NCERT Solutions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम्

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 1 Subhashitani सुभाषितानि

NCERT Solutions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम्

NCERT Solutions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम्- कक्षा 8 संस्कृत विषय के इस अध्याय का संपूर्ण हल यहां पर दिया जा रहा है जो ऐसे छात्रों की मदद करेगा जो परीक्षा में अच्छे अंक प्राप्त करना चाहते हैं कक्षा 8 संस्कृत रुचिरा भाग 3 के इस अध्याय 7 भारतजनताऽहम् का संपूर्ण हल यहां पर आसान भाषा में दिया गया है इसे पढ़ने में किसी भी छात्र को किसी भी प्रकार की दिक्कत नहीं आएगी इसकी मदद से आप अपनी परीक्षा में अच्छे अंक प्राप्त कर सकते हैं कक्षा 8 संस्कृत पाठ 5 कण्टकेनैव कण्टकम् के प्रश्न उत्तर आसान भाषा में आकर प्रदान किए गए यदि इसके बारे में कोई भी सवाल हो या सुझाव हो तो नीचे कमेंट करके हमसे जरूर पूछें और यदि यह पोस्ट आपको अच्छी लगे तो अपने दोस्तों के साथ शेयर जरूर करें


NCERT Solutions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम् All questions and answers from the NCERT Book of Class 8 Sanskrit Ruchira Chapter 5 are provided here for you for free. You will also love this solution. All Chapter NCERT Solutions for class Class 8 Sanskrit are prepared by our team.

(क] अहं वसुन्धरां किं मन्ये ?

उत्तराणि:- [क] कुटुम्बम्

[ख] मम सहजा प्रकृति का अस्ति ?

उत्तराणि:– [ख] मैत्री

[ग] अहं कस्मात् कठिना भारतजनताऽस्मि ?

उत्तराणि:–[ग] वज्रात्

[घ] अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि ?

उत्तराणि:–[घ] संसारम्

  1. प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत [निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए]

[क] भारतजनताऽहम् कैः परिपूता अस्ति ?

उत्तराणि:– भारतजनताऽहम् अध्यात्मसुधातटिनीस्नानैः परिपूता अस्ति ।

[ख] समं जगत् कथं मुग्धमस्ति ?

उत्तराणि:– समं जगत् गीतैः मुग्धमस्ति ।

[ग] अहं किं किं चिनोमि ?

उत्तराणि:– अहं श्रेयः प्रेयश्च चिनोमि ।

[घ] अहं कुत्र सदा दृश्ये ?

उत्तराणि:–अहं विश्वस्मिन् जगति सदा दृश्ये ।

[ङ] समं जगत् कैः कैः मुग्धम् अस्ति ?

उत्तराणि:– समं जगत् काव्यैः नृत्यैः मुग्धम् अस्ति ।

  1. सन्धिविच्छेदं पूरयत

[संधि विच्छेद करके रिक्त स्थान की पूर्ति कीजिए]

[क] विनयोपेता = विनय + उपेता

[ख] कुसुमादपि ……….+……….

[ग] चिनोम्युभयम् = चिनोमि +………

[घ] नृत्यैर्मुग्धम् =……..+ मुग्धम्

[ङ] प्रकृतिरस्ति = प्रकृतिः + ………..

[च] लोकक्रीडासक्ता = लोकक्रीडा +………

उत्तराणि:—

[क] विनयोपेता = विनय + उपेता
[ख] कुसुमादपि = कुसुमात् + अपि
[ग] चिनोम्युभयम् = चिनोमि + उभयम्
[घ] नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्
[ङ] प्रकृतिरस्ति = प्रकृतिः + अस्ति
[च] लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता

  1. विशेषण विशेष्य पदानि मेलयत
    [विशेषण और विशेष्य पदों का मेल कीजिए ]

विशेषण – पदानि ……..विशेष्य- पदानि

सुकुमारा ……… जगत्
सहजा ……… संसारे
विश्वस्मिन् ……… भारतजनता
समम् ……… प्रकृति
समस्ते ……… जगति

उत्तराणि:–
विशेषण – पदानि ……… विशेष्य- पदानि
सुकुमारा ……… भारतजनता
सहजा …….. प्रकृति
विश्वस्मिन् ……… जगति
समम् ……… जगत्
समस्ते ……… संसारे

  1. समानार्थकानि पदानि मेलयत [समानार्थक शब्दों को मिलाइए]

जगति ……… नदी
कुलिशात् ……… पृथ्वीम्
प्रकृति ……… संसारे
चक्षुषा ……… स्वभावः
तटिनी ……… वज्रात्
वसुन्धराम् ……… नेत्रेण

उत्तराणि:–

जगति ……… संसारे
जगति ……… संसारे
कुलिशात् ……… वज्रात्
प्रकृति ……… स्वभावः
चक्षुषा ……… नेत्रेण
तटिनी ……… नदी
वसुन्धराम् ……… पृथ्वीम्

  1. उचितकथानां समक्षम् [आम्] अनुचितकथनानां समक्षं च [न] इति लिखत [उचित कथन के सामने आम् तथा अनुचित कथन के सामने न लिखिए]

