करिष्यति ।

प्रश्न: 2 . अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-[निम्नलिखित पदों में प्रयुक्त विभक्ति और वचन लिखिए-]
पदानि ……….विभक्तिः ……….वचनम्
यथा- भ्रमणाय …….चतुर्थी ………एकवचनम्
वस्तूनि
प्लास्टिकेन
विकीर्णानि
मसियष्ट्या
स्यूतकेषु
काष्ठपीठे
पृथिव्याम्

उत्तरम्- पदानि ……….विभक्तिः ……….वचनम्
वस्तूनि प्रथमा/द्वितीया बहुवचनम्
प्लास्टिकेन तृतीया एकवचनम्
विकीर्णानि प्रथमा/द्वितीया बहुवचनम्
मसियष्ट्या तृतीया एकवचनम्
स्यूतकेषु सप्तमी बहुवचनम्
काष्ठपीठे सप्तमी एकवचनम्
पृथिव्याम् सप्तमी एकवचनम्

प्रश्न: 3 . एकपदेन उत्तरत-[एक पद में उत्तर दीजिए-]
[क] मसियष्टी-जलकूपी-प्रभृतीनि वस्तूनि केन पदार्थेन निर्मितानि ?
[ख] उपवनस्य द्वारे कानि क्षिप्तानि सन्ति ?
[ग] मृत्तिकायां किं वस्तु न कदापि विनश्यति ?
[घ] अस्माकं प्रयासः कस्य रक्षणे अपेक्षितः ?

उत्तरम्- [क] प्लास्टिकेन, [ख] प्लास्टिकस्यूतकानि, [ग] प्लास्टिकम्, [घ] पर्यावरणस्य ।

प्रश्न: 4 . प्रश्नानाम् उत्तराणि लिखत-[प्रश्नों के उत्तर लिखिए-]
[क] चेनम्मायाः सविधे कानि वस्तूनि आसन् ?
[ख] पर्वं प्रायः केन पदार्थेन निर्मितानि वस्तनि प्राप्यन्ते स्म ?
[ग] कानि कानि वस्तूनि पर्यावरणं दूषयन्ति ?
[4] प्लास्टिकस्य मृत्तिकायां लयाभावात् किं भवति ?

उत्तरम्- [क] चेनम्मायाः सविधे कङ्कतम्, कुण्डलनम् केशबन्धः घटिपट्टिका, कङकणम् इति प्लास्टिकनिर्मितानि वस्तूनि आसन् ।
[ख] पूर्वं प्रायः कार्पासेन, चर्मणा, लौहेन, लाक्षया मृत्तिकया च निर्मितानि वस्तूनि प्राप्यन्ते स्म ।
[ग] प्लास्टिक निर्मितानि स्यूतानि, जलकूप्यः, क्रीडनकानि कंकतानि, कङ्कणानि, केशबन्धादीनि
च वस्तूनि पर्यावरणं दूषयन्ति । ।

[घ] प्लास्टिकस्य मृत्तिकायां लयाभावात् अस्माकं पर्यावरणस्य कृते महती क्षतिः भवति ।
प्रश्न: 5 . अधोलिखितानां पदानां लकारं, पुरुषं वचनञ्च लिखत-[निम्नलिखित पदों के लकार, पुरुष और वचन लिखिए-]
पदानि… धातुः लकारः ……. पुरुषः …….वचनम्
यथा- सन्ति ……अस् ……..लट्लकार: प्रथमपुरुष: बहुवचनम्
कुर्मः
क्रीणाति
पश्य
आगच्छ
प्रचलिष्यति

उत्तरम्- पदानि…. धातुः …….लकारः ………पुरुषः …..वचनम्
कुर्मः = लट्लकारः उत्तमपुरुषः बहुवचनम्
क्रीणाति = लट्लकारः प्रथमपुरुषः एकवचनम्
पश्य = लोट्लकारः मध्यमपुरुषः एकवचनम्
दृश् =लोट्लकारः मध्यमपुरुषः एकवचनम्
आगच्छ= आ + गम् लोट्लकारः मध्यमपुरुषः एकवचनम्
प्रचलिष्यति= प्र + चल लुट्लकारः प्रथमपुरुषः एकवचनम् प्रश्न:

6 . मञ्जूषातः अङ्कानां कृते पदानि चिनुत-[मञ्जूषा में से अङ्कों के लिए पद चुनिए-]
चतुःपञ्चाशत् ,सप्तषष्टिः, द्वासप्ततिः ,षडशीतिः ,चतुर्नवतिः ,सप्तनवतिः ,पञ्चसप्ततिः ,अष्टानवतिः
उत्तरम्- 67 सप्तषष्टिः 98 . अष्टानवतिः 54 चतुःपञ्चाशत् 94 चतुर्नवतिः [चतुर्णवतिः]
86 षडशीतिः 97 सप्तनवतिः 72 द्वासप्ततिः 75 पञ्चसप्ततिः

पाठ्य पुस्तितक से अतिरिक्त-अभ्यासः

[1] पाठाशं पठित्वा अधोदज्ञान प्रश्नान् उत्तरत-[पाठांश को पढ़कर नीचे दिए गए प्रश्नों के उत्तर दीजिए-]

कचनार – भवतु, बहुधा प्रयुक्तस्य प्लास्टिकस्य दूरगामिनः घातकाः परिणामाः वयं न द्रष्टुं शक्नुमः । प्लास्टिकं कदापि न गलति, न च अपक्षीयते । यथा-अन्यानि वस्तूनि विनश्च मृत्तिकायां विलीयन्ते । चेनम्मा – प्लास्टिकस्य मृत्तिकायां याभावात् अस्माकं पर्यावरणस्य कृते महती क्षतिः भवति । रिपच्ची एकेन पदार्थन अपरः पदार्थः सृज्यते, अथवा विनष्टं वस्तु मृत्तिकायां मिलति । परं प्लास्टिके इयं प्रक्रिया असम्भवा एव । परमिन्दर – कल्पयतु, यदि शतं वर्षाणि यावत् प्लास्टिक-निर्मितानां पदार्थानां निर्माणप्रक्रिया पृथिव्यां प्रचलिष्यति तर्हि किं स्यात् ? [सर्वाः सखेदं विमशन्ति । ]

I . एकपदेन उत्तरत

1 . किं कदापि न गलति ?
2 . कस्य घातकाः परिणामाः भविष्यन्ति ?
3 . प्लास्टिकं कस्यां न विलीयते ?
4 . कीदृशानां पदार्थानाम् निर्माणं पर्यावरणा घातकं भविष्यति ?

II . पूर्णवाक्येन उत्तरत
1 . प्लास्टिके का क्रिया असम्भवा ।
2 . प्लास्टिकस्य लयाभावात् किं भवति ?

III . भाषिककार्यम्
1 . ‘अन्यानि वस्तनि विनश्य मत्तिकायां विलीयन्ते’ इति वाक्ये
[i] विलीयन्ते क्रियापदस्य कर्ता कः ? – – [अन्यानि, वस्तूनि, मृत्तिकायाम्]
[i] अत्र किं विशेषणाम् ? [विनश्य, मृत्तिकायाम्, अन्यानि]
[iii] विनश्य = अत्र कः उपसर्ग: ? कः च प्रत्ययः ?
[iv] मृत्तिकायाम्-अत्र किं विभक्ति-वचनम् ? [द्वितीया एकवचनम्, सप्तमी एकवचनम्, द्वितीया बहुवचनम्]

2 . पर्यायं लिखत-
[i] धरातले =
[i] वस्तूनि =

3 . विपर्याय लिखत-
[i] लाभः =
[ii] सहर्षम् –

4 . यथा निर्देशम् रिक्तस्थानामि पूरयत
[i] स्यात् …….. धातुः ………लकार: ……पुरुषः ……….वचनम्
[ii] अपक्षीयते …….उपसर्गः ।
[i] एकेन……. विभक्तिः ………..वचनम् ।

उत्तरम्
1 . प्लास्टिकम् 2 . प्लास्टिकस्य 3 . मृत्तिकायाम् 4 . प्लास्टिक-निर्मितनाम्
B- 1 . एकेन पदार्थेन अपरः पदार्थः सृज्यते अथवा विनष्टं वस्तु मृत्तिकायां मिलति-एषा प्रक्रिया प्लास्टिके असम्भवा ।

2 . प्लास्टिकस्य मृत्तिकायां लयाभावात् अस्माकं पर्यावरणस्य कृते महती क्षतिः भवति ।
III . 1 . [i] वस्तूनि, [ii] अन्यानि, [ii] वि, ल्यप्, [iv] सप्तमी एकवचनम्,

2 . [i] पृथिव्याम्, [ii] पदार्थाः

3 . [i] क्षतिः [i] सखेदम्

4 . [i] अस्, विधिलिङ्, प्रथमः, एकवचनम्
[ii] अप
[ii] तृतीया, एकवचनम्

Leave a Comment