[क] अहं परिवारस्य चक्षुषा संसारं पश्यामि ।
[ख] समं जगत् मम काव्यैः मुग्धमस्ति
[ग] अहम् अविवेका भारतजनता अस्मि ।
[घ] अहं वसुन्धराम् कुटुम्बं न मन्ये ।
[ङ] अहं विज्ञानधना ज्ञानधना चास्मि ।

उत्तराणि:—-
[क] अहं परिवारस्य चक्षुषा संसारं पश्यामि । ………… आम्
[ख] समं जगत् मम काव्यैः मुग्धमस्ति………… आम्
[ग] अहम् अविवेका भारतजनता अस्मि । …………न
[घ] अहं वसुंधराम् कुटुम्बं न मन्ये । …………न
[ङ] अहं विज्ञानधना ज्ञानधना चास्मि । ………… आम्

कुछ अन्य महत्वपूर्ण प्रश्न और उत्तर

2 अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

  1. एकपदेन उत्तरत
    [क] निवसामि समस्ते संसारे । मन्ये च कुटुम्बं वसुन्धराम्॥
    प्रेयः श्रेयः च चिनोम्युभयं । सुविवेका भारतजनताऽहम्॥

[क] भारतजनता कुत्र निवसति ?
उत्तराणि:– समस्ते संसारे

[ख] भारतजनता वसुन्धरां किं मन्यते ?

उत्तराणि:– कुटुम्बम्

II. पूर्णवाक्येन उत्तरत

[क] भारतजनता कीदृशी अस्ति ?

उत्तराणि:– भारतजनता सुविवेका अस्ति ।
[ख] भारतजनता किं चिनोति ?

उत्तराणि:— भारतजनता श्रेयः प्रेयश्च चिनोति ।

3. यथानिर्देशम् उत्तरत

[क] ‘निवसामि समस्ते संसारे’ इत्यत्र क्रियापदं किम् ?

उत्तराणि:— चित्रसाम

[ख] ‘मन्ये कुटुम्बं वसुन्धराम्’ इत्यत्र कर्तृपदं किम् ?

उत्तराणि:—अहम्

[ग] ‘चिनोमि’ इत्यत्रं कः लकारः ?
उत्तराणि:—- लट

[घ] ‘सुविवेका’ इत्यस्य विलोमपदं लिखत ।

उत्तराणि:– अविवेका

अधोलिखितस्य अन्वयं लिखित्वा स्थानपूर्ति कुरुत
मम गीतैर्मुग्धं समं जगत् ।
मम नृत्यैर्मुग्धं सममं जगत् ।

भावः-मम……….. समं जगत् मुग्धम् । ………..नृत्यैः………….जगत्………….

उत्तराणि:—- मम गीतैः समं जगत् मुग्धम् । मम नृत्यैः समं जगत् मुग्धम् ।

रेखांकित पदम् आधृत्य प्रश्ननिर्माणं कुरुत –

प्रश्नाः– [क] अहं वसुन्धरां कुटुम्ब मन्ये ।

उत्तराणि:—- अहं वसुन्धरां किं मन्ये ?

[ख] भारतजनता सविवेका अस्ति ।
उत्तराणि:– भारतजनता कीदृशी अस्ति ?

[ग] मम गीतैः जगत् मुग्धम् ।
उत्तराणि:– मम गीतैः किं मुग्धम् ?

उचितविकल्पं श्लोकं चित्वा प्रश्नान् उत्तरत

मैत्री मे सहजा प्रकृतिरस्ति । नो दुर्बलतायाः पर्यायः॥
मित्रस्य चक्षुषा संसारं । पश्यन्ती भारतजनताऽहम्॥

  1. एकपदेन उत्तरत

[क] सहजा प्रकृतिः किम् अस्ति ?

[i] शत्रुता
[ii] मैत्री
[iii] संगति:
[iv] भक्ति:
उत्तराणि:—- [ii] मैत्री

[ख] कस्य चक्षुषा संसारं पश्यति ?

[i] शत्रोः
[ii] मित्रस्य
[iii] गुरोः
[iv] बान्धवस्य

उत्तराणि:——[ii] मित्रस्य

II. यथानिर्देशम् उत्तरत

[क] ‘सहजा प्रकृतिः’ इत्यत्र विशेषणपदं लिखत

[i] प्रकृतिः
[ii] मैत्री
[iii] सहजा
[iv] मम ।

उत्तराणि:——–

[iii] सहजा

[ख] ‘मैत्री’ इत्यस्य कोऽर्थः ?

[i] भक्ति:
[ii] शत्रुता
[iii] मित्रता
[iv] संगतिः ।

उत्तराणि:——

[iii] मित्रता

[ग] ‘चक्षुषा’ इत्यत्र का विभक्तिः ?

[i] प्रथमा
[ii] तृतीया
[iii] षष्ठी
[iv] चतुर्थी ।

उत्तराणि: [ii] तृतीया

[घ] ‘पश्यन्ती’ इत्यत्र कः प्रत्ययः ?

[i] न्ती
[ii] यन्ती
[iii] अन्ती
[iv] शतृ ।

उत्तराणि: [iv] शतृ ।

Leave a Comment